The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Không nên nhìn lỗi người, người làm hay không làm.Nên nhìn tự chính mình, có làm hay không làm.Kinh Pháp cú (Kệ số 50)
Ý dẫn đầu các pháp, ý làm chủ, ý tạo; nếu với ý ô nhiễm, nói lên hay hành động, khổ não bước theo sau, như xe, chân vật kéo.Kinh Pháp Cú (Kệ số 1)
Thường tự xét lỗi mình, đừng nói lỗi người khác. Kinh Đại Bát Niết-bàn
Như ngôi nhà khéo lợp, mưa không xâm nhập vào. Cũng vậy tâm khéo tu, tham dục không xâm nhập.Kinh Pháp cú (Kệ số 14)
Người trí dù khoảnh khắc kề cận bậc hiền minh, cũng hiểu ngay lý pháp, như lưỡi nếm vị canh.Kinh Pháp Cú - Kệ số 65
Lời nói được thận trọng, tâm tư khéo hộ phòng, thân chớ làm điều ác, hãy giữ ba nghiệp tịnh, chứng đạo thánh nhân dạyKinh Pháp Cú (Kệ số 281)
Dầu nói ra ngàn câu nhưng không lợi ích gì, tốt hơn nói một câu có nghĩa, nghe xong tâm ý được an tịnh vui thích.Kinh Pháp cú (Kệ số 101)
Giữ tâm thanh tịnh, ý chí vững bền thì có thể hiểu thấu lẽ đạo, như lau chùi tấm gương sạch hết dơ bẩn, tự nhiên được sáng trong.Kinh Bốn mươi hai chương
Kẻ làm điều ác là tự chuốc lấy việc dữ cho mình.Kinh Bốn mươi hai chương
Lấy sự nghe biết nhiều, luyến mến nơi đạo, ắt khó mà hiểu đạo. Bền chí phụng sự theo đạo thì mới hiểu thấu đạo rất sâu rộng.Kinh Bốn mươi hai chương
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Prasannapadā (madhyamakavṛtti) »»
nāgārjunīyaṁ
madhyamakaśāstram |
ācāryacandrakīrtiviracitayā prasannapadākhyavyākhyayā
saṁvalitam |
1
pratyayaparīkṣā nāma prathamaṁ prakaraṇam |
āryamañjuśriye kumārabhūtāya namaḥ |
yo'ntadvayāvāsavidhūtavāsaḥ saṁbuddhadhīsāgaralabdhajanmā |
saddharmatoyasya gabhīrabhāvaṁ yathānubuddhaṁ kṛpayā jagāda ||1||
yasya darśanatejāṁsi paravādimatendhanam |
dahantyadyāpi lokasya mānasāni tamāṁsi ca ||2||
yasyāsamajñānavacaḥśaraughā nighnanti niḥśeṣabhavārisenām |
tridhāturājyaśriyamādadhānā vineyalokasya sadevakasya ||3||
nāgārjunāya praṇipatya tasmai tatkārikāṇāṁ vivṛtiṁ kariṣye |
uttānasatprakriyavākyanaddhāṁ tarkānilāvyākulitāṁ prasannām ||4||
tatra 'na svato nāpi parato na dvābhyām' ityādi vakṣyamāṇaṁ śāstram | tasya kāni saṁbandhābhidhānaprayojanāni iti praśne, madhyamakāvatāravihitavidhinā advayajñānālaṁkṛtaṁ mahākaruṇopāyapuraḥsaraṁ prathamacittotpādaṁ tathāgatajñānotpattihetumādiṁ kṛtvā yāvadācāryanāgārjunasya viditāviparītaprajñāpāramitānīteḥ karuṇayā parāvabodhārthaṁ śāstrapraṇayanam, ityeṣa tāvacchāstrasya saṁbandhaḥ-
yacchāsti vaḥ kleśaripūnaśeṣānsaṁtrāyate durgatito bhavācca |
tacchāsanāttrāṇaguṇācca śāstrametadvayaṁ cānyamateṣu nāsti ||
iti | svayameva cācāryo vakṣyamāṇasakalaśāstrābhidheyārtha saprayojanamupadarśayan, tadaviparīta saṁprakāśatvena māhātmyamudbhāvya tatsvabhāvāvyatirekavartine paramagurave tathāgatāya śāstrapraṇayana nimittakaṁ praṇāmaṁ kartukāma āha-
anirodhamanutpādamanucchedamaśāśvatam |
anekārthamanānārthamanāgamamanirgamam ||
yaḥ pratītyasamutpādam
ityādi | tadatrānirodhādyaṣṭaviśeṣaṇaviśiṣṭaḥ pratītyasamutpādaḥ śāstrābhidheyārthaḥ | sarvaprapañcopaśamaśivalakṣaṇaṁ nirvāṇaṁ śāstrasya prayojanaṁ nirdiṣṭam |
taṁ vande vadatāṁ varam |
ityanena praṇāmaḥ | ityeṣa tāvacchokadvayasya samudāyārthaḥ ||
avayavārthastu vibhajyate | tatra niruddhirnirodhaḥ | kṣaṇabhaṅgo nirodha ityucyate | utpādanamutpādaḥ | ātmabhāvonmajjanamityarthaḥ | ucchittirucchedaḥ | prabandhavicchittirityarthaḥ | śāśvato nityaḥ | sarvakāle sthāṇurityarthaḥ | ekaścāsāvarthaścetyekārtho'bhinnārthaḥ | na pṛthagityarthaḥ | nānārtho bhinnārthaḥ | pṛthagityarthaḥ | āgatirāgamaḥ, viprakṛṣṭadeśāvasthitānāṁ saṁnikṛṣṭadeśāgamanam | nirgatirnirgamaḥ, saṁnikṛṣṭadeśāvasthitānāṁ viprakṛṣṭadeśagamanam | etirgatyarthaḥ, pratiḥ prāptyarthaḥ | upasargavaśena dhātvarthavipariṇāmāt-
upasargeṇa dhātvartho balādanyatra nīyate |
gaṅgāsalilamādhuryaṁ sāgareṇa yathāmbhasā ||
pratītyaśabdo'tra lyabantaḥ prāptāvapekṣāyāṁ vartate | samutpūrvaḥ padiḥ prādurbhāvārtha iti samutpādaśabdaḥ prādurbhāve vartate | tataśca hetupratyayāpekṣo bhāvānāmutpādaḥ pratītyasamutpādārthaḥ ||
apare tu bruvate-itirgamanaṁ vināśaḥ | itau sādhava ityāḥ | pratirvīpsārthaḥ | ityevaṁ taddhitāntamityaśabdaṁ vyutpādya prati prati ityānāṁ vināśināṁ samutpāda iti varṇayanti | teṣāṁ "pratītyasamutpādaṁ vo bhikṣavo deśayiṣyāmi" , " yaḥ pratītyasamutpādaṁ paśyati sa dharma paśyati " ityevamādau viṣaye vīpsārthasya saṁbhavāt samāsasadbhāvācca syājjyāyasī vyutpattiḥ | iha tu " cakṣuḥ pratītya rūpāṇi ca utpadyate cakṣurvijñānam " ityevamādau viṣaye sākṣādaṅgīkṛtārtha viśeṣe cakṣuḥ pratītyeti pratītyaśabda ekacakṣurindriyahetukāyāmapyekavijñānotpattāvabhīṣṭāyāṁ kuto vīpsārthatā ? prāptyarthastvanaṅgīkṛtārthaviśeṣe'pi pratītyaśabde saṁbhavati- prāpya saṁbhavaḥ, pratītya samutpāda iti | aṅgīkṛtārthaviśeṣe'pi saṁbhavati- cakṣuḥ pratītya, cakṣuḥ prāpya, cakṣū rūpaṁ cāpekṣyeti vyākhyānāt | taddhitānte cetyaśabde" cakṣuḥ pratītya rūpāṇi ca utpadyate cakṣurvijñānam" ityatra pratītyaśabdasyāvyayatvābhāvāt samāsāsadbhāvācca vibhaktiśrutau satyāṁ cakṣuḥ pratītya vijñānaṁ rūpāṇi ca iti nipātaḥ syāt | na caitadevam | ityavyayasyaiva lyabantasya vyutpattirabhyupeyā |
yastu -" vīpsārthatvātpratyupasargasya, eteḥ prāptyarthatvāt, samutpādaśabdasya ca saṁbhavārtha tvāt, tāṁstān pratyayān pratītya samutpādaḥ prāpya saṁbhava ityeke | prati prati vināśināmutpādaḥ pratītyasamutpāda ityanye"- iti paravyākhyānamanūdya dūṣaṇamabhidhatte, tasya parapakṣānuvādākauśalatvameva tāvatsaṁbhāvyate | kiṁ kāraṇam ? yo hi prāptyarthaṁ pratītyaśabdaṁ vyācaṣṭe, nāsau pratiṁ vīpsārthaṁ vyācaṣṭe, nāpyetiṁ prāptyartham, kiṁ tarhi pratiṁ prāptyartham , samuditaṁ ca pratītyaśabdaṁ prāptāveva varṇayati ||
tena idānīṁ prāpya saṁbhavaḥ pratītyasamutpāda ityevaṁ vyutpāditena pratītyasamutpādaśabdena yadi niravaśeṣasaṁbhavipadārthaparāmarśo vivakṣitaḥ, tadā tāṁ tāṁ hetupratyayasāmagrīṁ prāpya saṁbhava pratītya samutpāda iti vīpsāsaṁbandhaḥ kriyate | atha viśeṣaparāmarśaḥ, tadā cakṣuḥ prāpya rūpāṇi ceti na vīpsāyāḥ saṁbandha iti || evaṁ tāvadanuvādākauśalamācāryasya ||
etadvā ayuktam | kiṁ ca | ayuktametat "cakṣuḥ pratītya rūpāṇi ca utpadyate cakṣurvijñānam" iti, atrārthadvayāsaṁbhavāt iti yaduktaṁ dūṣaṇam, tadapi nopapadyate | kiṁ kāraṇam ? kathamanenaiva tatprāpteḥ saṁbhava iti yuktyanupādānena pratijñāmātratvāt | athāyamabhiprāyaḥ syāt arūpitvādvijñānasya cakṣuṣā prāptirnāsti, rūpiṇāmeva tatprāptidarśanāditi, etadapi na yuktam, ' prāptaphalo'yaṁ bhikṣuḥ ' ityatrāpi prāptyabhyupagamāt | prāpyaśabdasya ca apekṣyaśabdaparyāyatvāt |
prāptyarthasyaiva ācāryāryanāgārjunena pratītyaśabdasya
tattatprāpya yadutpannaṁ notpannaṁ tatsvabhāvataḥ |
ityabhyupagamāt | tato dūṣaṇamapi nopapadyate ityapare ||
yaccāpi svamataṁ vyavasthāpitam-"kiṁ tarhi, asmin sati idaṁ bhavati, asyotpādādidamutpadyate, iti idaṁpratyayatārthaḥ pratītyasamutpādārtha iti " , tadapi nopapadyate, pratītyasamutpāda śabdayoḥ pratyekamarthaviśeṣānabhidhānāt, tadvyutpādasya ca vivakṣitatvāt ||
athāpi rūḍhiśabdaṁ pratītyasamutpādaśabdamabhyupetya araṇyetilakādivadevamucyate , tadapi nopapannam, avayavārthānugatasyaiva pratītyasamutpādasya ācāryeṇa
tattatprāpya yadutpannaṁ notpannaṁ tatsvabhāvataḥ |
ityabhyupagamāt | atha
asminsatīdaṁ bhavati hrasve dīrgha yathā sati |
iti vyākhyāyamānena nanu tadevābhyupagataṁ bhavati, hrasvaṁ pratītya, hrasvaṁ prāpya , hrasvamapekṣya dīrghaṁ bhavatīti | tataśca yadeva dūṣyate tadevābhyupagamyate iti na yujyate | ityalaṁ prasaṅgena ||
tadevaṁ hetupratyayāpekṣaṁ bhāvānāmutpādaṁ paridīpayatā bhagavatā ahetvekahetuviṣamahetusaṁbhūtatvaṁ svaparobhayakṛtatvaṁ ca bhāvānāṁ niṣiddhaṁ bhavati, tanniṣedhācca sāṁvṛtānāṁ padārthānāṁ yathāvasthitaṁ sāṁvṛtaṁ svarūpamudbhāvitaṁ bhavati | sa evedānīṁ sāṁvṛtaḥ pratītyasamutpādaḥ svabhāvenānutpannatvād āryajñānāpekṣayā nāsminnirodho vidyate yāvannāsminnirgamo vidyate ityanirodhādibhiraṣṭābhirviśe ṣaṇairviśiṣyate | yathā ca nirodhādayo na santi pratītyasamutpādasya tathā sakalaśāstreṇa pratipādayiṣyati ||
anantaviśeṣaṇasaṁbhave'pi pratītyasamutpādasya aṣṭānāmevopādānameṣāṁ prādhānyena vivādāṅgabhūtatvāt | yathāvasthitapratītyasamutpādadarśane sati āryāṇāmabhidheyādilakṣaṇasya prapañcasya sarvathoparamāt, prapañcānāmupaśamo'sminniti sa eva pratītyasamutpādaḥ prapañcopaśama ityucyate | cittacaittānāṁ ca tasminnapravṛttau jñānajñeyavyavahāranivṛttau jātijarāmaraṇādiniravaśeṣopadravarahitatvāt śivaḥ | yathābhihitaviśeṣaṇasya pratītyasamutpādasya deśanākriyayā īpsitatamatvāt karmaṇā nirdeśaḥ ||
anirodhamanutpādamanucchedamaśāśvatam |
anekārthamanānārthamanāgamamanirgamam ||1||
yaḥ pratītyasamutpādaṁ prapañcopaśamaṁ śivam |
deśayāmāsa saṁbuddhastaṁ vande vadatāṁ varam ||2||
yathopavarṇitapratītyasamutpādāvagamācca tathāgatasyaivaikasyāviparītārthavāditvaṁ paśyan sarvapara pravādāṁśca bālapralāpānivāvetya atīva prasādānugata ācāryo bhūyo bhagavantaṁ viśeṣayati-vadatāṁ varamiti ||
atra ca nirodhasya pūrvaṁ prativedhaḥ utpādanirodhayoḥ paurvāparyāvasthāyāḥ siddhayabhāvaṁ dyotayitum | vakṣyati hi -
pūrvaṁ jātiryadi bhavejjarāmaraṇamuttaram |
nirjarāmaraṇā jātirbhavejjāyeta cāmṛtaḥ ||
iti | tasmānnāyaṁ niyamo yat pūrvamutpādena bhavitavyaṁ paścānnirodheneti ||
idānīmanirodhādiviśiṣṭapratītyasamutpādapratipipādayiṣayā utpādapratiṣedhena nirodhādi pratiṣedhasaukarya manyamāna ācāryaḥ prathamamevotpādaprativedhamārabhate | utpādo hi paraiḥ parikalpya mānaḥ svato vā parikalpyeta, parataḥ, ubhayataḥ, ahetuto vā parikalpyeta | sarvathā ca nopapadyata iti niścityāha-
na svato nāpi parato na dvābhyāṁ nāpyahetutaḥ |
utpannā jātu vidyante bhāvāḥ kkacana kecana ||3||
tatra jātviti kadācidityarthaḥ | kkacanaśabda ādhāravacanaḥ kkacicchabdaparyāyaḥ kecanaśabda ādheyavacanaḥ kecicchabdaparyāyaḥ | tataścaivaṁ saṁbandhaḥ - naiva svata utpannā jātu vidyante bhāvāḥ, kkacana, kecana | evaṁ pratijñātrayamapi yojyam ||
nanu ca- naiva svata utpannā ityavadhāryamāṇe parata utpannā ityaniṣṭaṁ prāpnoti | na prāpnoti prasajyapratiṣedhasya vivakṣitatvāt , parato'pyutpādasya pratiṣetsyamānatvāt | yayā copapattyā svata utpādo na saṁbhavati, sā-
tasmāddhi tasya bhavane na guṇo'sti kaści-
jjātasya janma punareva ca naiva yuktam |
ityādinā madhyamakāvatārādidvāreṇāvaseyā ||
ācāryabuddhapālitastvāha- na svata utpadyante bhāvāḥ, tadutpādavaiyarthyāt, atiprasaṅgadoṣācca | na hi svātmanā vidyamānānāṁ padārthānāṁ punarutpāde prayojanamasti | atha sannapi jāyeta, na kadācinna jāyeta iti ||
atraike dūṣaṇamāhuḥ- tadayuktam, hetudṛṣṭāntānabhidhānātparoktadoṣāparihārācca | prasaṅga vākyatvācca prakṛtārthaviparyayeṇa viparītārthasādhyataddharmavyaktau parasmādutpannābhāvājanmasāphalyāt janmaniro(bo ?) dhācceti kṛtāntavirodhaḥ syāt ||
sarvametaddūṣaṇamayujyamānaṁ vayaṁ paśyāmaḥ | kathaṁ kṛtvā? tatra yattāvaduktaṁ hetudṛṣṭāntānabhidhānāditi, tadayuktam | kiṁ kāraṇam? yasmātparaḥ svata utpattimabhyupagacchan, pṛcchayate-svata iti hetutvena tadeva cotpadyate iti? na ca vidyamānasya punarutpattau prayojanaṁ paśyāmaḥ, anavasthāṁ ca paśyāmaḥ | na ca tvayā utpannasya punarutpāda iṣyate'navasthā cāpyaniṣṭeti | tasmānnirupapattika eva tvadvādaḥ svābhyupagamavirodhaśceti | kimiti codite paronābhyupaiti yato hetudṛṣṭāntopādānasāphalyaṁ syāt? atha svābhyupagamavirodhacodanayāpi paro na nivartate, tadā nirlajjatayā hetudṛṣṭāntābhyāmapi naiva nivarteta | na conmattakena sahāsmākaṁ vivāda iti | tasmātsarvathā priyānumānatāmevātmanaḥ ācāryaḥ prakaṭayati asthāne'pyanumānaṁ praveśayan | na ca mādhyamikasya sataḥ svatantramanumānaṁ kartuṁ yuktaṁ pakṣāntarābhyupagamābhāvāt | tathoktamāryadevena-
sadasatsadasacceti yasya pakṣo na vidyate |
upālambhaścireṇāpi tasya vaktuṁ na śakyate ||
vigrahavyāvartanyāṁ coktam-
yadi kācana pratijñā syānme tata eva me bhaveddoṣaḥ |
nāsti ca mama pratijñā tasmānnaivāsti me doṣaḥ ||
yadi kiṁcidupalameyaṁ pravartayeyaṁ nivartayeyaṁ vā |
pratyakṣādibhirarthaistadabhāvānme'nupālambhaḥ ||
iti | yadā caivaṁ svatantrānumānānabhidhāyitvaṁ mādhyamikasya, tadā kutaḥ " nādhyātmikānyāyata nāni svata utpannāni" iti svatantrā pratijñā yasyāṁ sāṁkhyāḥ pratyavasthāpyante | ko'rya pratijñārthaḥ kiṁ kāryātmakatvātsvata uta kāraṇātmakatvāditi | kiṁ cātaḥ? kāryātmakāccet siddha sādhanam, kāraṇātmakāccet viruddhārthatā, kāraṇātmanā vidyamānasyaiva sarvasyotpattimata utpādāditi | kuto'smākaṁ vidyamānatvāditi heturyasya siddhasādhanaṁ viruddhārthatā vā syāt, yasya siddhasādhanasya yasyāśca viruddhārthatāyāḥ parihārārthaṁ yatnaṁ kariṣyāmaḥ | tasmātparoktadoṣāprasaṅgādeva tatparihāraḥ ācāryabuddhapālitena na varṇanīyaḥ ||
athāpi syāt- mādhyamikānāṁ pakṣahetudṛṣṭāntānāmasiddheḥ svatantrānumānānabhidhāyi tvāt svata utpattipratiṣedhapratijñātārthasādhanaṁ mā bhūdubhayasiddhena vānumānena parapratijñānirākaraṇam | parapratijñāyāstu svata evānumānavirodhacodanayā svata eva pakṣahetudṛṣṭāntadoṣarahitaiḥ pakṣādibhirbhavitavyam | tataśca tadanabhidhānāt taddoṣāparihārācca sa eva doṣa iti | ucyate | naitadevam | kiṁ kāraṇam? yasmād yo hi yamarthaṁ pratijānīte, tena svaniścayavadanyeṣāṁ niścayotpādanecchayā yayā upapattyā asāvartho'dhigataḥ saivopapattiḥ parasmai upadeṣṭavyā | tasmādeṣa tāvannyāyaḥ -yatpareṇaiva svābhyupagatapratijñātārthasādhanamupādeyam | na cāyaṁ (cānena?) paraṁ prati | hetudṛṣṭāntāsaṁbhavāt pratijñānusāratayaiva kevalaṁ svapratijñātārthasādhanamupādatta iti nirupapattikapakṣābhyupagamāt svātmāna mevāyaṁ kevalaṁ visaṁvādayan na śaknoti pareṣāṁ niścayamādhātumiti | idamevāsya spaṣṭataraṁ dūṣaṇaṁ yaduta svapratijñātārthasādhanāsāmarthyamiti kimatrānumānabādhodbhāvanayā prayojanam ? athāpyavaśyaṁ svato'numānavirodhadoṣa udbhāvanīyaḥ, so'pyudbhāvita evācāryabuddhapālitena | kathamiti cet, na svata utpadyante bhāvāḥ, tadutpādavaiyarthyāditi vacanāt, atra hi tadityanena svātmanā vidyamānasya parāmarśaḥ | kasmāditi cet, tathā hi tasya saṁgraheṇoktavākyasyaitadvivaraṇavākyam, na hi svātmanā vidyamānānāṁ punarutpāde prayojanamiti | anena ca vākyena sādhyasādhanadharmānugatasya paraprasiddhasya sādharmyadṛṣṭāntasyopādānam | tatra svātmanā vidyamānasyetyanena hetuparāmarśaḥ | utpāda vayarthyādityanena sādhyadharmaparāmarśaḥ || tatra yathā-anityaḥ śabdaḥ kṛtakatvāt | kṛtakatvamanityaṁ dṛṣṭaṁ yathā ghaṭaḥ | tathā ca kṛtakaḥ śabdaḥ | tasmātkṛtakatvādanitya iti kṛtakatvamatra upanayābhivyakto hetuḥ | evamihāpi-na svata utpadyante bhāvāḥ, svātmanā vidyamānānāṁ punarutpāda vaiyarthyāt | iha hi svātmanā vidyamānaṁ puro'vasthitaṁ ghaṭādikaṁ punarutpādānapekṣaṁ dṛṣṭam, tathā ca mṛtpiṇḍādyavasthāyāmapi yadi svātmanā vidyamānaṁ ghaṭādikamiti manyase, tadāpi tasya svātmanā vidyamānasya nāstyutpāda iti | evaṁ svātmanā vidyamānatvena upanayābhivyaktena punarutpādapratiṣedhāvyabhicāriṇā hetunā svata eva sāṁkhyasyānumānavirodhodbhāvanamanuṣṭhitameveti | tatkimucyate tadayuktaṁ hetudṛṣṭāntānabhidhānāditi?
na ca kevalaṁ hetudṛṣṭāntānabhidhānaṁ na saṁbhavati, paroktadoṣāparihāradoṣo na saṁbhavati | kathaṁ kṛtvā? sāṁkhyā hi naiva abhivyaktarūpasya puro'vasthitasya ghaṭasya punarabhivyaktimicchanti | tasyaiva ca iha dṛṣṭāntatvenopādānam, siddharūpatvāt | anabhivyaktarūpasya ca śaktirūpāpannasya utpattipratiṣedhaviśiṣṭasādhyatvāt kutaḥ siddhasādhanapakṣadoṣāśaṅkā, kuto vā hetorviruddhārthatāśaṅketi | tasmātsvato'numānavirodhacodanāyāmapi yathopavarṇitadoṣābhāvātparoktadoṣāparihārāsaṁbhava eva | ityasaṁbaddhamevaitaddūṣaṇamiti vijñeyam ||
ghaṭādikamityādiśabdena niravaśeṣotpitsupadārthasaṁgrahasya vivakṣitatvādanaikāntikatāpi paiṭādibhirnaiva saṁbhavati ||
athavā | ayamanyaḥ prayogamārgaḥ-puruṣavyatiriktāḥ padārthāḥ svata utpattivādinaḥ | tata eva na svata utpadyante | svātmanā vidyamānatvāt | puruṣavat | itīdamudāharaṇamudāhāryam ||
yadyapi ca abhivyaktivādina utpādapratiṣedho na bādhakaḥ, tathāpi abhivyaktāvutpādaśabdaṁ nipātya pūrvaṁ paścācca anupalabdhyupalabdhisādharmyeṇa utpādaśabdenābhivyakterevābhidhānādayaṁ pratiṣedho na abādhakaḥ ||
kathaṁ punarayaṁ yathoktārthābhidhānaṁ vinā vyastavicāro labhyata iti cet, taducyate | atha vākyāni kṛtāni, tāni mahārthatvādyathoditamarthaṁ saṁgṛhya pravṛttāni | tāni ca vyākhyāyamānāni yathoktamarthātmānaṁ prasūyanta iti nātra kiṁcidanupāttaṁ saṁbhāvyate ||
prasaṅgaviparītena cārthena parasyaiva saṁbandho nāsmākam | svapratijñāyā abhāvāt | tataśca siddhāntavirodhāsaṁbhavaḥ | parasya ca yāvadbahavo doṣāḥ prasaṅgaviparītāpattyā āpadyante, tāvadasmābhirabhīṣyata eveti | kuto nu khalu aviparītācāryanāgārjunamatānusāriṇaḥ ācāryabuddhapālitasya sāvakāśavacanābhidhāyitvam, yato'sya paro'vakāśaṁ labheta? niḥsvabhāvabhāvavādinā sasvabhāvabhāvavādinaḥ prasaṅge āpa(pā ?)dyamāne kutaḥ prasaṅgaviparītārthaprasaṅgitā ? na hi śabdāḥ dāṇḍapāśikā iva vaktāramasvatantrayanti, kiṁ tarhi satyāṁ śaktau vakturvivakṣāmanuvidhīyante | tataśca parapratijñāpratiṣedhamātraphalatvātprasaṅgāpādanasya nāsti prasaṅgaviparītārthāpattiḥ | tathā ca ācāryo bhūyasā prasaṅgāpattimukhenaiva parapakṣaṁ nirākaroti sma | tadyathā-
nākāśaṁ vidyate kiṁcitpūrvamākāśalakṣaṇāt |
alakṣaṇaṁ prasajyeta syātpūrvaṁ yadi lakṣaṇāt ||
rūpakāraṇanirmukte rūpe rūpaṁ prasajyate |
āhetukaṁ na cāstyarthaḥ kaścidāhetukaḥ kkacit ||
bhāvastāvanna nirvāṇaṁ jarāmaraṇalakṣaṇam |
prasajyetāsti bhāvo hi na jarāmaraṇaṁ vinā ||
ityādinā | atha arthavākyatvādācāryavākyānāṁ mahārthatve sati anekaprayoniṣpattihetutvaṁ parikalpyate, ācāryabuddhapālitavyākhyānānyapi kimiti na tathaiva parikalpyante?
atha syāt- vṛttikārāṇāmeṣa nyāyaḥ, yatprayogavākyavistarābhidhānaṁ kartavyamiti, etadapi nāsti, vigrahavyāvartanyā vṛttiṁ kurvatāpyācāryeṇa prayogavākyānabhidhānāt ||
api ca | ātmanastarkaśāstrātikauśalamātramāviścikīrṣayā aṅgīkṛtamadhyamakadarśanasyāpi yatsvatantraprayogavākyābhidhānaṁ tadatitarāmanekadoṣasamudāyāspadamasya tārkikasyopalakṣyate | kathaṁ kṛtvā ? tatra yattāvadevamuktam - atra prayogavākyaṁ bhavati - na paramārthataḥ ādhyātmikānyāyatanāni svata utpannāni, vidyamānatvāt, caitanyavaditi | kimartha punaratra paramārthata iti viśeṣaṇamupādīyate? lokasaṁvṛtyābhyupagatasya utpādasya apratiṣidhyamānatvāt, pratiṣedhe ca abhyupetabādhāprasaṅgāditi cet, naitadyuktam | saṁvṛtyāpi svata utpattyanabhyupagamāt | yathoktaṁ sūtre -
" sa cāyaṁ bījahetuko'ṅkura utpadyamāno na svayaṁkṛto na parakṛto nobhayakṛto nāpya hetusamutpanno niśvarakālāṇuprakṛtisvabhāvasaṁbhūtaḥ" iti |
tathā -
bījasya sato yathāṅkuro na ca yo bīju sa caiva aṅkuro |
na ca anyu tato na caiva tadevamanucchedaaśāśvatadharmatā ||
ihāpi vakṣyati -
pratītya yadyadbhavati na hi tāvattadeva tat |
na cānyadapi tattasmānnocchinnaṁ nāpi śāśvatam ||
iti ||
paramatāpekṣaṁ viśeṣaṇamiti cet, tadayuktam | saṁvṛtyāpi tadīyavyavasthānabhyupagamāt | satyadvayāviparītadarśanaparibhraṣṭā eva hi tīrthikā yāvadubhayathāpi niṣidhyante tāvad guṇa eva saṁbhāvyata iti | evaṁ paramatāpekṣamapi viśeṣaṇābhidhānaṁ na yujyate ||
na cāpi lokaḥ svatautpattiṁ pratipannaḥ, yatastadapekṣayāpi viśeṣaṇasāphalyaṁ syāt | loko hi svataḥ parata ityevamādikaṁ vicāramanavatārya kāraṇātkāryamutpadyate ityetāvanmātraṁ pratipannaḥ | evamācāryo'pi vyavasthāpayāmāsa | iti sarvathā viśeṣaṇavaiphalyameva niścīyate ||
api ca | yadi saṁvṛtyā utpattipratiṣedhanirācikīrṣuṇā viśeṣaṇametadupādīyate, tadā svato'siddhādhāre pakṣadoṣaḥ, āśrayāsiddhau vā hetudoṣaḥ syāt | paramārthataḥ svataścakṣurādyāyatanānāmanabhyupagamāt | saṁvṛtyā cakṣurādisadbhāvādadoṣa iti cet, paramārthata ityetattarhi kasya viśeṣaṇam? sāṁvṛtānāṁ cakṣurādīnāṁ paramārthata utpattipratiṣedhād utpattipratiṣedhaviśeṣaṇe paramārthagrahaṇamiti cet, evaṁ tarhi evameva vaktavyaṁ syāt-sāṁvṛtānāṁ cakṣurādīnāṁ paramārthato nāstyutpattiriti | na caivamucyate | ucyamāne'pi parairvastusatāmeva cakṣurādīnāmabhyupagamāt, prajñaptisatāmanabhyupagamāt parato'siddhādhāraḥ pakṣadoṣaḥ syāditi na yuktametat ||
atha syāt - yathā anityaḥ śabda iti dharmadharmisāmānyameva gṛhyate na viśeṣaḥ, viśeṣagrahaṇe hi sati anumānānumeyavyavahārābhāvaḥ syāt | tathā hi - yadi cāturmahābhautikaḥ śabdo gṛhyate, sa parasyāsiddhaḥ | athākāśaguṇo gṛhyate, sa bauddhasya svato'siddhaḥ | tathā vaiśeṣikasya śabdānityatāṁ pratijānānasya yadi kāryaḥ śabdo gṛhyate, sa parato'siddhaḥ | atha vyaṅgayaḥ, sa svato'siddhaḥ | evaṁ yathāsaṁbhavaṁ vināśo'pi yadi sahetukaḥ, sa bauddhasya svato'siddhaḥ | atha nirhetukaḥ, sa parasyāsiddha iti | tasmād yathātra dharmadharmisāmānyamātrameva gṛhyate, evamihāpi dharmimātramutsṛṣṭaviśeṣaṇaṁ grahīṣyata iti cet, naitadevam | yasmād yadaivotpādapratiṣedho'tra sādhyadharmo'bhipretaḥ, tadaiva dharmiṇastadādhārasya viparyāsamātrāsāditātmabhāvasya pracyutiḥ svayamevānenāṅgīkṛtā | bhinnau hi viparyāsāviparyāsau | tadyadā viparyāsena asatsattvena gṛhyate, taimirikeṇeva keśādi, tadā kutaḥ sadbhūtapadārthaleśasyāpyupalabdhiḥ? yadā ca aviparyāsādabhūtaṁ nādhyāropitaṁ vitaimirikeṇeva keśādi, tadā kuto'sadbhūtapadārthaleśasyāpyupalabdhiḥ, yena tadānīṁ saṁvṛtiḥ syāt ? ata evoktamācāryapādaiḥ -
yadi kiṁcidupalameyaṁ pravartayeyaṁ nivartayeyaṁ vā |
pratyakṣādibhirarthaistadabhāvānme'nupālambhaḥ ||iti||
yataścaivaṁ bhinnau viparyāsāviparyāsau, ato viduṣāmaviparītāvasthāyāṁ viparītasyāsaṁbhavātkutaḥ sāṁvṛtaṁ cakṣuḥ yasya dharmitvaṁ syāt ? iti na vyāvartate'siddhādhāre pakṣadoṣaḥ, āśrayāsiddho vā hetudoṣaḥ | ityaparihāra evāyam ||
nidarśanasyāpi nāsti sāmyam | tatra hi śabdasāmānyamanityatāsāmānyaṁ ca avivakṣita- viśeṣaṁ dvayorapi saṁvidyate | na tvevaṁ cakṣuḥ sāmānyaṁ śūnyatāśūnyatāvādibhyāṁ saṁvṛtyā aṅgīkṛtaṁ nāpi paramārthataḥ | iti nāsti nidarśanasya sāmyam ||
yaścāyamasiddhādhārapakṣadoṣodbhāvane vidhiḥ, eṣa eva sattvādityasya hetorasiddhārthatodbhāvane'pi yojyaḥ ||
itthaṁ caitadevam, yatsvayamaṣyanenāyaṁ yathokto'rtho'bhyupagatastārkikeṇa | santyevādhyātmikā yatanotpādakā hetvādayaḥ , tathā tathāgatena nirdeśāt | yaddhi yathā tathāgatenāsti nirdiṣṭaṁ tattathā, tadyathā śāntaṁ nirvāṇamiti ||
asya paropakṣiptasya sādhanasyedaṁ dūṣaṇamabhihitamanena - ko hi bhavatāmabhipreto'tra hetvarthaḥ? saṁvṛtyā tathā tathāgatena nirdeśāt, uta paramārthata iti ? saṁvṛtyā cet, svato hetorasiddhārthatā | paramārthataścet,
na sannāsanna sadasaddharmo nirvartate yadā |
sadasadubhayātmakakāryapratyayatvanirākaraṇāt, tadā -
kathaṁ nirvartako heturevaṁ sati hi yujyate ||
naivāsau nirvartako heturiti vākyārthaḥ | tataśca paramārthato nirvartyanirvartakatvāsiddheḥ asiddhārthatā viruddhārthatā vā hetoriti ||
yataścaivaṁ svayamevāmunā nyāyena hetorasiddhiraṅgīkṛtānena, tasmātsarveṣvevānumāneṣu vastu dharmopanyastahetukeṣu svata evaṁ hetvādīnāmasiddhatvāt sarvāṇyeva sādhanāni vyāhanyante | tadyathā - na paramārthataḥ parebhyastatpratyayebhyaḥ ādhyātmikāyatanajanma, paratvāt, tadyathā paṭasya | athavā - na pare paramārthena vivakṣitāḥ cakṣurādyādhyātmikāyatananirvartakāḥ pratyayā iti pratīyante, paratvāt, tadyathā tantvādaya iti | paratvādikamatra svata evāsiddham ||
yathā cānena - utpannā eva ādhyātmikā bhāvāḥ, tadviṣayiviśiṣṭavyavahārakaraṇāt -ityasya parābhihitasya hetorasiddhārthatāmudbhāvayiṣuṇā idamuktam, atha samāhitasya yoginaḥ prajñācakṣuṣā bhāvayāthātmyaṁ paśyataḥ utpādagatyādayaḥ santi paramārthata iti sādhyate, tadā tadviṣayiviśiṣṭavyavahāra karaṇāditi hetorasiddhārthatā, gaterapyutpādaniṣedhādeva niṣedhāditi | evaṁ svakṛtasādhane'pi paramārthato'gataṁ naiva gamyate, adhvatvāt, gatādhvavaditi adhvatvahetoḥ svata evāsiddhārthatā yojyā ||
na paramārthataḥ sabhāgaṁ cakṣū rūpaṁ paśyati, cakṣurindriyatvāt, tadyathā tatsabhāgam | tathā - na cakṣuḥ prekṣate rūpam, bhautikatvāt, rūpavat | kharasvabhāvā na mahī, bhūtatvāt, tadyathānirlaḥ, ityādiṣu hetvādyasiddhiḥ svata eva yojyā ||
sattvāditi cāyaṁ hetuḥ parato'naikāntikaḥ | kiṁ sattvāt caitanyavannādhyātmikānyāyatanāni svata utpadyantām, utāho ghaṭādivat svata utpadyantāmiti ghaṭādīnāṁ sādhyasamatvānnānaikāntikateti cet, naitadevam, tathānabhidhānāt ||
nanu ca yathā parakīyeṣvanumāneṣu dūṣaṇamuktam, evaṁ svānumāneṣvapi yathoktadūṣaṇaprasaṅge sati sa eva asiddhādhārāsiddhahetvādidoṣaḥ prāpnoti, tataśca yaḥ ubhayordoṣaḥ, na tenaikaścodyo bhavatīti sarvametaddūṣaṇamayuktaṁ jāyata iti | ucyate | svatantramanumānaṁ bruvatāmayaṁ doṣo jāyate | na vayaṁ svatantramanumānaṁ prayuñjmamahe parapratijñāniṣedhaphalatvādasmadanumānānām | tathā hi - paraḥ cakṣuḥ paśyatīti pratipannaḥ | sa tatprasiddhenaivānumānena nirākriyate - cakṣuṣaḥ svātmādarśanadharmamicchasi, paradarśanadharmāvinābhāvitvaṁ cāṅgīkṛtam, tasmād yatra yatra svātmādarśanaṁ tatra tatra paradarśanamapi nāsti, tadyathā ghaṭe, asti ca cakṣuṣaḥ svātmādarśanam, tasmāt paradarśanamapyasya naivāsti | tataśca svātmādarśanaviruddhaṁ nīlādiparadarśanaṁ svaprasiddhenaivānumānena virudhyata iti etāvanmātramasmadanūmānairudbhāvyata iti kuto'smatpakṣe yathoktadoṣāvatāraḥ, yataḥ samānadoṣatā syāt?
kiṁ punaḥ - anyataraprasiddhenāpyanumānenāstyanumānabādhā | asti , sā ca svaprasiddhenaiva hetunā, na paraprasiddhena, lokata evaṁ dṛṣṭatvāt | kadāciddhi loke arthipratyarthibhyāṁ pramāṇīkṛtasya sākṣiṇo vacanena jayo bhavati parājayo vā, kadācit svavacanena | paravacanena tu na jayo nāpi parājayaḥ | yathā ca loke, tathā nyāye'pi | laukikasyaiva vyavahārasya nyāyaśāstre prastutatvāt | ata eva kaiściduktam - na parataḥ prasiddhibalādanumānabādhā, paraprasiddhereva nirācikīrṣitatvāditi | yastu manyate - ya eva ubhayaniścitavādī, sa pramāṇaṁ dūṣaṇaṁ vā, nānyataraprasiddhasaṁdigdhavācī iti, tenāpi laukikīṁ vyavasthāmanurudhyamānena anumāne yathokta eva nyāyo'bhyupeyaḥ ||
tathā hi nobhayaprasiddhena vā āgamena bādhā, kiṁ tarhi svaprasiddhenāpi ||
svārthānumāne tu sarvatra svaprasiddhireva garīyasī, nobhayaprasiddhiḥ | ata eva tarkalakṣaṇābhidhānaṁ niṣprayojanam, yathāsvaprasiddhayā upapattyā buddhaistadanabhijñavineyajanānugrahāt | ityalaṁ prasaṅgena | prakṛtameva vyākhyāsyāmaḥ ||
parato'pi notpadyante bhāvāḥ | parābhāvādeva etacca -
na hi svabhāvo bhāvānāṁ pratyayādiṣu vidyate |
ityatra pratipādayiṣyati | tataśca parābhāvādeva nāpi parata utpadyante | api ca -
anyatpratītya yadi nāma paro'bhaviṣya -
jjāyeta tarhi bahulaḥ śikhino'ndhakāraḥ |
sarvasya janma ca bhavetkhalu sarvataśca
tulyaṁ paratvamakhile'janake'pi yasmāt ||
ityādinā [madhyamakāvatārāt] parata utpattipratiṣedho'vaseyaḥ ||
ācāryabuddhapālitastu vyācaṣṭe- na parata utpadyante bhāvāḥ, sarvataḥ sarvasaṁbhavaprasaṅgāt ācāryabhāvaviveko dūṣaṇamāha -tadatra prasaṅgavākyatvāt sādhyasādhanaviparyayaṁ kṛtvā, svataḥ ubhayataḥ ahetuto vā utpadyante bhāvāḥ, kutaścitkasyacidutpatteḥ, iti prākpakṣavirodhaḥ | anyathā sarvataḥ sarvasaṁbhavaprasaṅgāt ityasya sādhanadūṣaṇānantaḥpātitvādasaṁgatārthametat [iti] | etadapyasaṁgatārtham | pūrvameva pratipāditatvād dūṣaṇāntaḥpātitvācca parapratijñātārthadūṣaṇeneti yatkiṁcidetaditi na punaryatna āsthīyate ||
dvābhyāmapi nopajāyante bhāvāḥ, ubhayapakṣābhihitadoṣaprasaṅgāt pratyekamutpādāsāmarthyācca | vakṣyati hi -
syādubhābhyāṁ kṛtaṁ duḥkhaṁ syādekaikakṛtaṁ yadi | iti ||
ahetuto'pi notpadyante -
hetāvasati kāryaṁ ca kāraṇaṁ ca na vidyate |
iti vakṣyamāṇadoṣaprasaṅgāt,
gṛhyeta naiva ca jagadyadi hetuśūnyaṁ
syādyadvadeva gaganotpalavarṇagandhau ||
ityādidoṣaprasaṅgācca ||
ācāryabuddhapālitastvāha - ahetuto notpadyante bhāvāḥ, sadā ca sarvataśca sarvasaṁbhavaprasaṅgāt | atrācāryabhāvaviveko dūṣaṇamāha - atrāpi prasaṅgavākyatvāt yadi viparītasādhyasādhana vyaktivākyārtha iṣyate, tadā etaduktaṁ bhavati - hetuta utpadyante bhāvāḥ, kadācit kutaścit kasyacidutpatteḥ, ārambhasāphalyācca | seyaṁ vyākhyā na yuktā prāguktadoṣāditi | tadetadayuktam, pūrvoditaparihārādityapare ||
yaccāpi īśvarādīnāmupasaṁgrahārtham, tadāpi na yuktam | īśvarādīnāṁ svaparobhayapakṣeṣu yathābhyupagamamantarbhāvāditi ||
tasmāt prasādhitametannāstyutpāda iti | utpādāsaṁbhavācca siddho'nutpādādiviśiṣṭa pratītyasamutpāda iti ||
atrāha - yadyevamanutpādādiviśiṣṭaḥ pratītyasamutpādo vyavasthito bhavadbhiḥ, yattarhi bhagavatoktam - avidyāpratyayāḥ saṁskārā avidyānirodhātsaṁskāranirodha iti, tathā-
anityāśca te ( bata ?) saṁskārā utpādavyayadharmiṇaḥ |
utpadya hi nirudhyante teṣāṁ vyupaśamaḥ sukhaḥ ||
tathā - utpādādvā tathāgatānāmanutpādādvā tathāgatānāṁ sthitaivaiṣā dharmāṇāṁ dharmatā, eko dharmaḥ sattvasthitaye yaduta catvāra āhārāḥ, dvau dharmau lokaṁ pālayato hrīścāpatrāpyaṁ cetyādi, tathā - paralokādihāgamanamihalokācca paralokagamanamiti , evaṁ nirodhādiviśiṣṭaḥ pratītyasamutpādo deśito bhagavatā, sa kathaṁ na ni ( vi ?) rudhyata iti ? yata evaṁ nirodhādayaḥ pratītyasamutpādasyopalabhyante, ata evedaṁ madhyamakaśāstraṁ praṇītamācāryeṇa neyanītārthasūtrāntavibhāgopadarśanārtham | tatra ya ete pratītyasamutpādasyotpādādaya uktāḥ, na te vigatāvidyātimirānāsravaviṣayasvabhāvāpekṣayā, kiṁ tarhi avidyātimiropahatamatinayanajñānaviṣayāpekṣayā ||
tattvadarśanāpekṣayā tūktaṁ bhagavatā - etaddhi bhikṣavaḥ paramaṁ satyaṁ yaduta amoṣadharma nirvāṇam, sarvasaṁskārāśca mṛṣā moṣadharmāṇaḥ iti | tathā - nāstyatra tathatā vā avitathatā vā | moṣadharmaka mapyetat, pralopadharmakamapyetat, mṛṣāpyetat, māyeyaṁ bālalāpinī iti | tathā -
phenapiṇḍopamaṁ rūpaṁ vedanā budbudopamā |
marīcisadṛśī saṁjñā saṁskārāḥ kadalīnibhāḥ |
māyopamaṁ ca vijñānamuktamādityabandhunā || iti ||
evaṁ dharmān vīkṣamāṇo bhikṣurārabdhavīryavān |
divā vā yadi vā rātrau saṁprajānan pratismṛtaḥ |
pratividhyetpadaṁ śāntaṁ saṁskāropaśamaṁ śivam ||iti||
nirātmakatvācca dharmāṇāmityādi ||
yasyaivaṁ deśanābhiprāyānabhijñatayā saṁdehaḥ syāt - kā hyatra deśanā tattvārthā, kā nu khalu ābhiprāyikīti, yaścāpi mandabuddhitayā neyārthāṁ deśanāṁ nītārthāmavagacchati, tayorubhayorapi vineyajanayoḥ ācāryo yuktyāgamābhyāṁ saṁśayamithyājñānāpākaraṇārthaṁ śāstramidamārabdhavān ||
tatra 'na svataḥ' ityādinā yuktirupavarṇitā ||
tanmṛṣā moṣadharma yadbhagavānityabhāṣata |
sarve ca moṣadharmāṇaḥ saṁskārāstena te mṛṣā ||
pūrvā prajñāyate koṭirnetyuvāca mahāmuniḥ |
saṁsāro'navarāgro hi nāstyādirnāpi paścimam ||
kātyāyanāvavāde ca asti nāstīti cobhayam |
pratiṣiddhaṁ bhagavatā bhāvābhāvavibhāvinā ||
ityādinā āgamo varṇitaḥ ||
uktaṁ ca āryākṣayamatisūtre -
katame sūtrāntā neyārthāḥ katame nītārthāḥ ? ye sūtrāntā mārgavatārāya nirdiṣṭāḥ, ima ucyanteḥ neyārthāḥ | ye sūtrāntāḥ phalāvatārāya nirdiṣṭāḥ, ima ucyante neyārthāḥ | yāvad ye sūtrāntāḥ śūnya-tānimittāpraṇihitānabhisaṁskārājātānutpādābhāvanirātmaniḥ sattvanirjīvaniḥ pudgalāsvāmikavimokṣamukhā nirdiṣṭāḥ ta ucyante nītārthāḥ | iyamucyate bhadanta śāradvatīputra nītārthasūtrāntapratiśaraṇatā, na neyārthasūtrāntapratiśaraṇatā iti ||
tathā ca āryasamādhirājasūtre-
nītārthasūtrāntaviśeṣa jānati
yathopadiṣṭā sugatena śūnyatā |
yasmin punaḥ pudgalasattvapūruṣā
neyārthato jānati sarvadharmān ||
tasmādutpādādideśanāṁ mṛṣārthāṁ pratipādayituṁ pratītyasamutpādānudarśanamārabdhavānācāryaḥ ||
nanu ca - utpādādīnāmabhāve sati yadi sarvadharmāṇāṁ mṛṣātvapratipādanārthamidamārabdhavānācāryaḥ nanvevaṁ sati yanmṛṣā na tadastīti na santyakuśalāni karmāṇi, tadabhāvānna santi durgatayaḥ, na santi kuśalāni karmāṇi, tadabhāvānna santi sugatayaḥ, sugatidurgatyasaṁbhavācca nāsti saṁsāraḥ, iti sarvā rambhavaiyarthyameva sthāt | ucyate | saṁvṛtisatyavyapekṣayā lokasya idaṁsatyābhiniveśasya pratipakṣabhāvena mṛṣārthatā bhāvānāṁ pratipādyate'smābhiḥ | naiva tvāryāḥ kṛtakāryāḥ kiṁcidupalabhante yanmṛṣā amṛṣā vā syāditi | api ca | yena hi sarvadharmāṇāṁ mṛṣātvaṁ parijñātaṁ kiṁ tasya karmāṇi santi, saṁsāro vā asti? na cāpyasau kasyaciddharmassya astitvaṁ nāstitvaṁ vopalabhate | yathoktaṁ bhagavatā āryaratnakūṭasūtre-
cittaṁ hi kāśyapa parigaveṣyamāṇaṁ na labhyate | yanna labhyate tannopalabhyate | yannopalabhyate tannaiva atītaṁ na anāgataṁ na pratyutpannam | yannaivātītaṁ nānāgataṁ na pratyutpannam, tasya nāsti svabhāvaḥ | yasya nāsti svabhāvaḥ, tasya nāstyutpādaḥ | yasya nāstyutpādaḥ, tasya nāsti nirodhaḥ || iti vistaraḥ ||
yastu viparyāsānugamānmṛṣātvaṁ nāvagacchati, pratītya bhāvānā svabhāvamabhiniviśate, sa dharme dhvidaṁsatyābhiniveśādabhiniviṣṭaḥ san karmāṇyapi karoti, saṁsāre'pi saṁsarati, viparyāsāvasthitatvānna bhavyo nirvāṇamadhigantum ||
kiṁ punaḥ - mṛṣāsvabhāvā api padārthāḥ saṁkleśavyavadānanibandhanaṁ bhavanti | tadyathā māyāyuvatistatsvabhāvānabhijñānām, tathāgatanirmitaśca upacitakuśalamūlānām | uktaṁ hi dṛḍhādhyāśayaparipṛcchāsūtre -
tadyathā kulaputra māyākāranāṭake pratyupasthite māyākāranirmitāṁ striyaṁ dṛṣṭvā kaścidrāgaparītacittāḥ parṣacchāradyabhayena utthāyāsanādapakrāmet, so'pakramya tāmeva striyamaśubhato manasikuryāt, anityato duḥkhataḥ śūnyato'nātmato manasikuryāt | iti vistaraḥ ||
vinaye ca -
yantrakārakāritā yantrayuvatiḥ sadbhūtayuvatiśūnyā sadbhūtayuvatirūpeṇa pratibhāsate, tasya ca citrakārasya kāmarāgāspadībhūtā | tathā mṛṣāsvabhāvā api bhāvā bālānāṁ saṁkleśavyavadānanibandhanaṁ bhavanti ||
tathā āryaratnakūṭasūtre -
atha khalu tāni pañcamātrāṇi bhikṣuśatāni bhagavato dharmadeśanāmanavatarantyanavagāhamānānyanadhimucyamānāni utthāyāsanebhyaḥ prakrāntāni | atha bhagavān [tasyāṁ velāyāṁ] yena mārgeṇaite bhikṣavo gacchanti sma, tasmin mārge dvau bhikṣū nirmimīte sma ||
atha tāni pañca bhikṣuśatāni yena [mārgeṇa] tau dvau bhikṣū [nirmitakau] tenopasaṁkrāmanti sma | upasaṁkramya tāvavocan - kutrāyuṣmantau gamiṣyathaḥ? nirmitakāvavocatām - gamiṣyāva āvāmaraṇyāyataneṣu, tatra dhyānasukhasparśavihārairvihariṣyāvaḥ | yaṁ hi bhagavān dharmaṁ deśayati, tamāvāṁ nāvatarāvo nāvagāhāvahe nādhimucyāmahe uttrasyāvaḥ saṁtrāsamāpadyāvahe | atha tāni pañca bhikṣuśatānyetadavocan - vayamapyāyuṣmanto bhagavato dharmadeśanāṁ nāvatarāmo nāvagāhāmahe nādhimucyāmahe uttrasyāmaḥ saṁtrasyāmaḥ saṁtrāsamāpadyāmahe | tena vayamaraṇyāyataneṣu dhyānasukhasparśavihārairvihariṣyāmaḥ | nirmitakāvavocatām - tena hi āyuṣmantaḥ saṁgāsyāmo na vivadiṣyāmaḥ | avivādaparamā hi śramaṇasya dharmāḥ | kasyāyuṣmantaḥ prahāṇāya pratipannāḥ? tānyavocan - rāgadveṣamohānāṁ prahāṇāya vayaṁ pratipannāḥ | nirmitakāvavocatām - kiṁ punarāyuṣmatāṁ saṁvidyante rāgadveṣamohā yān kṣapayiṣyatha ? tānyavocan - na te'dhyātmaṁ na bahirdhā nobhayamantareṇopalabhyante, nāpi te'parikalpitā utpadyante | nirmitakāvavocatām - tena hi āyuṣmanto mā kalpayata, [ mā vikalpayata ] | yadā cāyuṣmanto na kalpayiṣyatha na vikalpayiṣyatha, tadā na raṁkṣyatha na viraṁkṣyatha | yaśca na rakto na viraktaḥ, sa śānta ityucyate | śīlamāyuṣmanto na saṁsarati na parinirvāti | samādhiḥ prajñā vimuktirvimuktijñānadarśana māyuṣmanto na saṁsarati na parinirvāti | ebhiścāyuṣmanto dharmairnirvāṇaṁ sūcyate | ete ca dharmāḥ śūnyāḥ prakṛtiviviktāḥ | prajahītaitāmāyuṣmantaḥ saṁjñāṁ yaduta parinirvāṇamiti | mā ca saṁjñāyāṁ saṁjñā kārṣṭa, mā ca saṁjñāyāṁ saṁjñāṁ parijñāsiṣṭa | yo hi saṁjñāyāṁ saṁjñāṁ parijānāti, saṁjñā bandhanamevāsya tadbhavati | saṁjñāvedayitanirodhasamāpattimāyuṣmantaḥ samāpadyadhvam | saṁjñāvedayitanirodhasamāpattisamāpannasya bhikṣornāstyuttarīkaraṇīyamiti vadāvaḥ ||
atha teṣāṁ pañcānāṁ bhikṣuśatānāmanupādāyāśravebhyaścittāni vimuktānyabhūvan | tāni vimuktacittāni yena bhagavāṁstenopasaṁkrāntāni | upasaṁkramya bhagavataḥ pādau śirasābhivandyaikānte nyasīdan |
athāyuṣmān subhūtistān | bhikṣūnetadavocat - kutrāyuṣmanto gatāḥ kuto vāgatāḥ te'vocan - na kkacidgamanāya na kutaścidāgamanāya bhadanta subhūte bhagavatā dharmo deśitaḥ āha - ko nāmāyuṣmatāṁ śāstā ? āhuḥ - yo notpanno na parinirvāsyati | āha - kathaṁ yuṣmābhi rdharmaḥ śrutaḥ ? āhuḥ - na bandhanāya na mokṣāya | āha - kena yūyaṁ vinītāḥ ? āhuḥ - yasya na kāyo na cittam | āha - kathaṁ yūyaṁ prayuktāḥ? āhuḥ - nāvidyāprahāṇāya na vidyotpādanāya | āha -kasya yūyaṁ śrāvakāḥ? āhuḥ - yena na prāptaṁ nābhisaṁbuddham | āha - ke yuṣmākaṁ sabrahmacāriṇaḥ? āhuḥ - ye traidhātuke nopavicaranti | āha - kiyaccireṇāyuṣmantaḥ parinirvāsyanti āhuḥ - yadā tathāgatanirmitāḥ parinirvāsyanti | āha -kṛtaṁ yuṣmābhiḥ karaṇīyam ? āhuḥ - ahaṁ kāramamakāraparijñānataḥ | āha - kṣīṇā yuṣmākaṁ kleśāḥ? āhuḥ - atyantakṣayātsarvadharmāṇām | āha - dharṣito yuṣmābhirmāraḥ ? āhuḥ - skandhamārānupalambhāt | āha - dharṣito yuṣmābhirmāraḥ ? āhuḥ - skandhamārānupalambhāt | āha - paricarito yuṣmābhiḥ śāstā ? āhuḥ - na kāyena na vācā na manasā | āha - viśodhitā yuṣmābhirdakṣiṇīyabhūmiḥ? āhuḥ - agrāhato'pratigrāhataḥ | āha - uttīrṇo yuṣmābhiḥ saṁsāraḥ? āhuḥ - anucchedato'śāśvatataḥ | āha - pratipannā yuṣmābhi rdakṣiṇīyabhūmiḥ? āhuḥ - sarvagrāhavinirmuktitaḥ | āha - kiṁgāmina āyuṣmantaḥ ? āhuḥ - yaṁgāminastathāgatanirmitāḥ | iti hyāyuṣmataḥ subhūteḥ paripṛcchatasteṣāṁ bhikṣūṇāṁ prativisarjayatāṁ tasyāṁ parṣadi aṣṭānāṁ bhikṣuśatānāmanupādāyāśravebhyaścittāni vimuktāni, dvātriṁśataśca prāṇisahasrāṇāṁ virajo vigatamalaṁ dharmacakṣurviśuddham | iti ||
ityevaṁ mṛṣāsvabhāvābhyāṁ tathāgatanirmitābhyāṁ bhikṣubhyāṁ pañcānāṁ bhikṣuśatānāṁ vyavadānanibandhanaṁ kṛtamiti ||
uktaṁ ca āryavajramaṇḍāyāṁ dhāraṇyām -
tadyathā mañjuśrīḥ kāṇḍaṁ ca pratītya mathanīṁ ca pratītya puruṣasya hastavyāyāmaṁ ca pratītya dhūmaḥ prādurbhavatīti agnirabhinirvartate | sa cāgnisaṁtāpo na kāṇḍasaṁniśrito na mathanīsaṁniśrito na puruṣahastavyāyāmasaṁniśritaḥ | evameva mañjuśrīḥ asadviparyāsamohitasya puruṣapudgalasya utpadyate rāgaparidāho dveṣaparidāho mohaparidāhaḥ | sa ca paridāho nādhyātmaṁ na bahirdhā nobhayamantareṇa sthitaḥ ||
api tu mañjuśrīḥ yaducyate moha iti, tatkena kāraṇenocyate moha iti? atyantamukto hi mañjuśrīḥ sarvadharmairmohastenocyate moha iti | tathā narakamukhā mañjuśrīḥ sarvadharmā idaṁ dhāraṇīpadam | āha - kathaṁ bhagavannidaṁ dhāraṇīpadam ? āha - narakā mañjuśrīḥ bālapṛgthajanairasadviparyāsaviṭhapitāḥ svavikalpasaṁbhūtāḥ | āha -kutra bhagavannarakāḥ samavasaranti? bhagavānāha - ākāśasamavasaraṇā mañjuśrīḥ narakāḥ | tatkiṁ manyase mañjuśrīḥ svavikalpasaṁbhūtā narakā uta svabhāvasaṁbhūtāḥ ? āha - svavikalpenaiva bhagavan sarvabālapṛthagjanāṁ narakatiryagyoniyamalokaṁ saṁjānanti | te ca asatsamāropeṇa duḥkhāṁ vedanāṁ vedayanti duḥkhamanubhavanti triṣvapyapāyeṣu ||
yathā cāhaṁ bhagavan narakān paśyāmi tathā nārakaṁ duḥkham | tadyathā bhagavan kaścideva puruṣaḥ suptaḥ svapnāntaragato narakagatamātmānaṁ saṁjānīte | sa tatra kkathitāyāṁ saṁprajvalitāyāmanekapauruṣāyāṁ lohakumbhyāṁ prakṣiptamātmānaṁ saṁjānīyāt | sa tatra kharāṁ kaṭukāṁ tīvrāṁ duḥkhāṁ vedanāṁ vedayet | sa tatra mānasaṁ paridāhaṁ saṁjānīyāt uttraset saṁtrāsamāpadyeta | sa tatra pratibuddhaḥ samānaḥ - aho duḥkham, aho duḥkham, iti krandet śocet paridevet | atha tasya mitrajñāti sālohitāḥ paripṛccheyuḥ - kena tatte duḥkhamiti | sa tān mitrajñātisālohitānevaṁ vadet - nairayikaṁ duḥkhamanubhūtam | sa tānākrośet paribhāṣet - ahaṁ ca nāma nairayikaṁ duḥkhamanubhavāmi | yūyaṁ ca me uttari paripṛcchatha kenaitattava duḥkhamiti | atha te mitrajñātisālohitāstaṁ puruṣamevaṁ vadeyuḥ - mā bhairmoḥ puruṣa | supto hi tvam | na tvamito gṛhāt kkacinnirgataḥ | tasya punarapi smṛti rutpadyate - supto'hamabhūvam | vitathametanmayā parikalpitamiti | sa punarapi saumanasyaṁ pratilabhate ||
tadyathā bhagavan sa puruṣo'satsamāropeṇa suptaḥ svapnāntaragato narakagatamātmānaṁ saṁjānīyāt, evameva bhagavan sarvabālapṛthagjanā asadbhāgaparyavanaddhāḥ strīnimittaṁ kalpayanti | te strīnimittaṁ kalpayitvā tābhiḥ sārdhaṁ ramamāṇamātmānaṁ saṁjānanti | tasya bālapṛthajanasyaivaṁ bhavati - ahaṁ puruṣaḥ , iyaṁ strī, mamaiṣā strī | tasya tena cchandarāgaparyavasthitena cittena bhogaparyeṣṭiṁ cittaṁ krāmayanti | sa tatonidānaṁ kalahavigrahavivādaṁ saṁjanayati | tasya praduṣṭendriyasya vairaṁ saṁjāyate | sa tena saṁjñāviparyāsena kālagataḥ samāno bahūni kalpasahasrāṇi narakeṣu duḥkhāṁ vedanāṁ vedayamānamātmānaṁ saṁjānāti ||
tadyathā bhagavan tasya puruṣasya mitrajñātisālohitā evaṁ vadanti - mā bhaiḥ, mā bhaiḥ, bho puruṣa | supto hi tvam | na tvamito gṛhyat kutaścinnirgataḥ iti | evameva buddhā bhagavantaścaturviparyāsaviparyastānāṁ sattvānāmevaṁ dharmaṁ deśayanti- nātra strī na puruṣo na sattvo na jīvo na puruṣo na pudgalaḥ | vitathā ime sarvadharmāḥ | asanta ime sarvadharmāḥ | viṭhapitā ime sarvadharmāḥ | māyopamā ime sarvadharmāḥ | svapnopamā ime sarvadharmāḥ | nirmitopamā ime sarvadharmāḥ | udakacandropamā ime sarvadharmāḥ | iti vistaraḥ | te imāṁ tathāgatasya dharmadeśanāṁ śrutvā vigatarāgān sarvadharmān paśyanti | vigatamohān sarvadharmān paśyanti asvabhāvānanāvaraṇān | te ākāśasthitena cetasā kālaṁ kurvanti | te kālagatāḥ samānā nirupadhiśeṣe nirvāṇadhātau parinirvānti | evamahaṁ bhagavan narakān paśyāmi | iti ||
uktaṁ ca āryopāliparipṛcchāyām-
bhaya darśita nairayikaṁ me
sattvasahasra savejita naike |
na ca vidyati kaściha sattva
yo cyutu gacchati ghoramapāyam ||
na ca kāraku kāraṇa santi
yehi kṛtā asitomaraśastrāḥ |
kalpavaśena tu paśyati tatra
kāyi patanti apāyita śastrāḥ ||
citramanorama sajjitapuṣpāḥ
svarṇavimāna jalanti manojñāḥ |
teṣvapi kāraku nāstiha kaści
te'pi ca sthāpita kalpavaśena ||
kalpavaśena vikalpitu lokaḥ
saṁjñagaheṇa vikalpitu bālaḥ |
so ca gaho agaho asabhūto
māyamarīcisamā hi vikalpāḥ ||
tadevamete'svabhāvā bhāvāḥ svaviparyāsaviṭhapitā bālānāṁ saṁkleśahetavo bhavanti saṁsāre iti sthitam ||
yathā ca mṛṣāsvabhāvānāṁ padārthānāṁ saṁkleśavyavadānahetutvaṁ tathā madhyamakāvatārādvistareṇā vaseyam ||
atrāha - yadi svataḥ parataḥ ubhayato'hetutaśca nāsti bhāvānāmutpādaḥ , tatra kathamavidyā pratyayāḥ saṁskārā ityuktaṁ bhagavatā? ucyate | saṁvṛtireva na tattvam ||
kiṁ saṁvṛtervyavasthānaṁ vaktavyam ? idaṁpratyayatāmātreṇa saṁvṛteḥ siddhirabhyupagamyate | na tu pakṣacatuṣṭayābhyupagamena sasvabhāvavādaprasaṅgāt, tasya cāyuktatvāt | idaṁpratyayatāmātrābhyupagame hi sati hetuphalayoranyonyāpekṣatvānnāsti svābhāvikī siddhiriti nāsti sasvabhāvavādaḥ | ata evoktam -
svayaṁ kṛtaṁ parakṛtaṁ dvābhyāṁ kṛtamahetukam |
tārkikairiṣyate duḥkhaṁ tvayā tūktaṁ pratītyajam ||
ihāpi vakṣyati -
pratītya kārakaḥ karma taṁ pratītya ca kārakam |
karma pravartate nānyatpaśyāmaḥ siddhikāraṇam ||iti ||
bhagavatāpyetāvanmātramevoktam -
tatrāyaṁ dharmasaṁketo yadutāsmin satīdaṁ bhavati , asyotpādādidamutpadyate , yaduta avidyā pratyayāḥ saṁskārāḥ, saṁskārapratyayaṁ vijñānamityādi ||
atra kecitparicodayanti - anutpannā bhāvā iti kimayaṁ pramāṇajo niścaya utāpramāṇajaḥ? tatra yadi pramāṇaja iṣyate, tadedaṁ vaktavyam - kati pramāṇāni kiṁlakṣaṇāni kiṁviṣayāṇi, kiṁ svata utpannāni kiṁ parata ubhayato'hetuto veti | athāpramāṇajaḥ, sa na yuktaḥ, pramāṇādhīnatvātprameyādhigamasya | anadhigato hyartho na vinā pramāṇairadhigantuṁ śakyata iti pramāṇābhāvādarthādhigamābhāve sati kuto'yaṁ samyagniścaya iti na yuktametadaniṣpannā bhāvā iti | yato vāyaṁ niścayo bhavato'nutpannā bhāvā iti bhaviṣyati, tata eva mamāpi sarvabhāvāḥ santīti | yathā cāyaṁ te niścayaḥ -anutpannāḥ sarvadharmā iti , tathaiva mamāpi sarvabhāvotpattirbhaviṣyati | atha te nāsti niścayo'nutpannāḥ sarvabhāvā iti, tadā svayamaniścitasya parapratyāyanāsaṁbhavācchāstrārambhavaiyarthyameveti santyapratiṣiddhāḥ sarvabhāvā iti ||
ucyate | yadi kaścinniścayo nāmāsmākaṁ syāt, sa pramāṇajo vā syādapramāṇajo vā | na tvasti | kiṁ kāraṇam ? ihāniścayasaṁbhave sati syāttatpratipakṣastadapekṣo niścayaḥ | yadā tvaniścaya eva tāvadasmākaṁ nāsti, tadā kutastadviruddhāviruddho niścayaḥ syāt saṁbandhyantaranirapekṣatvāt, kharaviṣāṇasya hrasvadīrghatāvat | yadā caivaṁ niścayasyābhāvaḥ, tadā kasya prasiddhayarthaṁ pramāṇāni parikalpayiṣyāmaḥ? kuto vaiṣāṁ saṁkhyā lakṣaṇaṁ viṣayo vā bhaviṣyati - svataḥ parata ubhayato'hetuto vā samutpattiriti sarvametanna vaktavyamasmābhiḥ ||
yadyevaṁ niścayo nāsti sarvataḥ, kathaṁ punaridaṁ niścitarūpaṁ vākyamupalabhyate bhavatām - na svato nāpi parato na dvābhyāṁ nāpyahetuto bhāvā bhavantīti? ucyate | niścitamidaṁ vākyaṁ lokasya svaprasiddhayaivopapattyā, nāryāṇām | kiṁ khalu āryāṇāmupapattirnāsti? kenaitaduktamasti vā nāsti veti | paramārtho hyāryāṇāṁ tūṣṇīṁbhāvaḥ | tataḥ kutastatra prapañcasaṁbhavo yadupapattiranupapattirvā syāt ?
yadi hyāryā upapattiṁ na varṇayanti, kena khalvidānīṁ paramārthaṁ lokaṁ bodhayiṣyanti? na khalvāryā lokasaṁvyavahāreṇopapattiṁ varṇayanti, kiṁ tu lokata eva yā prasiddhopapattiḥ, tāṁ parāvabodhārthamabhyupetya tayaiva lokaṁ bodhayanti | yathaiva hi vidyamānāmapi śarīrāśucitāṁ viparyāsānugatā rāgiṇo nopalabhante, śubhākāraṁ cābhūtamadhyāropya parikliśyante, teṣāṁ vairāgyārthaṁ tathāgatanirmito devo vā śubhasaṁjñayā prāk pracchāditān kāyadoṣānupavarṇayet - santyasmin kāye keśā ityādinā | te ca tasyāḥ śubhasaṁjñāyā vimuktā vairāgyamāsādayeyuḥ | evamihāpyāryaiḥ sarvathāpyanupalabhyamānātmakaṁ bhāvānāmavidyātimiropahatamatinayanatayā viparītaṁ svabhāvamadhyāropya kkacicca kaṁcidviśeṣamatitarāṁ pari kliśyanti pṛthagjanāḥ | tānidānīmāryāḥ tatprasiddhayaivopapattyā paribodhayanti | yathā vidyamānasya ghaṭasya na mṛdādibhya utpāda ityabhyupetam, evamutpādātpūrvaṁ vidyamānasya vidyamānatvānnāstyutpāda ityavasīyatām | yathā ca parabhūtebhyo jvālāṅgārādibhyo 'ṅkurasyotpattirnāsti iti abhyupetam, evaṁ vivakṣitebhyo'pi bījādibhyo nāstītyavasīyatām ||
athāpi syāt- anubhava eṣo'smākamiti, etadapyuktam | yasmādanubhava eṣa mṛṣā, anubhavatvāt, taimirikadvicandrādyanubhavavaditi | tataścānubhavasyāpi sādhyasamatvāttena pratyavasthānaṁ na yuktamiti | tasmādanutpannā bhāvā ityevaṁ tāvadviparītasvarūpādhyāropapratipakṣeṇa prathamaprakaraṇā rambhaḥ | idānīṁ kkacidyaḥ kaścidviśeṣo'dhyāropitaḥ, tadviśeṣāpākaraṇārthaṁ śeṣaprakaraṇārambhaḥ, gantṛgantavyagamanādiko'pi niravaśeṣo viśeṣo nāsti pratītyasamutpādasyeti pratipādanārtham ||
atha syāt - eṣa eva pramāṇapremeyavyavahāro laukiko'smābhiḥ śāstreṇānuvarṇita iti, tadanuvarṇanasya tarhi phalaṁ vācyam | kutārkikaiḥ sa nāśito viparītalakṣaṇābhidhānena, tasyāsmābhiḥ samyaglakṣaṇamuktamiti cet, etadapyayuktam | yadi hi kutārkikairviparītalakṣaṇapraṇayanātkṛtaṁ lakṣyavaiparītyaṁ lokasya syāt, tadarthaṁ prayatnasāphalyaṁ syāt | na caitadevam | iti vyartha evārya prayatna iti ||
api ca | yadi pramāṇādhīnaḥ prameyādhigamaḥ, tāni pramāṇāni kena paricchidyanta ityādinā vigrahavyāvartanyāṁ vihito doṣaḥ | tadaparihārāt samyaglakṣaṇadyotakatvamapi nāsti ||
kiṁ ca | yadi svasāmānyalakṣaṇadvayānurodhena pramāṇadvayamuktaṁ yasya tallakṣaṇadvayam , kiṁ tallakṣyamasti atha nāsti? yadyasti, tadā tadaparaṁ prameyamastīti kathaṁ pramāṇadvayam? atha nāsti lakṣyam, tadā lakṣaṇamapi nirāśrayaṁ nāstīti kathaṁ pramāṇadvayam? vakṣyati hi -
lakṣaṇāsaṁpravṛttau ca na lakṣyamupapadyate |
lakṣyasyānupapattau ca lakṣaṇasyāpyasaṁbhavaḥ || iti ||
atha syāt - na lakṣyate'neneti lakṣaṇam , kiṁ tarhi ' kṛtyalyuṭo bahulam' iti karmaṇi lyuṭaṁ kṛtvā lakṣyate taditi lakṣaṇam | evamapi tenaitasya lakṣyamāṇatvāsaṁbhavādyenaitallakṣyate, tasya karaṇasya karmaṇo'rthāntaratvāt sa eva doṣaḥ ||
atha syāt- jñānasya karaṇatvāttasya ca svalakṣaṇāntarbhāvādayamadoṣa iti , ucyate | iha bhāvānāmanyāsādhāraṇamātmīyaṁ yatsvarūpaṁ tatsvalakṣaṇam , tadyathā pṛthivyāḥ kāṭhinyaṁ vedanāyā viṣayānubhavo vijñānasya viṣayaprativijñaptiḥ | tena hi tallakṣyata iti kṛtvā prasiddhānugatāṁ ca vyutpattimavadhūya karmasādhanamabhyupagacchati | vijñānasya ca karaṇabhāvaṁ pratipadyamānenetyuktaṁ bhavati svalakṣaṇasyaiva karmatā svalakṣaṇāntarasya karaṇabhāvaśceti | tatra yadi vijñānasvalakṣaṇaṁ karaṇam, tasya vyatiriktena karmaṇā bhavitavyamiti sa eva doṣaḥ ||
atha syāt- yatpṛthivyādigataṁ kāṭhinyādikaṁ vijñānagamyaṁ tattasya karmāstyeva, tacca svalakṣaṇāvyatiriktamiti | evaṁ tarhi vijñānasvalakṣaṇasya karmatvābhāvātprameyatvaṁ na syāt, karmarūpasyaiva svalakṣaṇasya prameyatvāt | tataśca dvividhaṁ prameyaṁ svalakṣaṇaṁ sāmānyalakṣaṇaṁ ca ityetadviśeṣya vaktavyam - kiṁcitsvalakṣaṇaṁ prameyaṁ yallakṣyata ityevaṁ vyapadiśyate, kiṁcidaprameyaṁ yallakṣyate'neneti vyapadiśyata iti | atha tadapi karmasādhanaṁ tadā tasyānyena karaṇena bhavitavyam | jñānāntarasya karaṇabhāvaparikalpanāyāmanavasthādoṣaścāpadyate ||
atha manyase-svasaṁvittirasti, tatastayā svasaṁvityā grahaṇātkarmatāyā satyāmastyeva prameyāntarbhāva iti, ucyate | vistareṇa madhyamakāvatāre svasaṁvittiniṣedhāt svalakṣaṇaṁ svalakṣaṇāntareṇa lakṣyate, tadapi svasaṁvittyā iti na yujyate | api ca | tadapi nāma jñānaṁ svalakṣaṇavyatirekeṇāsiddherasaṁbhavāllakṣyābhāve nirāśrayalakṣaṇapravṛttyasaṁbhavāt sarvathā nāstīti kutaḥ svasaṁvittiḥ? tathā coktamāryaratnacūḍaparipṛcchāyām -
sa cittamasamanupaśyan cittadhārāṁ paryeṣate kutaścittasyotpattiriti | tasyaivaṁ bhavati - ālambane sati cittamutpadyate | tatkimanyadālambanamanyaccittam, atha yadevālambanaṁ tadeva cittam? yadi tāvadanyadālambanamanyaccittam, tadā dvicittatā bhaviṣyati | atha yadevālambanaṁ tadeva cittam, tatkathaṁ cittena cittaṁ samanupaśyati? na ca cittaṁ cittaṁ samanupaśyati | tadyathāpi nāma tayaivāsidhārayā saivāsidhārā na śakyate chettum, na tenaivāṅgulyagreṇa tadevāṅgulyagraṁ śakyate spraṣṭum, evameva na tenaiva cittena tadeva cittaṁ śakyaṁ draṣṭum | tasyaivaṁ yoniśaḥ prayuktasya yā cittasyānavasthānatā anucchedāśāśvatatā na kūṭasthatā nāhetukī na pratyayaviruddhā na tato nānyato na saiva nānyā | tāṁ cittadhārāṁ cittalatāṁ cittadharmatāṁ cittānavasthitatāṁ cittāpracāratāṁ cittādṛśyatāṁ cittasvalakṣaṇatāṁ tathā jānāti tathā paśyati yathā tathatāṁ na ca nirodhayati | tāṁ ca cittavivekatāṁ tathā prajānāti tathā paśyati | iyaṁ kulaputra [bodhisattvasya] citte cittānupaśyanā smṛtyupasthānamiti ||
tadevaṁ nāsti svasaṁvittiḥ | tadabhāvāt kiṁ kena lakṣyate?
kiṁ ca | bhedena vā tallakṣaṇaṁ lakṣyātsyādabhedena vā? tatra yadi tāvad bhedena, tadā lakṣyād bhinnatvādalakṣaṇavallakṣaṇamapi na lakṣaṇam | lakṣaṇācca bhinnatvādalakṣyavallakṣyamapi na lakṣyam | tathā lakṣyādbhinnatvāllakṣaṇasya lakṣaṇanirapekṣaṁ lakṣyaṁ syāt | tataśca na tallakṣyaṁ lakṣaṇanirapekṣatvāt khapuṣpavat | athābhinne lakṣyalakṣaṇe, tadā lakṣaṇādavyatiriktattvāllakṣaṇasvātma badvihīyate lakṣyasya lakṣyatā | lakṣyāccāvyatiriktatvāllakṣyasvātmavallakṣaṇamapi na lakṣaṇasvabhāvam | yathā coktam -
lakṣyāllakṣaṇamanyaccetsyāttallakṣyamalakṣaṇam |
tayorabhāvo'nanyatve vispaṣṭaṁ kathitaṁ tvayā || iti ||
na ca vinā tattvānyatvena lakṣyalakṣaṇasiddhau anyā gatirasti | tathā ca vakṣyati-
ekībhāvena vā siddhirnānābhāvena vā yayoḥ |
na vidyate, tayoḥ siddhiḥ kathaṁ nu khalu vidyate ||iti||
athavocyate-avācyatayā siddhirbhaviṣyatīti cet, naitadevam | avācyatā hi nāma parasparavibhāgaparijñānābhāve sati bhavati | yatra ca vibhāgaparijñānaṁ nāsti, tatra idaṁ lakṣaṇam, idaṁ lakṣyam, iti viśeṣataḥ paricchedāsaṁbhave sati dvayorapyabhāva eveti | tasmādavācyatayāpi nāsti siddhiḥ ||
api ca | yadi jñānaṁ karaṇaṁ viṣayasya paricchede, kaḥ kartā? na ca kartāramantareṇāsti karaṇādīnāṁ saṁbhavaḥ chidikriyāyāmiva | atha cittasya tatra kartṛtvaṁ parikalpyate, tadapi na yuktam, yasmādarthamātradarśanaṁ cittasya vyāpāraḥ, arthaviśeṣadarśanaṁ caitasānām,
tatrārthadṛṣṭirvijñānaṁ tadviśeṣe tu caitasāḥ |
ityabhyupagamāt | ekasyāṁ hi pradhānakriyāyāṁ sādhyāyāṁ yathāsvaṁ guṇakriyānirvṛttidvāreṇāṅgībhāvopagamāt | karaṇādīnāṁ karaṇāditvam | na ceha jñānavijñānayorekā pradhānakriyā, kiṁ tarhi, arthamātraparicchittirvijñānasya pradhānakriyā, jñānasya tu arthaviśeṣapariccheda iti nāsti jñānasya karaṇatvaṁ nāpi cittasya kartṛtvam | tataśca sa eva doṣaḥ ||
atha syāt-anātmānaḥ sarvadharmā ityāgamāt kartuḥ sarvathābhāvāt kartāramantareṇāpi vidyata eva kriyādivyavahāra iti, etadapi nāsti | āgamasya samyagarthānavadhāraṇāt | etadevoktaṁ madhyamakāvatāre ||
athāpi syāt-yathā śilāputrakasya śarīram, rāhoḥ śiraḥ, iti śarīra śirovyatiriktaviśeṣaṇāsaṁbhave'pi viśeṣaṇaviśeṣyabhāvo'sti, evaṁ pṛthivyāḥ svalakṣaṇamiti svalakṣaṇavyatiriktapṛthivyasaṁbhave'pi bhaviṣyatīti, naitadevam | atulyatvāt | śarīraśiraḥśabdayohi buddhayādipāṇyādivatsahabhāvipadārthāntarasāpekṣatāpravṛttau śarīraśiraḥ śabdamātrālambano buddhayupajananaḥ sahacāripadārthāntarasākāṅkṣa eva vartate, kasya śarīram, kasya śira iti | itaro'pi viśeṣaṇāntaraḥ saṁbandhanirācikīrṣayā | śilāputrakarāhuviśeṣaṇadhvaninā laukikasaṁketānuvidhāyinā pratikartuḥ kāṅkṣāmapahantīti yuktam | iha tu kāṭhinyādivyatiriktapṛthivyādyasaṁbhave sati na yukto viśeṣaṇaviśeṣyabhāvaḥ | tīrthikairvyatiriktalakṣyābhyupagamāttadanurodhena viśeṣaṇābhidhānamaduṣṭamiti cet, naitadevam | na hi tīrthikaparikalpitā yuktividhurāḥ padārthāḥ svasamaye'bhyupagantuṁ nyāyyāḥ, pramāṇāntarāderapyabhyugamaprasaṅgāt | api ca | pudgalādiprajñaptivat saśarīropādānasya śilāputrakasyopādāturlaukikavyavahārāṅgabhūtasya viśeṣaṇasyāvicāraprasiddhasya sadbhāvāt, śiraupādānasya ca rāhorupādātuḥ sadbhāvādayuktametannidarśanam | śarīraśirovyatiriktasyārthāntarasyāsiddhestanmātrasyopalambhāt siddhameva nidarśanamiti cet, naitadevam | laukike vyavahāre itthaṁ vicārāpravṛtteravicārataśca laukikapadārthānāmastitvāt | yathaiva hi rūpādivyatirekeṇa vicāryamāṇa ātmā na saṁbhavati, api ca lokasaṁvṛtyā skandhānupādāya asyāstitvam, evaṁ rāhuśilāputrakayorapīti nāsti nidarśanasiddhiḥ ||
evaṁ pṛthivyādīnāṁ yadyapi kāṭhinyādivyatiriktaṁ vicāryamāṇaṁ lakṣyaṁ nāsti, lakṣyavyatirekeṇa ca lakṣaṇaṁ nirāśrayam, tathāpi saṁvṛtireveti parasparāpekṣayā tayoḥ siddhayā siddhiṁ vyavasthāpayāṁbabhūvurācāryāḥ | avaśyaṁ caitadevamabhyupeyam | anyathā hi saṁvṛtirupapattyā na viyujyeta, tadeva tattvameva syānna saṁvṛtiḥ | na ca upapattyā vicāryamāṇānāṁ śilāputrakādīmevāsaṁbhavaḥ, kiṁ tarhi vakṣyamāṇayā yuktyā rūpavedanādīnāmapi nāsti saṁbhava iti teṣāmapi saṁvṛtyā śilāputrakādivannāstitvamāstheyaṁ syāt | na caitadevamityasadetat ||
atha syāt - kimanayā sūkṣmekṣikayā? naiva hi vayaṁ sarvapramāṇaprameyavyavahāraṁ satyamityācakṣmahe, kiṁ tu lokaprasiddhireṣā amunā nyāyena vyavasthāpyata iti | ucyate | vayamapyevaṁ brūmaḥ -kimanayā sūkṣmekṣikayā laukikavyavahāre'vatārika(ta?)yā ? tiṣṭhatu tāvadeṣā viparyāsamātrāsāditātmabhāvasattākā saṁvṛtiḥ mumukṣūṇāṁ mokṣāvāhakakuśalamūlopacayahetuḥ, yāvanna tattvādhigama iti | bhavāṁstu etāṁ saṁvṛtiparamārthasatyavibhāgadurvidagdhabuddhitayā kkacidupapattimavatārya anyāyato nāśayati | so'haṁ saṁvṛtisatyavyavasthāvaicakṣaṇyāllaukika eva pakṣe sthitvā saṁvṛtyekadeśanirākaraṇopakṣiptopapattyantaramupapattyantareṇa vinivartayan lokavṛddha iva lokacārātparibhraśyamānaṁ bhavantameva nivartayāmi na tu saṁvṛtim | tasmād yadi laukiko vyavahāraḥ, tadā avaśyaṁ lakṣaṇavallakṣyeṇāpi bhavitavyam | tataśca sa eva doṣaḥ | atha paramārthaḥ, tadā lakṣyābhāvāllakṣaṇadvayamapi nāstīti kutaḥ pramāṇadvayam?
atha śabdānāmevaṁ kriyākārakasaṁbandhapūrvikā vyutpattirnāṅgīkriyate, tadidamatikaṣṭam | taireva kriyākārakasaṁbandhapravṛttaiḥ śabdairbhavān vyavaharati, śabdārthaṁ kriyākaraṇādikaṁ ca necchatīti aho vata icchāmātrapratibaddhapravṛttito (vṛttiḥ?) bhavataḥ |
yadā caivaṁ prameyadvayamavyavasthitaṁ tadā svasāmānyalakṣaṇāviṣayatvena āgamādīnāṁ pramāṇāntaratvam | kiṁ ca ghaṭaḥ pratyakṣa ityevamādikasya laukikavyavahārasyāsaṁgrahādanāryavyavahārābhyupagamācca avyāpitā lakṣaṇasyeti na yuktametat ||
atha syāt-ghaṭopādānanīlādayaḥ pratyakṣāḥ pratyakṣapramāṇaparicchedyatvāt | tataśca yathaiva kāraṇe kāryopacāraṁ kṛtvā buddhānāṁ sukha utpāda iti vyapadiśyate, evaṁ pratyakṣanīlādi nimittako'pi ghaṭaḥ kārye kāraṇopacāraṁ kṛtvā pratyakṣa iti vyapadiśyate | naivaṁviṣaye upacāro yuktaḥ | utpādo hi loke sukhavyatirekeṇopalabdhaḥ, sa ca saṁskṛtalakṣaṇasvabhāvatvādanekaduṣkara śatahetutvādasukha eva, sa sukha iti vyapadiśyamānaḥ asaṁbaddha evetyevaṁviṣaye yukta upacāraḥ | ghaṭaḥ pratyakṣa ityatra tu - na hi ghaṭo nāma kaścidyo'pratyakṣaḥ pṛthagupalabdho yasyopacārātpratyakṣatvaṁ syāt | nīlādivyatiriktasya ghaṭasyābhāvādaupacārikaṁ pratyakṣatvamiti cet, evamapi sutarāmupacāro na yuktaḥ, upacaryamāṇasyāśrayasyābhāvāt | na hi kharaviṣāṇe taikṣṇyamupacaryate | api ca | lokavyavahārāṅga bhūto ghaṭo yadi nīlādivyatirikto nāstīti kṛtvā tasyaupacārikaṁ pratyakṣatvaṁ parikalpyate, nanvevaṁ sati pṛthivyādivyatirekeṇa nīlādikamapi nāstīti nīlāderasyaupacārikaṁ pratyakṣatvaṁ kalpyatām | yathoktam-
rūpādivyatirekeṇa yathā kumbho na vidyate |
vāyvādivyatirekeṇa tathā rūpaṁ na vidyate || iti |
tasmādevamādikasya lokavyavahārasya lakṣaṇenāsaṁgrahādavyāpitaiva lakṣaṇasyeti | tattvavidapekṣayā hi -
pratyakṣatvaṁ ghaṭādīnāṁ nīlādīnāṁ ca neṣyate |
lokasaṁvṛtyā tvabhyupagantavyameva pratyakṣatvaṁ ghaṭādīnām | yathoktaṁ śatake -
sarva eva ghaṭo'dṛṣṭo rūpe dṛṣṭe hi jāyate |
brūyātkastattvavinnāma ghaṭaḥ pratyakṣa ityapi ||
etenaiva vicāreṇa sugandhi madhuraṁ mṛdu |
pratiṣedhayitavyāni sarvāṇyuttamabuddhinā ||iti|
api ca | aparokṣārthavācitvātpratyakṣaśabdasya sākṣādabhimukho'rthaḥ pratyakṣaḥ, pratigatamakṣa masminniti kṛtvā ghaṭanīlādīnāmaparokṣāṇāṁ pratyakṣatvaṁ siddhaṁ bhavati | tatparicchedakasya jñānasya tṛṇatuṣāgnivat pratyakṣakāraṇatvāt pratyakṣatvaṁ vyapadiśyate | yastu akṣamakṣaṁ prati vartata iti pratyakṣaśabdaṁ vyutpādayati, tasya jñānasyendriyāviṣayatvād viṣayaviṣayatvācca na yuktā vyutpattiḥ | prativiṣayaṁ tu syāt pratyarthamiti vā ||
atha syāt-yathā ubhayādhīnāyāmapi vijñānapravṛtau āśrayasya paṭumandatānuvidhānād vijñānānāṁ tadvikāravikāritvādāśrayeṇaivavyapadeśo bhavati cakṣurvijñānamiti, evaṁ yadyapi arthamartha prati vartate, tathāpi akṣamakṣamāśritya vartamānaṁ vijñānamāśrayeṇa vyapadeśāt pratyakṣamiti bhaviṣyati | dṛṣṭo hi asādhāraṇena vyapadeśo bherīśabdo yavāṅkura iti | naitatpūrveṇa tulyam | tatra hi viṣayeṇa vijñāne vyapadiśyamāne rūpavijñānamityevamādinā vijñānaṣaṭkasya bhedo nopadarśitaḥ syāt, manovijñānasya cakṣurādivijñānaiḥ sahaikaviṣayapravṛttatvāt | tathā hi nīlādivijñānaṣaṭke vijñānamityukte sākāṅkṣa eva pratyayājjāyate kimetadrūpīndriyajaṁ vijñānamāhosvinmānasamiti | āśrayeṇa tu vyapadeśe manovijñānasya cakṣurādivijñānaviṣaye pravṛttisaṁbhave'pi parasparabhedaḥ siddho bhavati | iha tu pramāṇa lakṣaṇavivakṣayā kalpanāpoḍhamātrasya pratyakṣatvābhyupagame sati vikalpādeva tadviśeṣatvābhimatatvādasādhāraṇakāraṇena vyapadeśe sati na kiṁcit prayojanamupalakṣyate | prameyaparatantrāyāṁ ca pramāṇasaṁkhyāpravṛttau prameyākārānukāritāmātratayā ca samāsāditātmabhāvasattākayoḥ pramāṇayoḥ svarūpasya vyavasthāpanānnendriyeṇa vyapadeśaḥ kiṁcidupakarotīti sarvathā viṣayeṇaiva vyapadeśo nyāyyaḥ ||
loke pratyakṣaśabdasya prasiddhatvādvivakṣite'rthe pratyarthaśabdasyāprasiddhatvādāśrayeṇaiva vyutpattirāśrīyata iti cet, ucyate | astyayaṁ pratyakṣaśabdo loke prasiddhaḥ | sa tu yathā loke, tathā asmābhirucyata eva | yathāsthitalaukikapadārthatiraskāreṇa tu tadvayutpāde kriyamāṇe prasiddhaśabda tiraskāraḥ prasiddhaḥ syāt, tataśca pratyakṣamityevaṁ na syāt | ekasya ca cakṣurvijñānasya ekendriyakṣaṇāśrayasya pratyakṣatvaṁ na syād vīpsārthābhāvāt, ekaikasya ca pratyakṣatvābhāve bahūnāmapi na syāt ||
kalpanāpoḍhasyaiva ca jñānasya pratyakṣatvābhyupagamāt, tena ca lokasya saṁvyavahārābhāvāt, laukikasya ca pramāṇaprameyavyavahārasya vyākhyātumiṣṭatvād vyarthaiva pratyakṣapramāṇakalpanā saṁjāyate | cakṣurvijñānasāmaṅgī nīlaṁ jānāti no tu nīlamiti cāgamasya pratyakṣalakṣaṇābhidhānārthasyāprastutatvāt, pañcānāmindriyavijñānānāṁ jaḍatvapratipādakatvācca nāgamādapi kalpanāpoḍhasyaiva vijñānasya pratyakṣatvamiti na yuktametat | tasmālloke yadi lakṣyaṁ yadi vā svalakṣaṇaṁ sāmānyalakṣaṇaṁ vā, sarvameva sākṣādupalabhyamānatvādaparokṣam, ataḥ pratyakṣaṁ vyavasthāpyate tadviṣayeṇa jñānena saha | dvicandrādīnāṁ tu ataimirikajñānāpekṣayā apratyakṣatvam, taimirikādyapekṣayā tu pratyakṣatvameva ||
parokṣaviṣayaṁ tu jñānaṁ sādhyāvyabhicāriliṅgotpannamanumānam ||
sākṣādatīndriyārthavidāmāptānāṁ yadvacanaṁ sa āgamaḥ ||
sādṛśyādananubhūtārthadhigama upamānaṁ gauriva gavaya iti yathā ||
tadevaṁ pramāṇacatuṣṭayāllokasyārthādhigamo vyavasthāpyate ||
tāni ca parasparāpekṣayā sidhyanti-satsu pramāṇeṣu prameyārthāḥ, satsu prameyeṣvartheṣu pramāṇāni | no tu khalu svābhāvikī pramāṇaprameyayoḥ siddhiriti | tasmāllaukikamevāstu yathādṛṣṭamityalaṁ prasaṅgena | prastutameva vyākhyāsyāmaḥ | laukika eva darśane sthitvā buddhānāṁ bhagavatāṁ dharmadeśanā ||3||
atrāhuḥ svayūthyāḥ - yadidamuktaṁ na svata utpadyante bhāvā iti, tadyuktam, svata utpattivaiyarthyāt | yaccoktaṁ na dvābhyāmiti, tadapi yuktam, ekāṁśavaikalyāt | ahetupakṣastu ekāntanikṛṣṭa iti tatpratiṣedho'pi yuktaḥ| yattu khalvidamucyate nāpi parata iti, tadayuktam yasmātparabhūtā eva bhagavatā bhāvānāmutpādakā nirdiṣṭāḥ |
catvāraḥ pratyayā hetuścālambanamanantaram |
tathaivādhipateyaṁ ca pratyayo nāsti pañcamaḥ ||4||
tatra nirvartako heturiti lakṣaṇāt, yo hi yasya nirvartako bījabhāvenāvasthitaḥ, sa tasya hetu pratyayaḥ | utpadyamāno dharmo yenālambanenotpadyate, sa tasyālambanapratyayaḥ | kāraṇasyānantaro nirodhaḥ kāryasyotpattipratyayaḥ, tadyathā bījasyānantaro nirodho'ṅkurasyotpādapratyayaḥ | yasmin sati yadbhavati tattasyādhipateyamiti | ta ete catvāraḥ pratyayāḥ | ye cānye purojātasahajātapaścājjātādayaḥ, te eteṣveva antarbhūtāḥ | īśvarādayastu pratyayā eva na saṁbhavantīti, ata evāvadhārayati-pratyayo nāsti pañcama iti | tasmādebhyaḥ parabhūtebhyo bhāvānāmutpattirasti parata utpattiriti ||4||
atrocyate- naiva hi bhāvānāṁ parabhūtebhyaḥ pratyayebhya utpattiriti | yasmāt -
na hi svabhāvo bhāvānāṁ pratyayādiṣu vidyate |
avidyamāne svabhāve parabhāvo na vidyate ||5||
iti | yadi hi hetvādiṣu parabhuteṣu pratyayeṣu samasteṣu vyasteṣu vyastasamasteṣu hetupratyaya sāmagyā anyatra vā kkacid bhāvānāṁ kāryāṇāmutpādātpūrvaṁ sattvaṁ syāt, syāttebhya utpādaḥ | na caivaṁ yadutpādātpūrvaṁ saṁbhavaḥ syāt | yadi syāt, gṛhyeta ca , utpādavaiyarthyaṁ ca syāt | tasmānnaṁ cāsti bhāvānāṁ pratyayādiṣu svabhāvaḥ | avidyamāne ca svabhāve nāsti parabhāvaḥ | bhavanaṁ bhāva utpādaḥ, parebhya utpādaḥ parabhāvaḥ, sa na vidyate | tasmādayuktametat parabhūtebhyo bhāvānā mutpattiriti ||
athavā bhāvānāṁ kāryāṇāmaṅkurādīnāṁ vījādiṣu pratyayeṣu satsvavikṛtarūpeṣu nāsti svabhāvo nirhetukatvaprasaṅgāt ||
tatkimapekṣaṁ paratvaṁ pratyayādīnām? vidyamānayoreva hi maitropagrāhakayoḥ parasparāpekṣaṁ paratvam? na caivaṁ bījāṅkurayoryaugapadyam | tasmādavidyamāne svabhāve kāryāṇāṁ parabhāvaḥ paratvaṁ bījādīnāṁ nāstīti paravyapadeśābhāvādeva na parata utpāda iti | tasmādāgamābhiprāyānabhijñataiva parasya | na hi tathāgatā yuktiviruddhaṁ vākyamudāharanti | āgamasya cābhiprāyaḥ prāgevopavarṇitaḥ ||5||
tadevaṁ pratyayebhya utpādavādini pratiṣiddhe kriyāta utpādavādī manyate- na cakṣūrūpādayaḥ pratyayāḥ sākṣādvijñānaṁ janayanti | vijñānajanikriyāniṣpādakatvāttu pratyayā ucyante | sā ca kriyā vijñānaṁ janayati | tasmātpratyayavatī vijñānajanikriyā vijñānajanikā, na pratyayāḥ | yathā pacikriyā odanasyeti | ucyate-
kriyā na pratyayavatī
yadi kriyā kācit syāt, sā cakṣurādibhiḥ pratyayaiḥ pratyayavatī vijñānaṁ janayet | na tvasti | kathaṁ kṛtvā? iha kriyeyamiṣyamāṇā jāte vā vijñāne iṣyate, ajāte vā jāyamāne vā? tatra jāte na yuktā | kriyā hi bhāvaniṣpādikā | bhāvaścenniṣpannaḥ, kimasya kriyayā?
jātasya janma punareva ca naiva yuktam |
ityādinā ca madhyamakāvatāre pratipāditametat | ajāte'pi na yuktā,
kartrā vinā janiriyaṁ na ca yuktarūpā |
ityādivacanāt | jāyamāne'pi bhāve kriyā na saṁbhavati, jātājātavyatirekeṇa jāyamānābhāvāt | yathoktam-
jāyamānārthajātatvājjāyamāno na jāyate |
atha vā jāyamānatvaṁ sarvasyaiva prasajyate ||iti |
yataścaivaṁ triṣu kāleṣu janikriyāyā asaṁbhavaḥ, tasmānnāsti sā | ata evāha-kriyā na pratyayavatī iti |
viśeṣaṇaṁ nāsti vinā viśeṣam |
ityādinā pratipāditametanmadhyamakāvatāre | na hi vandhyāputro gomānityucyate ||
yadyevam, apratyayavatī tarhi bhaviṣyatīti, etadapyayuktamityāha-
nāpratyayavatī kriyā |
yadā pratyayavatī nāsti, tadā kathamapratyayavatī nirhetukā syāt? na hi tantumayaḥ paṭo na yukta iti vīraṇamayo'bhyupagamyate | tasmātkriyā na bhāvajanikā ||
atrāha-yadyevaṁ kriyāyā asaṁbhavaḥ, pratyayāstarhi janakā bhaviṣyanti bhāvānāmiti | ucyate-
pratyayā nākriyāvantaḥ
yadā kriyā nāsti, tadā kriyārahitā akriyāvanto nirhetukāḥ pratyayāḥ kathaṁ janakāḥ? atha kriyāvanta eva janakā iti, ucyate -
kriyāvantaśca santyuta ||6||
neti prakṛtenābhisaṁbandhaḥ | utaśabdo'vadhāraṇe | tatra kriyāyā abhāva uktaḥ, kathaṁ kriyāvattvaṁ pratyayānāmiti? yathā ca vijñānajanikriyoktā, evaṁ parikriyādayo'pi bhāvā uktā veditavyā iti nāsti kriyāto'pi samutpattirbhāvānāmiti bhavatyutpādābhidhānamarthaśūnyam ||6||
atrāha- kiṁ na etena kriyāvantaḥ pratyayā ityādivicāreṇa? yasmāccakṣurādīn pratītya pratyayān vijñānādayo bhāvā jāyante, tasmāccakṣurādīnāṁ pratyayatvaṁ tebhyaścotpādo vijñānādīnāmiti | etadapyayuktamityāha -
utpadyate pratītyemānitīme pratyayāḥ kila |
yāvannotpadyata ime tāvannāpratyayāḥ katham ||7||
yadi cakṣurādīn pratyayān pratītya vijñānamutpadyate iti asya ime pratyayā ucyante , nanu yāvattadvijñānākhyaṁ kāryaṁ notpadyate tāvadime cakṣurādayaḥ kathaṁ nāpratyayāḥ? apratyayā evetyabhiprāyaḥ na cāpratyayebhya utpattiḥ sikatābhya iva tailasya |
atha matam-pūrvamapratyayāḥ santaḥ kiṁcidanyaṁ pratyayamapekṣya pratyayatvaṁ pratipadyanta iti, etadapyayuktam | yat tat pratyayāntaramapratyayasya tasya pratyayatvena kalpyate, tadapi pratyayatve sati asya pratyayo bhavati | tatrāpyeṣaiva cintaneti na yuktametat ||7||
kiṁ ca | iha ime cakṣurādayo vijñānasya pratyayāḥ kalpyamānāḥ sato vā asya kalpyeran, asato vā? sarvathā ca na yujyate ityāha-
naivāsato naiva sataḥ pratyayo'rthasya yujyate |
kasmādityāha-
asataḥ pratyayaḥ kasya sataśca pratyayena kim ||8||
asato hyarthasya avidyamānasya kathaṁ pratyayaḥ syāt? bhaviṣyatā vyapadeśo bhaviṣyatīti cet, naivam-
bhaviṣyatā cedvayapadeśa iṣṭaḥ
śaktiṁ vinā nāsti hi bhāvitāsya |
ityādinoktadoṣatvāt | sato'pi vidyamānasya labdhajanmano niṣphalaiva pratyayakalpanā ||
evaṁ samastānāṁ pratyayānāṁ kāryotpādanāsāmarthyena apratyayatvamudbhāvya ataḥ paraṁ vyastānāmapratyayatvaṁ pratipādyate ||
atrāha-yadyapyevaṁ pratyayānāmasaṁbhavaḥ, tathāpi astyeva lakṣaṇopadeśātpratyayaprasiddhiḥ | tatra nirvartako heturiti lakṣaṇamucyate hetupratyayasya | na cāvidyamānasya lakṣaṇopadeśo yukto bandhyāsutasyeveti | ucyate | syāddhetupratyayo yadi tasya lakṣaṇaṁ syāt | yasmāt -
na sannāsanna sadasan dharmo nirvartate yadā |
kathaṁ nirvartako heturevaṁ sati hi yujyate ||9||
tatra nirvartaka utpādakaḥ | yadi nirvartyo dharmo nirvarteta, tamutpādako heturutpādayet | na tu nirvartate, sadasadubhayarūpasya nirvartyasyābhāvāt | tatra sanna nirvartate vidyamānatvāt | asannapi, avidyamānatvāt | sadasannapi, parasparaviruddhasyaikārthasyābhāvāt, ubhayapakṣābhihitadoṣatvācca | yata evaṁ kāryasyotpattirnāsti, hetupratyayo'pyato nāsti | tataśca yaduktaṁ lakṣaṇasaṁbhavādvidyate hetupratyaya iti, tadevaṁ sati na yujyate ||9||
idānīmālambanapratyayaniṣedhārthamāha-
anālambana evāyaṁ san dharma upadiśyate |
athānālambane dharme kuta ālambanaṁ punaḥ ||10||
iha sālambanadharmāḥ katame? sarvacittacaittā ityāgamāt | cittacaittā yenālambanenotpadyante yathāyogaṁ rūpādinā, sa teṣāmālambanapratyayaḥ | ayaṁ ca vidyamānānāṁ vā parikalpyeta avidyamānānāṁ vā | tatra vidyamānānāṁ nārthastadālambanapratyayena | dharmasya hi utpattyarthamālambanaṁ parikalpyate, sa cālambanātpūrvaṁ vidyamāna eveti | athaivamanālambane dharme svātmanā prasiddhe kimasya ālambanayogena parikalpitena, ityanālambana evāyaṁ san vidyamāno dharmaḥ cittādikaḥ kevalaṁ sālambana ityucyate bhavadbhiḥ svamanīṣikayā, na tvasya ālambanena kaścitsaṁbandho'sti | athāvidyamānasyālambanaṁ parikalpyate, tadapi na yuktam, anālambana evāyamityādi | avidyamānasya hi nāsti ālambanena yogaḥ ||
anālambana evāyaṁ san dharma upadiśyate |
bhavadbhiḥ sālambana iti vākyaśeṣaḥ |
athānālambane dharme kuta ālambanaṁ punaḥ ||
atha śabdaḥ praśne | kuta iti hetau | tenāyamarthaḥ- athaivamanālambane dharme'sati avidyamāne bhūyaḥ kuta ālambanam? ālambanakābhāvādālambanasyāpyabhāva ityabhiprāyaḥ | kathaṁ tarhi sālambanāścittacaittāḥ? sāṁvṛtametallakṣaṇaṁ na pāramārthikamityadoṣaḥ ||10||
idānīṁ samanantarapratyayaniṣedhārthamāha-
anutpanneṣu dharmeṣu nirodho nopapadyate |
nānantaramato yuktaṁ niruddhe pratyayaśca kaḥ ||11||
tatra paścime ślokasyārdhe pādavyatyayo draṣṭavyaḥ, caśabdaśca bhinnakramo niruddhe ceti | tenaivaṁ pāṭhaḥ- niruddhe ca pratyayaḥ kaḥ? nānantaramato yuktam iti | ślokabandhārthaṁ tvevamuktam ||
tatra kāraṇasyānantaro nirodhaḥ kāryasyotpādapratyayaḥ samanantarapratyayalakṣaṇam | atra vicāryate- anutpanneṣu dharmeṣu kāryabhūteṣvaṅkurādiṣu nirodho nopapadyate kāraṇasya bījādeḥ | yadaitadevam, tadā kāraṇasya nirodhābhāvādaṅkurasya kaḥ samanantarapratyayaḥ? athānutpanne'pi kārye bījanirodha iṣyate, evaṁ sati niruddha bīje abhāvībhūte aṅkurasya kaḥ pratyayaḥ? ko vā bījanirodhasya pratyaya iti | ubhayametadahetukamityāha-niruddhe ca kaḥ pratyaya iti | caśabdo'nutpannaśabdāpekṣaḥ | tena anutpanne cāṅkure bījādīnāṁ nirodhe iṣyamāṇe'pyubhayametadahetukamapadyata iti nānantaramato yuktam | atha vā | na svato nāpi parata ityādinā utpādo niṣiddhaḥ, tamabhisaṁdhāyāha-
anutpanneṣu dharmeṣu nirodho nopapadyate |
nānantaramato yuktam iti |
api ca |
niruddhe pratyayaśca kaḥ ||
ityatra pūrvakameva vyākhyānam ||11||
idānīmadhipatipratyayasvarūpaniṣedhārthamāha-bījādīnāṁ
bhāvānāṁ niḥsvabhāvānāṁ na sattā vidyate yataḥ |
satīdamasmin bhavatītyetannaivopapadyate ||12||
iha yasmin sati yadbhavati, tattasya ādhipateyamityadhipatipratyayalakṣaṇam | bhāvānāṁ ca pratītyasamutpannatvāt svabhāvābhāve kutastada yadasminniti kāraṇatvena vyapadiśyate, kutastad yadidamiti kāryatvena? tasmānnāsti lakṣaṇato'pi pratyayasiddhiḥ ||12||
atrāha - tantvādibhyaḥ paṭādikamupalabhya paṭādestantvādayaḥ pratyayā iti | ucyate paṭādiphalapravṛttireva svarūpato nāsti, kutaḥ pratyayānāṁ pratyayatvaṁ setsyati? yathā ca paṭādiphala pravṛttirasatī, tathā pratipādayannāha -
na ca vyastasamasteṣu pratyayeṣvasti tatphalam |
pratyayebhyaḥ kathaṁ tacca bhavenna pratyayeṣu yat ||13||
tatra vyasteṣu tantuturīvematasaraśalākādiṣu pratyayeṣu paṭo nāsti, tatrānupalabhyamānatvāt kāraṇabahutvācca kāryabahutvaprasaṅgāt | samuditeṣvapi tantvādiṣu nāsti paṭaḥ, pratyekamavayaveṣvavidya mānatvāt, ekasya kāryasya khaṇḍaśa utpattiprasaṅgāt | tasmātphalābhāvānna santi pratyayāḥ svabhāvata iti ||13||
athāsadapi tattebhyaḥ pratyayebhyaḥ pravartate |
ityabhiprāyaḥ syāt -
apratyayebhyo'pi kasmātphalaṁ nābhipravartate ||14||
apratyayeṣvapi nāsti phalamiti | apratyayebhyo'pi vīraṇādibhyaḥ kasmānnābhipravartate paṭa iti nāsti phalapravṛttiḥ svarūpataḥ ||14||
atrāha - yadi anyat phalaṁ syādanye ca pratyayāḥ, tadā kiṁ pratyayeṣu phalamasti nāstīti cintā syāt | nāsti tu vyatiriktaṁ phalam, kiṁ tarhi pratyayamayameveti? ucyate -
phalaṁ ca pratyayamayaṁ pratyayāścāsvayaṁmayāḥ |
phalamasvamayebhyo yattatpratyayamayaṁ katham ||15||
yadi pratyayamayaṁ pratyayavikāraḥ phalamiti vyavasthāpyate, tadayuktam | yasmātte'pi pratyayā asvayaṁmayā apratyayasvabhāvā ityarthaḥ | tantumayo hi paṭa ityucyate | syāt paṭo yadi tantava eva svabhāvasiddhāḥ syuḥ | te hi aṁśumayā aṁśuvikārā na svabhāvasiddhāḥ | tataśca tebhyo'svayaṁmayebhyo'svabhāvebhyo yatphalaṁ paṭākhyam, tatkathaṁ tantumayaṁ bhaviṣyati? yathoktam -
paṭaḥ kāraṇataḥ siddhaḥ siddhaṁ kāraṇamanyataḥ |
siddhiryasya svato nāsto tadanyajjanayetkatham ||iti ||15||
tasmānna pratyayamayaṁ
phalaṁ saṁvidyate | apratyayamayaṁ tarhi astu-
nāpratyayamayaṁ phalam |
saṁvidyate
iti tantumayo yadā paṭo nāsti, tadā kathaṁ vīraṇamayaḥ syā?
atrāha- mā bhūtphalam, pratyayāpratyayaniyamastu vidyate | tathā ca bhavān bravīti -yadi asat phalaṁ pratyayebhyaḥ pravartate, apratyayebhyo'pi kasmānnābhipravartate iti | na cāsati phale paṭakaṭākhye tantuvīraṇānāṁ pratyayānāṁ pratyayatvaṁ yuktam, ataḥ phalamapyastīti | ucyate | syātphalaṁ yadi pratyayāpratyayā eva syuḥ | sati hi phale ime'sya pratyayā ime'pratyayā iti syāt | tacca vicāryamāṇaṁ nāstīti-
phalābhāvātpratyayāpratyayāḥ kutaḥ ||16||
pratyayāśca apratyayāśceti samāsaḥ || tasmānnāsti bhāvānāṁ svabhāvataḥ samutpattiriti | yathoktamāryaratnākarasūtre-
śūnyavidya na hi vidyate kkaci
antarīkṣi śakunasya vā padam |
yo na vidyati sabhāvataḥ kkaci
so na jātu parahetu bheṣyati ||
yasya naiva hi sabhāvu labhyati
so'svabhāvu parapaccayaḥ katham |
asvabhāvu paru kiṁ janīṣyati
eṣa hetu sugatena deśitaḥ ||
sarva dharma acalā dṛḍhaṁ sthitā
nirvikāra nirupadravāḥ śivāḥ |
antarīkṣapathatulya'jānakā
tatra muhyati jagaṁ ajānakam ||
śailaparvata yathā akampiyā
evaṁ dharma avikampiyāḥ sadā |
no cyavati na pi copapadyayu
evaṁ dharmata jinena deśitā ||ityādi |
tathā-
yo na pi jāyati nā cupapadyī
no cyavate na pi jīryati dharmaḥ |
taṁ jinu deśayatī narasiṁhaḥ
tatra niveśayi sattvaśatāni |
yasya sabhāvu na vidyati kaści
no parabhāvatu kenaci labdhaḥ |
nāntarato na pi bāhirato vā
labhyati tatra niveśayi nāthaḥ ||
śānta gatī kathitā sugatena
no ca gati upalabhyati kāci |
tatra ca voharasī gatimukto
muktaku mocayamī bahusattvān ||iti vistaraḥ || 16||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
pratyayaparīkṣā nāma prathamaṁ prakaraṇam ||
gatāgataparīkṣā dvitīyaṁ prakaraṇam |
atrāha-yadyapi utpādapratiṣedhātpratītyasamutpādasya anirodhādiviśeṣaṇasiddhiḥ, tathāpi anāgamanirgamapratītyasamutpādasiddhaye lokaprasiddhagamanāgamanakriyāpratiṣedhārthaṁ kiṁcidupapattyantaramucyatāmiti | ucyate | yadi gamanaṁ nāma syānniyataṁ tadgate vā adhvajāte parikalpyeta agate gamyamāne vā | sarvathā ca na yujyate ityāha -
gataṁ na gamyate tāvadagataṁ naiva gamyate |
gatāgatavinirmuktaṁ gamyamānaṁ na gamyate ||1||
tatra uparatagamikriyamadhvajātaṁ gatamityucyate | āviśyamānaṁ gamikriyayā vartamānaṁ gamyata ityucyate | yadgatamuparatagamikriyaṁ tadvartamānagamikriyāyogavācinā gamyate ityanena śabdenocyamānamasaṁbaddhamiti kṛtvā gataṁ tāvad gamyata iti na yujyate | tāvacchabdena ca pratiṣedhakramaṁ darśayati ||
agatamapi na gamyate | agataṁ hi anupajātagamikriyamanāgatamucyate, gamyata iti ca vartamānam | ato'nāgatavartamānayoratyantabhedādagatamapi gamyata iti na yujyate | yadi agataṁ kathaṁ gamyate, atha gamyate na tadagatamiti ||
gamyamāne'pi nāsti gamanam, yasmāt -
gatāgatavinirmuktaṁ gamyamānaṁ na gamyate |
iha hi gantā yaṁ deśamatikrāntaḥ sa tasya deśo gataḥ, yaṁ ca nātikrāntaḥ so'syānāgataḥ | na ca gatāgatavyatirekeṇa tṛtīyamaparamadhvajātaṁ paśyāmo gamyamānaṁ nāma | yataścaivaṁ gamyamānaṁ na gamyate, gamyata iti na prajñāyate, tasmānnāsti gamyamānam | ato na tad gamikriyayā āviśyate na gamyata iti nāsti gamyamāne'pi gamanam ||
atha syāt - ganturgacchato yaścaraṇākrānto deśaḥ, sa gamyamānaḥ syāditi | naivam, caraṇayorapi paramāṇusāṁghātatvāt | aṅgulyagrāvasthitasya paramāṇoryaḥ pūrvo deśaḥ, sa tasya gate'ntargataḥ | pārṣṇyavasthitasya caramaparamāṇorya uttaro deśaḥ, sa tasya agate'ntargataḥ | na ca paramāṇuvyatirekeṇa caraṇamasti | tasmānnāsti gatāgatavyatirekeṇa gamyamānam | yathā caivaṁ caraṇe vicāraḥ, evaṁ paramāṇūnāmapi pūrvāparadigbhāgasaṁbandhena vicāraḥ kārya iti | athārdhagataṁ gamyamānam, uktamuttaraṁ jāyamānavicāreṇa | tasmādgamyamānaṁ na gamyate iti siddham ||1||
tatrāha- gamyata eva gamyamānam | iha hi -
ceṣṭā yatra gatistatra gamyamāne ca sā yataḥ |
na gate nāgate ceṣṭā gamyamāne gatistataḥ ||2||
tatra ceṣṭā caraṇotkṣepaparikṣepalakṣaṇā | yato vrajato ganturyatra deśe ceṣṭā gatiḥ tatraiva deśe | sā ca ceṣṭā na gate'dhvani saṁbhavati nāpyagate, kiṁ tu gamyamāna eva | tataśca gamyamāne gatiḥ | yatra hi gatirupalabhyate tadgamyamānam , tacca gamikriyayā āviśyate | tasmād gamyamāna meva gamyate iti | eko'tra gamirjñānārthaḥ, aparaśca deśāntarasaṁprāptyartha iti ||2||
evamapi parikalpyamāne gamyamānaṁ na gamyata ityāha -
gamyamānasya gamanaṁ kathaṁ nāmopapatsyate |
gamyamāne dvigamanaṁ yadā naivopapadyate ||3||
iha hi gamikriyāyogādeva gamyamānavyapadeśamicchati bhavān, tacca iti gamyata bravīti | ekā cātra gamikriyā, tayā gamyamānavyapadeśo bhavatu kāmamadhvanaḥ | gamyata iti bhūyaḥ kriyāsaṁbandho gamyamānasya na yujyata iti
gamyamānasya gamanaṁ kathaṁ nāmopapatsyate |
kāraṇamāha-
gamyamāne dvigamanaṁ yadā naivopapadyate ||iti ||
gamyamānamiti gamyata ityarthaḥ | dvigataṁ gamanaṁ dvigamanam | ekasyā gamikriyāyā gamyamāna mityatropayuktatvād dvitīyāyā abhāvācca, gamyata ityayaṁ vyapadeśo vinā gamanena yadā naivopapadyate, tadā gamyamānaṁ gamyata iti paripūrṇo vākyārtho nāstītyabhiprāyaḥ | gamyamānamityetāvanmātrameva saṁbhavati dvitīyakriyābhāvāt, na tu gamyata iti ||3||
atha gamyate ityatraiva gamikriyāsaṁbandha iṣyate, evaṁ sati gamyamānavyapadeśe nāsti kriyā saṁbandha iti na paripūrṇatā vākyārthasyetyāha -
gamyamānasya gamanaṁ yasya tasya prasajyate |
ṛte gatergamyamānaṁ gamyamānaṁ hi gamyate ||4||
yasya vādino gamyamānasya gamanamiti pakṣaḥ, gamyamāne saṁjñābhūte gamikriyāśūnye yo gamikriyāmādheyabhūtāmicchati, tasya pakṣe ṛte gatergamyamānamiti prasajyate, gatirahitaṁ gamanaṁ syāt , yasmādasya gamyamānaṁ hi gamyate | hi śabdo yasmādarthe | yasmād gatirahitameva gamyamānaṁ sat tasya vādino gamyate, gamyata ityatra kriyopayogāt, tasmād gatirahitaṁ gamanaṁ prasajyate ||4||
atha ubhayatrāpi kriyāsaṁbandha iṣyate gamyamāne gamyate ityatra ca, evamapi -
gamyamānasya gamane prasaktaṁ gamanadvayam |
yena tadgamyamānaṁ ca yaccātra gamanaṁ punaḥ ||5||
yena gamanena yogādgamyamānavyapadeśaṁ pratilabhate'dhvā, tadekaṁ gamanam || tatra gamyamāne'dhikaraṇabhute dvitīyaṁ gamanaṁ yena so'dhvā gamyate | etadgamanadvayaṁ gamyamānasya gamane sati prasaktam ||5||
bhavatu gamanadvayam, ko doṣa iti cet, ayaṁ doṣaḥ | yasmāt -
dvau gantārau prasajyete prasakte gamanadvaye |
kiṁ punaḥ kāraṇaṁ gantṛdvayaprasaṅge ityāha -
gantāraṁ hi tiraskṛtya gamanaṁ nopapadyate ||6||
yasmādavaśyaṁ kriyā svasādhanamapekṣate karma kartāraṁ vā | gamikriyā caivaṁ kartaryavasthitā, ato gantāramapekṣate | nāsti ca ekasminneva gacchati devadatte dvitīyaḥ karteti | ataḥ kartṛdvayā bhāvānnāsti gamanadvayam | tataśca gamyamānaṁ gamyata iti nopapadyate ||
atha syāt-yadāyaṁ devadattaḥ sthitaḥ, sa na bhāṣate? paśyati na ? tadaiko'nekakriyo dṛṣṭaḥ, evamekasmin gantari kriyādvayaṁ bhaviṣyati iti | naivam | śaktirhi kārako na dravyam | kriyābhedācca tatsādhanasyāpi śakteḥ siddha eva bhedaḥ | na hi sthitikriyayā vaktā syāt | dravyamekamiti cet, bhavatu evam, na tu dravyaṁ kārakaḥ, kiṁ tarhi śaktiḥ, sā ca bhidyata eva | api ca | sadṛśakriyādvaya kārakatvaṁ naikadeśikasya dṛṣṭam, ato naikasya ganturgamanadvayam ||6||
atrāha-yadyapyevaṁ tathāpi gantari devadatte gamanamupalabhyate devadatto gacchatīti vyapadeśāt | tataśca vidyata eva gamanaṁ gamanāśrayagantṛsadbhāvāt | ucyate | syādevaṁ yadi gamanāśrayo gantā syāt, na tvasti | kathamityāha -
gantāraṁ cetiraskṛtya gamanaṁ nopapadyate |
gamane'sati gantātha kuta eva bhaviṣyati ||7||
gantāramantareṇa nirāśrayaṁ gamanamasadityuktam, tataśca gantāraṁ cetiraskṛtya pratyākhyāya gamanaṁ nāsti, asati gamane kuto nirhetuko gantā? ato nāsti gamanam ||7||
atrāha -vidyata eva gamanam, tadvatastena vyapadeśāt | iha gantā gamanena yuktaḥ, tadyogācca gacchati | yadi gamanaṁ na syāt, gamanavato devadattasya gacchatīti vyapadeśo na syāt, daṇḍābhāve daṇḍivyapadeśābhāvavat | ucyate | syādgamanam, yadi gacchatītyevaṁ vyapadeśaḥ syāt | yasmāt -
gantā na gacchati tāvadagantā naiva gacchati |
anyo ganturagantuśca kastṛtīyo hi gacchati ||8||
iha gacchatīti gantā, sa tāvanna gacchati, yathā ca na gacchati tathottareṇa ślokatrayeṇa pratipādayiṣyati | agantāpi na gacchati | agantā hi nāma yo gamikriyārahitaḥ | gacchatīti ca gamikriyāyogapravṛttaḥ śabdaḥ | yadyasāvagantā, kathaṁ gacchati? atha gacchati, nāsau agantā iti | tadubhayavyatirikto gacchatīti cennaivam | ko hi ganturaganturvinirmuktastṛtīyo'sti yo gacchatīti kalpyeta? tasmānnāsti gamanam ||8 ||
atrāha-nāgantā gacchati nāpyubhayarahitaḥ, kiṁ tarhi gantaiva gacchatīti | etadapyasat kiṁ kāraṇam ? yasmāt -
gantā tāvadgacchatīti kathamevopapatsyate |
gamanena vinā gantā yadā naivopapadyate ||9||
gantā gacchatītyatra vākye ekaiva gamikriyā, tayā ca gacchatīti vyapadiśyate | ganteti tu vyapadeśe nāsti dvitīyā gamikriyā iti | gamanena vinā gantā, agacchan ganteti yadā na saṁbhavati, tadā gantā gacchatīti na yujyate | kāmaṁ gacchatītyastu, ganteti tu na saṁbhavatīti tadayuktam ||9||
atha gatiyogātsagatika eva gantā, tathāpi dvitīyagamikriyābhāvadgacchatīti vyapadeśo na syādityāha -
pakṣo gantā gacchatīti yasya tasya prasajyate |
gamanena vinā gantā ganturgamanamicchataḥ ||10||
yasya vādino gamikriyāyogādeva ganteti pakṣaḥ, tasya ganturgamanamicchataḥ sagamanagantṛvyapa deśādgamanena vinā gantā gacchatīti syāt, dvitīyagamikriyābhāvāt | ato gantā gacchatīti na yujyate | gacchatītyetasyārthe ganteti śabdo gamanena vinā gantetyatra vākye || 10 ||
atha ubhayatrāpi gatiyoga iṣyate gantā gacchatīti, evamapi -
gamane dve prasajyete gantā yadyuta gacchati |
ganteti cocyate yena gantā san yacca gacchati ||11||
yena gamanena yogād gantetyucyate vyapadiśyate tadekaṁ gamanam | gantā bhavan yacca gacchati, yāṁ ca gatikriyāṁ karoti, tadetadgamanadvayaṁ prasaktam | ato gantṛdvayaprasaṅga iti pūrvavad dūṣaṇaṁ vaktavyam | tasmānnāsti gacchatīti vyapadeśaḥ ||
atrāha -yadyapyevam, tathāpi devadatto gacchatīti vyapadeśasadbhāvādgamanastīti | naivam | yasmāddevadattāśrayaivaiṣā cintā kimasau gantā san gacchati, uta agantā gacchati, tadvayatirikto veti | sarvathā ca nopapadyata iti yatkiṁcidetat ||
atrāha - vidyata eva gamanam, tadārambhasadbhāvāt | iha devadattaḥ sthityupamardena gamanamārabhate | na ca avidyamānakūrmaromaprāvārādikamārabhate | ucyate | syādgamanaṁ yadi tadāramme eva syāt | yasmāt -
gate nārabhyate gantuṁ gataṁ nārabhyate'gate |
nārabhyate gamyamāne gantumārabhyate kuha ||12||
yadi gamanārambho bhavet, tad gate vādhvanyāramyeta, agate vā gamyamāne vā | tatra gate gamanaṁ nārabhyate, taddhi nāma uparatagamikriyam | yadi tatra gamanamārabhyeta, tad gatamityevaṁ na syād atītavartamānayorvirodhāt | agate'pi gamanaṁ nārabhyate, anāgatavartamānayorvirodhāt | nāpi gamyamāne, tadabhāvāt kriyādvayaprasaṅgāt kartṛdvayaprasaṅgācca | tadevaṁ sarvatra gamanārambhamapaśyannāha- gantumārabhyate kuheti ||12||
yathā ca gamanaṁ na saṁbhavati tathā pratipādayannāha -
na pūrvaṁ gamanārambhādgamyamānaṁ na vā gatam |
yatrārabhyeta gamanamagate gamanaṁ kutaḥ ||13||
iha devadatto yadāvasthita āste, sa tadā gamanaṁ nārabhate | tasya gamanārambhātpūrvaṁ na gamyamānamadhvajātamasti, na ca gataṁ yatra gamanamārabhyeta | tasmād gatagamyamānābhāvādenayorna gamanārambhaḥ ||
atha syāt- yadyapi gamanārambhātpūrvaṁ na gataṁ na gamyamānaṁ tathāpyagatamasti, tatra gamanārambhaḥ syāditi | ucyate | agate gamanaṁ kutaḥ | anupajātagamikriyamanārabdhagamikriyamagatam | tatra gamanārambha ityasaṁbaddhametadityāha - agate gamanaṁ kutaḥ iti ||13||
yadyapi gatāgatagamyamāneṣu gamanārambho nāsti, gatāgatagamyamānāni tu santi | na cāsati gamane etāni yujyanta iti | ucyate | syād gamanaṁ yadyetānyeva syuḥ | sati hi gamikriyāprārambhe yatroparatā gamikriyā tad gatamiti parikalpyeta, yatra vartamānā tad gamyamānam, yatrājātā tadagatamiti | yadā tu gamikriyāprārambha eva nāsti, tadā-
gataṁ kiṁ gamyamanaṁ kimagataṁ kiṁ vikalpyate |
adṛśyamāna ārambhe gamanasyaiva sarvathā ||14||
prārambhe'nupalabhyamāne kiṁ mithyādhvatrayaṁ parikalpyate, kuto vā tadvayapadeśakāraṇaṁ gamanamityayuktametat ||14||
atrāha- vidyata eva gamanaṁ tatpratipakṣasadbhāvāt | yasya ca pratipakṣo'sti, tadasti, ālokāndhakāravat pārāvāravat saṁśayaniścayavacca | asti ca gamanasya pratipakṣaḥ sthānamiti | ucyate | syād gamanaṁ yadi tatpratipakṣaḥ sthānaṁ syāt | kathamihedaṁ sthānaṁ ganturagantustadanyasya vā parikalpyeta? sarvathā ca na yujyata ityāha -
gantā na tiṣṭhati tāvadagantā naiva tiṣṭhati |
anyo ganturagantuśca kastṛtīyo'tha tiṣṭhati ||15||
yathā gantā na tiṣṭhati tathottareṇa ślokenākhyāsyati | agantāpi na tiṣṭhati, sa hi tiṣṭhatyeva, tasya kimaparayā sthityā prayojanam? agantāpi na tiṣṭhati ? sa hi tiṣṭhatyeva, tasya kimaparayā sthityā prayojanam? ekayā sthityā agantā aparayā tiṣṭhatīti sthitidvayaprasaṅgāt sthātṛdvayaprasaṅga iti pūrvavaddoṣaḥ | gantragantṛrahitaścānyo nāsti ||15||
atrāha - nāgantā tiṣṭhati, nāpi ganturagantuścānyaḥ, kiṁ tarhi gantaiva tiṣṭhatīti naivam | yasmāt-
gantā tāvattiṣṭhatīti kathamevopapatsyate |
gamanena vinā gantā yadā naivopapadyate ||16||
yadāyaṁ tiṣṭhatītyucyate, tadā sthitivirodhi gamanamasya nāsti, vinā ca gamanaṁ gantṛvyapadeśo nāsti | ato gantā tiṣṭhatīti nopapadyate ||16||
atrāha - vidyata eva gamanam, tannivṛttisadbhāvāt | iha gaternivartamānaḥ sthitimārabhate gamanābhāve tu na tato nivarteta | ucyate | syād gamanaṁ yadi tannivṛttireva syāt | [na tvasti] yasmāt -
na tiṣṭhati gamyamānānna gatānnāgatādapi |
tatra gantā gatādadhvano na nivartate gatyabhāvāt | agatādapi , gatyabhāvādeva | gamyamānādapi na nivartate tadanupalabdheḥ gamikriyābhāvācca | tasmānna gatinivṛttiḥ ||
atrāha - yadi gamanapratidvandvisthityabhāvādgatirasatī, evaṁ tarhi gamanaprasiddhaye sthiti sādhayāmaḥ, tatsiddhau gamanasiddhiḥ | tasmādvidyata eva sthānaṁ pratidvandvisadbhāvāt, sthiterhi pratidvandvi gamanam, tadasti, tataśca sthitirapi, pratidvandvisadbhāvāt | etadapyayuktam | yasmāt -
gamanaṁ saṁpravṛttiśca nivṛttiśca gateḥ samā ||17||
atra hi yadgamanaṁ sthitisiddhaye varṇitaṁ tadgatyā samaṁ gatidūṣaṇena tulyamityarthaḥ | yathā gantā na tiṣṭhati tāvadityādinā gatiprasiddhaye sthiterhetutvenopāttāyā dūṣaṇamuktam, evamihāpi sthitiprasiddhaye gamanasya hetutvenopāttasya sthātā na gacchati tāvadityādinā ślokadvayapāṭhaparivartena dūṣaṇaṁ vaktavyamiti nāsti gamanam, tadabhāvātpratidvandvinī sthitirapīti | evaṁ tāvad gamanaṁ gatyā tulyaṁ pratyākhyeyam ||
atha syāt - vidyata eva sthānaṁ tadārambhasadbhāvāt | iha gatyupamardena sthānamārabhyate, kathaṁ tanna syāt ? ucyate | saṁpravṛttiśca gateḥ samā vācyā | tatra yathā pūrvaṁ gate nārabhyate gantumityādinā gamanārambho niṣiddhaḥ, evamihāpi -
sthite nārabhyate sthātuṁ sthātuṁ nārabhyate'sthite |
nārabhyate sthīyamāne sthātumārabhyate kuha ||
ityādinā ślokatrayaparivartena sthānasaṁpravṛttirapi gateḥ samā | sthānanivṛttirapi gatinivṛttyā samā pratyākhyeyā | yathā gatiniṣedhe -
na tiṣṭhati gamyamānānna gatānnāgatādapi |
iti gaterdūṣaṇamuktam, evaṁ sthitiniṣedhe'pi
na gacchati sthīyamānānna sthitānnāsthitādapi |
iti gatyā tulyaṁ dūṣaṇamiti nāsti sthitiḥ | tadabhāvātkuto gatipratipakṣasthitisadbhāvavādināṁ gateḥ siddhiriti ||17||
api ca | yadi gamanaṁ syāt, gantṛvyatirekeṇa vā syādavyatirekeṇa vā? sarvathā ca vicāryamāṇaṁ na saṁbhavatītyāha -
yadeva gamanaṁ gantā sa eveti na yujyate |
anya eva punargantā gateriti na yujyate ||18||
kathaṁ punarna yujyata ityāha -
yadeva gamanaṁ gantā sa eva hi bhavedyadi |
ekībhāvaḥ prasajyeta kartuḥ karmaṇa eva ca ||19||
yeyaṁ gamikriyā, sā yadi ganturavyatiriktā nānyā syāt, tadā kartuḥ kriyāyāścaikatvaṁ syāt | tataśca iyaṁ kriyā, ayaṁ kartā, iti viśeṣo na syāt | na ca chidikriyāyāḥ chettuśca ekatvam | ato yadeva gamanaṁ sa eva ganteti na yujyate ||19||
anyatvamapi gantṛgamanayoryathā nāsti tathā pratipādayannāha -
anya eva punargantā gateryadi vikalpyate |
gamanaṁ syādṛte ganturgantā syādgamanādṛte ||20||
yadi hi gantṛgamanayoranyatvaṁ syāt, tadā gamananirapekṣo gantā syāt, gantṛnirapekṣaṁ ca gamanaṁ gṛhyeta pṛthak siddhaṁ ghaṭādiva paṭaḥ | na ca gantuḥ pṛthaksiddhaṁ gamanaṁ gṛhyata iti | anya eva punargantā gateriti na yujyate iti prasādhitametat ||20||
tadevam -
ekībhāvena vā siddhirnānābhāvena vā yayoḥ |
na vidyate, tayoḥ siddhiḥ kathaṁ nu khalu vidyate ||21||
yayorgantṛgamanayoryathoditanyāyena ekībhāvena vā nānābhāvena vā nāsti siddhiḥ, tayoridānīṁ kenānyena prakāreṇa siddhirastu? ata āha - tayoḥ siddhiḥ kathaṁ nu khalu vidyata iti | nāsti gantṛgamanayoḥ siddhirityabhiprāyaḥ ||21||
atrāha - iha devadatto gantā gacchatīti lokaprasiddham | tatra yathā vaktā vācaṁ bhāṣate, kartā kriyāṁ karoti, iti prasiddham, evaṁ yayā gatyā gantetyabhivyajyate tāṁ gacchatīti na yathoktadoṣaḥ | tadapyasat | yasmāt -
gatyā yayocyate gantā gatiṁ tāṁ sa na gacchati |
yayā gatyā devadatto gantetyabhivyajate, sa gantā san tāṁ tāvanna gacchati, na prāpnoti yadi vā na karotītyarthaḥ |
yasmānna gatipūrvo'sti
gateḥ pūrvo gatipūrvaḥ | yadi gantā gateḥ pūrvaṁ siddhaḥ syāt, sa tāṁ gacchet | katham yasmāt -
kaścitkiṁciddhi gacchati ||22||
kaściddevadattaḥ kiṁcidarthāntarabhūtaṁ grāmaṁ nagaraṁ vā gacchatīti dṛṣṭam | na caivaṁ yayā gatyā gantetyucyate, tasyāḥ pūrvaṁ siddharūpo gatinirapekṣo gantā nāma asti yastāṁ gacchet ||22||
atha manyase - yayā gatyā gantetyabhivyajyate, tāmeva asau na gacchati, kiṁ tahi tato'nyāmiti | etadapyasat | yasmāt -
gatyā yayocyate gantā tato'nyāṁ sa na gacchati |
gatī dve nopapadyete yasmādeke pragacchati ||23||
yayā gatyā gantā abhivyajyate, tato'nyāmapi sa gantā san na gacchati, gatidvaya prasaṅgāt | yayā gatyā gantā abhivyajyate, gantā san yāṁ cāparāṁ gacchatītyetad gati dvayaṁ prasaktam | na ca ekasmin gantari gatidvayam | ityuktametat | etena vaktā vācaṁ bhāṣate kartā kriyāṁ karoti, iti pratyuktam ||23||
tadevam -
sadbhūto gamanaṁ gantā triprakāraṁ na gacchati |
nāsadbhūto'pi gamanaṁ triprakāraṁ sa gacchati ||24||
gamanaṁ sadasadbhūtastriprakāraṁ na gacchati |
tatra gamyata iti gamanamihocyate | tatra sadbhūto gantā yo gamikriyāyuktaḥ | asadbhūto gantā yo gamikriyārahitaḥ | sadasadbhūto ya ubhayapakṣīyarūpaḥ | evaṁ gamanamapi triprakāraṁ gamikriyāsaṁbandhena veditavyam | tatra sadbhūto gantā sadbhūtamasadbhūtaṁ sadasadbhūtaṁ triprakāraṁ gamanaṁ na gacchati | etacca karmakārakaparīkṣāyāmākhyāsyate | evamasadbhūto'pi gantā triprakāraṁ gamanaṁ na gacchati | sadasadbhūto'pīti tatraiva pratipādayiṣyati | yataścaivaṁ gantṛgantavyagamanāni vicāryamāṇāni na santi,
tasmādgatiśca gantā ca gantavyaṁ ca na vidyate ||25||
yathoktamāryākṣayamatinirdeśasūtre -
agatiriti bhadanta śāradvatīputra saṁkarṣaṇapadametat | gatiriti bhadanta śāradvatīputra niṣkarṣaṇapadametat | yatra na saṁkarṣaṇapadaṁ na niṣkarṣaṇapadaṁ tadāryāṇāṁ padam | apadayogena anāgatiragatiścāryāṇāṁ gatiriti ||
yadi bījamevāṅkure saṁkramati, bījameva tatsyānna yadaṅkuraḥ śāśvatadoṣaprasaṅgaśca | athāṅkuro'nyata āgacchati, ahetukadoṣaprasaṅgaḥ syāt | na cāhetukasyotpattiḥ kharaviṣāṇasyeva ||
ata evāha bhagavān -
bījasya sato yathāṅkuro na ca yo bīju sa caiva aṅkuro |
na ca anyu tato na caiva tadevamanuccheda aśāśvata dharmatā ||iti ||
mudrātpratimudra dṛśyate mudrasaṁkrānti na copalabhyate |
na ca tatra na caiva sānyato evaṁ saṁskāranucchedaśāśvatāḥ ||iti ca ||
tathā -
ādarśapṛṣṭhe tatha tailapātre nirīkṣate nārimukhaṁ alaṁkṛtam |
so tatra rāgaṁ janayitva bālo pradhāvito kāmi gaveṣamāṇo ||
mukhasya saṁkrānti yadā na vidyate bimbe mukhaṁ naiva kadāci labhyate |
mūḍho yathā so janayeta rāgaṁ tathopamān jānatha sarvadharmān ||
tathā [ āryasamādhirājasūtre'pi ] -
tahi kāli so daśabalo anagho
jinu bhāṣate imu samādhivaram |
supinopamā bhagavatī sakalā
na hi kaści jāyati na co mriyate ||
na ca sattvu labhyati na jīvu naro
imi dharma phenakadalīsadṛśāḥ |
māyopamā gaganavidyusamā
dakacandrasaṁnibha marīcisamāḥ ||
na ca asmi loki mṛtu kaści naro
paraloka saṁkramati gacchati vā |
na ca karma naśyati kadāci kṛtaṁ
phalu deti kṛṣṇa śubha saṁsarato ||
na ca śāśvataṁ na ca uccheda puno
na ca karmasaṁcayu na cāpi sthitiḥ |
na ca so'pi kṛtva punarāspṛśati
na ca anyu kṛtva puna vedayate ||
na ca saṁkramo na ca punāgamanaṁ
na ca sarvamasti na ca nāsti punaḥ |
na ca dṛṣṭa sthānagatiśuddhiriho
na ca satvacāra supaśāntagati ||
supinopamaṁ hi tribhavaṁ vaśikaṁ
laghu bhagnamanityena māyasamam |
na ca āgataṁ na ca ihopagataṁ
śūnyānimitta sada saṁtatiyo ||
anutpāda śānta animittapadaṁ
sugatāna gocara jināna guṇā |
bala dhāraṇī daśabalāna balaṁ
buddhāna iyaṁ vṛṣabhitā paramā ||
varaśukladharmaguṇasaṁnicayo
guṇajñānadhāraṇibalaṁ paramam |
ṛddhīvikurvaṇavidhiḥ paramo
varapañcabhijñapratilābhanayaḥ ||
iti vistaraḥ ||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
gatāgataparīkṣā nāma dvitīyaṁ prakaraṇam ||
cakṣurādīndriyaparīkṣā tṛtīyaṁ prakaraṇam |
atrāha - yadyapi gatiśca gantā ca gantavyaṁ ca na vidyate, tathāpi pravacanasiddhayapekṣayā draṣṭṭadraṣṭavyadarśanādīnāmastitvamāstheyam | tathā cābhidharme ucyate |
darśanaṁ śravaṇaṁ ghrāṇaṁ rasanaṁ sparśanaṁ manaḥ |
indriyāṇi ṣaḍeteṣāṁ draṣṭavyādīni gocaraḥ ||1||
tasmātsanti darśanādīni svabhāvata iti | ucyate | na santi | iha hi paśyatīti darśanaṁ cakṣuḥ, tasya ca rūpaṁ viṣayatvenopadiśyate ||1||
yathā darśanaṁ rūpaṁ na paśyati tathā pratipādayannāha -
svamātmānaṁ darśanaṁ hi tattameva na paśyati |
na paśyati yadātmānaṁ kathaṁ drakṣyati tatparān ||2||
tatra tadeva darśanaṁ svātmānaṁ na paśyati svātmani kriyāvirodhāt | tataśca svātmādarśanācchrotrādivannīlādikaṁ na paśyati | tasmānnāsti darśanam ||2||
yadyapi svātmānaṁ darśanaṁ na paśyati, tathāṣyagnivat parān drakṣyati | tathā hi agniḥparātmānameva dahati na svātmānam, evaṁ darśanaṁ parāneva drakṣyati na svātmānamiti | etadatyayuktam | yasmāt -
na paryāpto'gnidṛṣṭānto darśanasya prasiddhaye |
yo'yamagnidṛṣṭānto darśanasya prasiddhaye bhavatopanyastaḥ, sa na paryāpto nālaṁ na samartho na yujyata ityarthaḥ | yasmāt -
sadarśanaḥ sa pratyukto gamyamānagatāgataiḥ ||3||
saha darśanena vartata iti sadarśanaḥ | yo'yamagnidṛṣṭānto darśanaprasiddhaye bhavatopanyastaḥ, so'pi saha darśanena dārṣṭāntikārthena pratyukto dūṣitaḥ | kena punarityāha- gamyamānagatāgataiḥ | yathā gataṁ na gamyate nāgataṁ na gamyamānam, evamagnināpi dagdhaṁ na dahyate nādagdhaṁ dahyata ityādinā samaṁ vācyam | yathā ca na gataṁ nāgataṁ na gamyamānaṁ gamyate, evam -
na dṛṣṭaṁ dṛśyate tāvadadṛṣṭaṁ naiva dṛśyate |
dṛṣṭādṛṣṭavinirmuktaṁ dṛśyamānaṁ na dṛśyate ||
ityādi vācyam ||3||
yathā ca gantā na gacchati tāvadityādyuktam, evaṁ na dagdhā dahati tāvadityādi vācyam | evaṁ na draṣṭā paśyati tāvadityādinā agnidṛṣṭāntena saha gamyamānagatāgatairyasmātsamaṁ dūṣaṇam, ato'pya gnivad darśanasiddhiriti na yujyate | tataśca siddhametat- svātmavad darśanaṁ parānapi na paśyatīti ||3||
yadaivaṁ tadā -
nāpaśyamānaṁ bhavati yadā kiṁcana darśanam |
darśanaṁ paśyatītyevaṁ kathametattu yujyate ||4||
yadā caivamapaśyanna kiṁciddarśanaṁ bhavati, tadānīmapaśyato darśanātvāyogāt stambhādivat, paśyatīti darśanamiti vyapadeśo na yujyate | yadyapi darśanaśabdādanantaraṁ ślokabandhānurodhena darśana paśyatīti pāṭhaḥ, tathāpi vyākhyānakāle paśyatīti darśanamityevaṁ kathametattu yujyate iti paṭhitavyam ||4||
kiṁ cānyat - iha paśyatīti darśanamityucyamāne darśanakriyayā darśanasvabhāvasya vā cakṣuṣaḥ saṁbandhaḥ parikalpyeta, adarśanasvabhāvasya vā? ubhayathā ca na yujyate ityāha -
paśyati darśanaṁ naiva naiva paśyatyadarśanam |
darśanasvabhāvasya tāvad dṛśikriyāyuktasya bhūyaḥ paśyatītyādinā saṁbandho nopapadyate dṛśikriyādvayaprasaṅgāt darśanadvayaprasaṅgācca | adarśanamapi na paśyati darśanakriyārahitatvādaṅgūlyaya vadityābhiprāyaḥ | yadā
paśyati darśanaṁ naiva naiva paśyatyadarśanam |
tadā
darśanaṁ paśyatītyevaṁ kathametattu yujyate ||
ityanenaiva saṁbandhaḥ ||
ye tu manyante - nirvyāpāraṁ hīdaṁ dharmamātramutpadyamānamutpadyate iti, naiva kiṁcit, kaścidviṣayaṁ paśyati kriyāyā abhāvāt, tasmāddarśanaṁ na paśyatīti siddhametatprasādhyata iti | atrocyate | yadi kriyā vyavahārāṅgabhūtā na syāt, tadā dharmamātramapi na syāt, kriyāvirahitatvāt, khapuṣpavaditi kutaḥ kriyārahitaṁ dharmamātraṁ bhaviṣyati? tasmādyadi vyavahārasatyaṁ dharmamātravat kriyāpyabhyupagamyatām | atha tattvacintā, tadā kriyāvad dharmamātramapi nāstīti bhavatābhyupagamyatām | yathoktaṁ śatake -
kriyāvān śāśvato nāsti nāsti sarvagate kriyā |
niṣkriyo nāstinā tulyo nairātmyaṁ kiṁ na te priyam ||iti |
tasmānnāyaṁ vidhirbādhakaḥ parasya, nāpyasmākaṁ siddhasādhanadoṣaḥ ||
atrāha -naiva hi paśyatīti darśanamiti kartṛsādhanamabhyupagamyate, kiṁ tarhi paśyatyanenetī darśanamiti karaṇasādhanam , tataśca uktadoṣāprasaṅgaḥ | yaścānena darśanena karaṇabhūtena paśyati, sa draṣṭā, eṣa ca vidyate vijñānamātmā vā, kartṛsadbhāvācca darśanamapi siddhamiti | ucyate -
vyākhyāto darśanenaiva draṣṭā cāpyupagamyatām ||5 ||
yathā svamātmānaṁ darśanaṁ hītyādinā dūṣaṇamuktam, evaṁ draṣṭurapi darśanavaddūṣaṇaṁ veditavyam | tadyathā -
svamātmānaṁ naiva draṣṭā darśanena vipaśyati |
na paśyati yadātmānaṁ kathaṁ drakṣyati tatparān ||
ityādi vācyam | tasmāddarśanavad draṣṭāpi nāstīti siddham ||5||
atrāha - vidyata eva draṣṭā tatkarmakaraṇasadbhāvāt | iha yannāsti iti, na tasya karmakaraṇe vidyete tadyathā vandhyāsūnoḥ | asti ca draṣṭuḥ karaṇaṁ darśanaṁ draṣṭavyaṁ ca karma | tasmācchettṛvadvidyamāna karmakaraṇo vidyata eva draṣṭeti | ucyate | naiva hi draṣṭavyadarśane vidyete, tatkuto draṣṭā syāt? draṣṭusāpekṣe hi draṣṭavyadarśane | sa ca nirūttyamāṇaḥ -
tiraskṛtya draṣṭā nāstyatiraskṛtya ca darśanam |
iha draṣṭā nāma yadi kaścitsyāt, sa darśanasāpekṣo vā syānnirapekṣo vā | tatra yadi darśanasāpekṣo'tiraskṛtya darśanamiṣyate, tadā siddhasya vā darśanāpekṣā syādasiddhasya vā | tatra siddho draṣṭā na hi darśanamapekṣate | kiṁ siddhasya sato draṣṭuḥ punardarśanāpek ṣā kuryāt? na hi siddhaṁ punarapi sādhyata iti | athāsiddho'pekṣeta, asiddhatvādvandhyāsutavaddarśanaṁ nāpekṣate | evaṁ tāvadatiraskṛtya darśanamapekṣya draṣṭā nāsti | tiraskṛtyāpi , darśananirapekṣatvāt ityuktaṁ prāk | tadevaṁ tiraskṛtyātiraskṛtya vā darśanaṁ yadā draṣṭā nāsti, tadā -
draṣṭavyaṁ darśanaṁ caiva draṣṭaryasati te kutaḥ ||6||
draṣṭaryasati nirhetuke draṣṭavyadarśane na saṁbhavataḥ iti kutastatsadbhāvād draṣṭā prasetsyati?
atrāha- vidyete eva draṣṭavyadarśane, tatkāryasadbhāvāt | tatra -
pratītya mātāpitarau yathoktaḥ putrasaṁbhavaḥ |
cakṣūrūpe pratītyaivamukto vijñānasaṁbhavaḥ ||7||
iti draṣṭavyaṁ darśanaṁ ca pratītya vijñānamutpadyate | trayāṇāṁ saṁnipātātsāsravasparśaḥ , sparśasahajā vedanā, tatpratyayā tṛṣṇeti | evaṁ catvāryapi bhavāṅgāni draṣṭavyadarśanahetukāni vidyante | tasmātkāryasadbhāvād draṣṭavyadarśane vidyete iti | 7||
ucyate - syātāmete, yadi vijñānādicatuṣṭayameva syāt | yasmāt -
draṣṭavyadarśanābhāvādvijñānādicatuṣṭayam |
nāstīti
iha draṣṭurabhāvād draṣṭavyadarśane api na sta ityuktam | ataḥ kuto vijñānādicatuṣṭayaṁ vijñānasparśavedanātṛṣṇākhyam? tasmānna santi vijñānādīni ||
atrāha - santyevatāni tatkāryasadbhāvāt | iha tṛṣṇāpratyayamupādānamityādinā upādānabhavajātijarāmaraṇādikaṁ vijñānādicatuṣṭayādutpadyate, tasmātsanti vijñānādīni tatkāryasadbhāvāt |
ucyate | syurupādānādīni yadi vijñānādicatuṣṭayameva syāt | yadā tu draṣṭavyadarśanābhāvādvijñānādi catuṣṭayaṁ naivāsti, tadā -
upādānādīni bhaviṣyanti punaḥ katham ||8||
na santyupādānādīnītyarthaḥ ||8||
idānīṁ darśanavaccheṣāyatanavyākhyānātideśārthamāha -
vyākhyātaṁ śravaṇaṁ ghrāṇaṁ rasanaṁ sparśanaṁ manaḥ |
darśanenaiva jānīyācchrotṛśrotavyakādi ca ||9||
iti ||
uktaṁ hi bhagavatā -
na cakṣuḥ prekṣate rūpaṁ mano dharmānna vetti ca |
etatta paramaṁ satyaṁ yatra loko na gāhate ||
sāmagryā darśanaṁ yatra prakāśayati nāyakaḥ |
prāhopacārabhūmiṁ tāṁ paramārthasya buddhimān ||iti ||
tathā -
cakṣuśca pratītya rūpataḥ cakṣuvijñānamihopajāyate |
no cakṣuṣi rūpa niśritaṁ rūpasaṁkrānti na caiva cakṣuṣi ||
nairātmya'śubhāśca dharmime teṣvātmeti śubhāśca kalpitāḥ |
viparītamasadvikalpitaṁ cakṣuvijñāna tato'pi jāyate ||
vijñānanirodhasaṁbhavaṁ vijñānaupādavayaṁ vipaśyati |
na kahiṁci gataṁ na cāgataṁ śūnya māyopama yogi paśyati ||
tathācāryopālipṛcchāyām -
sarva sayogi tu paśyati cakṣustatra na paśyati pratyayahīnam |
naiva ca cakṣu prapaśyati rūpaṁ tena sayogaviyogavikalpaḥ ||
ālokasamāśrita paśyati cakṣū rūpa manoramacitraviśiṣṭam |
yena ca yogasamāśritacakṣustena na paśyati cakṣu kadāci ||
yo'pi ca śrūyati śabdu manojñaḥ so'pi ca nāntari jātu praviṣṭaḥ |
saṁkramaṇaṁ na ca labhyati tasya kalpavaśāttu samucchritu śabdaḥ || iti ||
tathā -
gītaṁ na nṛtyamapi vādyarutaṁ na grāhyaṁ
svapnopamā hi ratayo'budhamohanāśca |
saṁkalpalālasa gatā abudhā'tra nāśaṁ
kiṁ kleśadāsa iva bālajano bhavāmi || iti ||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
cakṣurādīndriyaparīkṣā nāma tṛtīyaṁ prakaraṇam ||
skandhaparīkṣā caturtha prakaraṇam |
atrāha- yadyevaṁ cakṣurādīnīndriyāṇi na santi , na skandhāḥ, apratiṣedhāt tadantargatāni cendriyāṇi, atastānyapi bhaviṣyantīti | ucyate | syureva, yadi skandhāḥ syuḥ tatra rūpaskandhamadhikṛtyāha -
rūpakāraṇanirmuktaṁ na rūpamupalabhyate |
rūpeṇāpi na nirmuktaṁ dṛśyate rūpakāraṇam ||1||
tatra rūpaṁ bhautikam | tasya kāraṇaṁ catvāri mahābhūtāni | tadvayatiriktaṁ pṛthagbhūtaṁ rūpaṁ rūpaśabdagandharasaspraṣṭavyākhyaṁ nopalabhyate ghaṭādiva paṭaḥ | rūpeṇāpi na nirmuktaṁ rūpātpṛthagbhūtaṁ rūpakāraṇamupalabhyate ||1||
tadetatpratijñādvayaṁ prasādhayitukāma āha -
rūpakāraṇanirmukte rūpe rūpaṁ prasajyate |
āhetukaṁ, na cāstyarthaḥ kaścidāhetukaḥ kkacit ||2||
yathā ghaṭādarthāntarabhūtaḥ paṭo na ghaṭahetukaḥ, evaṁ rūpakāraṇacaturmahābhūtavyatirikta bhautikaṁ rūpamiṣyamāṇaṁ na bhūtahetukaṁ syāt | na cāstyarthaḥ kaścidāhetukaḥ kkacit | tasmādahetukatva doṣaprasaṅgānna rūpakāraṇanirmuktaṁ rūpamabhyupetavyamiti ||2||
idānīṁ rūpeṇāpi vinirmuktaṁ yathā rūpakāraṇaṁ nāsti, tathā pratipādayannāha -
rūpeṇa tu vinirmuktaṁ yadi syādrūpakāraṇam |
yadi kāryarūpavinirmuktaṁ rūpakāraṇaṁ syāt, tadā, yathā ghaṭātkuṇḍaṁ pṛthaksiddhaṁ ghaṭahetukaṁ na bhavati, evaṁ kāryātpṛthagbhūtaṁ kāraṇamiṣyamāṇam-
akāryakaṁ kāraṇaṁ syāt
nirhetukaṁ syāt | kāraṇasya hi kāraṇatve kāryapravṛttirhetuḥ, kāryanirapekṣācca kāraṇāt pṛthaksiddhā nāsti kāryapravṛttiḥ | yaccākāryakaṁ kāraṇaṁ tannirhetukatvānnaroragaturagaviṣāṇavannāstyevetyāha -
nāstyakāryaṁ ca kāraṇam ||3||
iti ||3||
atha cedaṁ rūpasya kāraṇamiṣyamāṇaṁ sati vā rūpe kāraṇatveneṣyate'sati vā? ubhayathā ca nopapadyata ityāha -
rūpe satyeva rūpasya kāraṇaṁ nopapadyate |
rūpe'satyeva rūpasya kāraṇaṁ nopapadyate ||4||
sati vā saṁvidyamāne rūpe kiṁ rūpakāraṇena prayojanam? asati asaṁvidyamāne rūpe kiṁ kiṁ rūpakāraṇena prayojanam, kasya vā tatkāraṇaṁ parikalpyate? tasmādasatyapi rūpe rūpakāraṇaṁ nopapadyate ||4||
atha syāt - yadyapi evaṁ rūpakāraṇaṁ na saṁbhavati, tathāpi kāryaṁ rūpaṁ saṁvidyate, sadbhāvāt kāraṇamapi bhaviṣyatīti | syādevam , yadi kāryaṁ rūpaṁ syāt | na tvasti | ysmāt -
niṣkāraṇaṁ punā rūpaṁ naiva naivopapadyate |
rūpakāraṇaṁ yathā nāsti tathoktam | asati kāraṇe kuto nirhetukaṁ kāryaṁ rūpaṁ bhavet? naiva naivetyanena sāvadhāraṇena pratiṣedhadvayena ahetukatvādasyātyaniṣṭatāṁ darśayati | yataścaivaṁ rūpaṁ sarvathā vicāryamāṇaṁ na saṁbhavati,
tasmāt
tattvadarśī yogī
rūpagatān kāṁścinna vikalpān vikalpayet ||5||
sapratighāpratighasanidarśanānidarśanātītānāgatanīlapītādivikalpān rūpālambanānna kāṁścitparikalpayitumarhatītyarthaḥ ||5||
api ca | idaṁ rūpakāraṇamiṣyamāṇaṁ sadṛśaṁ kāryaṁ niṣpādayedasadṛśaṁ vā? ubhayathā ca nopapadyate ityāha -
na kāraṇasya sadṛśaṁ kāryamityupapadyate |
na kāraṇasyāsadṛśaṁ kāryamityupapadyate ||6||
tatra rūpakāraṇaṁ kaṭhinadravoṣṇataralasvabhāvam | bhautikaṁ tu cakṣurādhyātmikaṁ pañcacakṣurvijñānādyāśrayakarūpaprasādātmakam | bāhyaṁ tu rūpādyāyatanādikaṁ cakṣurvijñānādigrāhyalakṣaṇaṁ na mahābhūtasvabhāvamiti | ato bhinnalakṣaṇatvānnirvāṇavatkāryakāraṇayoḥ sādṛśyameva nāstīti
na kāraṇasya sadṛśaṁ kāryamityupapadyate |
na cāpi sadṛśānāṁ śālibījādīnāṁ parasparakāryakāraṇabhāvo dṛṣṭaḥ, ityataḥ
na kāraṇasya sadṛśaṁ kāryamityupapadyate |
tathāpi
na kāraṇasyāsadṛśaṁ kāryamityupapadyate |
bhinnalakṣaṇatvānnirvāṇavadevetyabhiprāyaḥ ||6||
yathā cedaṁ rūpaṁ vicāryamāṇaṁ sarvathā nopapadyate, evaṁ vedanādayo'pi, ityatidiśannāha -
vedanācittasaṁjñānāṁ saṁskārāṇāṁ ca sarvaśaḥ |
sarveṣāmeva bhāvānāṁ rūpeṇaiva samaḥ kramaḥ ||7||
vedanādikamapi sarvaṁ rūpavicāreṇaiva samaṁ yojyam | yathaiva hyekasya dharmasya śūnyatā pratipādayitumiṣṭā mādhyamikena, tathaiva sarvadharmāṇāmapīti ||7||
ataḥ -
vigrahe yaḥ parīhāraṁ kṛte śūnyatayā vadet |
sarvaṁ tasyāparihṛtaṁ samaṁ sādhyena jāyate ||8||
tatra parapakṣadūṣaṇaṁ vigrahaḥ | śūnyatayā kāraṇabhūtayā rūpaṁ niḥsvabhāvamityevaṁ sasvabhāvavāde pratiṣiddhe, yadi paraḥ parihāraṁ brūyāt - vedanādayastāvatsanti, tadvadrūpamapyastīti, tadetatsarva tasyāpari hṛtaṁ bhavati | yasmādvedanādīnāmapi sadbhāvaḥ sādhyena rūpasadbhāvena samo veditavyaḥ | yathā rūpaṁ svakāraṇāttattvānyatvena vicāryamāṇamasat, evaṁ sparśapratyayā vedanā, vijñānasahajā saṁjñā, avidyāpratyayāḥ saṁskārāḥ, saṁskārapratyayaṁ ca vijñānaṁ svakāraṇātsparśādeḥ tattvānyatvādinā vicāryamāṇaṁ nāstīti sarvametatsādhyasamaṁ bhavati | yathā vedanādayaḥ sādhyasamāḥ, evaṁ lakṣyalakṣaṇa kāryakāraṇāvayavyavayavādayo'pi sarva eva padārthāḥ rūpeṇa sādhyena samā iti kutaḥ parasya parīhāra saṁbhavet? sarvaṁ vacanamasya sādhyasamaṁ bhavatīti sarvatra śāstre parīhāreṇa sādhyasamatvaṁ mādhyamikenā grāhaṇīyamityācāryaḥ śikṣayati ||8||
yathā ca parapakṣadūṣaṇe vihi'toyaṁ vidhiḥ, evaṁ vyākhyānakāle'pītyāha -
vyākhyāne ya upālambhaṁ kṛte śūnyatayā vadet |
sarvaṁ tasyānupālabdhaṁ samaṁ sādhyena jāyate ||9||
vyākhyānakāle'pi yaḥ śiṣyadeśīyaścodyamupālambhaṁ kuryāt, tasyāpi taccodyamupālambhākhyaṁ pūrvavatsādhyasamaṁ veditavyam | yathoktam -
bhāvasyaikasya yo draṣṭā draṣṭā sarvasya sa smṛtaḥ |
ekasya śūnyatā yaiva saiva sarvasya śūnyatā || iti |
āryagaganagañjasamādhisūtre'pi -
ekena dharmeṇa tu sarvadharmān
anugacchate māyamarīcisādṛśān |
agrāhyatucchānalikānaśāśvatān
so bodhimaṇḍaṁ nacireṇa gacchati || iti ||
samādhirājasūtre'pi -
yatha ñāta tayātmasaṁjña tathaiva sarvatra peṣitā buddhiḥ |
sarve ca tatsvabhāvā dharma viśuddhā gaganakalpāḥ ||
ekena sarvaṁ jānāti sarvamekena paśyati |
kiyadbahu pi bhāvetvā na tasyotpadyate madaḥ ||iti |
ityācāryacandrakīrtipādoparacittāyāṁ prasannapadāyāṁ madhyamakavṛttau skandhaparīkṣā nāma caturtha prakaraṇam ||
dhātuparīkṣā pañcamaṁ prakaraṇam ||
atrāha - dhātavaḥ santi pratiṣedhābhāvāt | uktaṁ ca bhagavatā- ṣaḍdhāturayaṁ mahārāja puruṣapudgala ityādi | tataśca pravacanapāṭhāddhātuvatskandhāyatanānyeva santīti | ucyate | syuḥ skandhāyatanāni yadi dhātava eva syuḥ | kathamityāha-
nākāśaṁ vidyate kiṁcitpūrvamākāśalakṣaṇāt |
alakṣaṇaṁ prasajyeta syātpūrvaṁ yadi lakṣaṇāt ||1||
tatra ṣaḍ dhātava uktāḥ pṛthivyaptejovāyvākāśavijñānākhyāḥ | tatrākāśamadhikṛtyocyate dūṣaṇaṁ svarūpanirūpaṇāt | ihākāśasyānāvaraṇaṁ lakṣaṇamucyate | yad yasmātpūrvamākāśamanāvaraṇa lakṣaṇāllakṣyaṁ syāt, tatra lakṣaṇapravartanādanāvaraṇalakṣaṇātpūrvaṁ nākāśaṁ lakṣyarūpamiti | yadā caivam -
nākāśaṁ vidyate kiṁcitpūrvamākāśalakṣaṇāt |
alakṣaṇaṁ prasajyeta syātpūrvaṁ yadi lakṣaṇāt ||
tathāhi alakṣaṇaṁ pravartatām | tadabhāve khapuṣpavannāstyākāśamityāha -
alakṣaṇo na kaścicca bhāvaḥ saṁvidyate kkacit |
iti | atrāha - lakṣaṇapravṛttirlakṣye bhavet , tatsadbhāvāllakṣyamapyastīti | etadapi nāsti | yasmāt -
asatyalakṣaṇe bhāve kramatāṁ kuha lakṣaṇam ||2||
lakṣaṇātpūrvamalakṣaṇo bhāvo nāstītyuktam | tataśca asati asaṁvidyamāne alakṣaṇe lakṣaṇarahite bhāve kuha idānīṁ lakṣaṇaṁpravartatāmiti nāsti lakṣaṇapravṛttiḥ ||2||
api ca | idaṁ lakṣaṇaṁ pravartamānaṁ salakṣaṇe vā pravarteta alakṣaṇe vā? ubhayathā ca nopapadyata ityāha -
nālakṣaṇe lakṣaṇasya pravṛttirna salakṣaṇe |
salakṣaṇālakṣaṇābhyāṁ nāpyanyatra pravartate ||3||
tatra alakṣaṇe kharaviṣāṇavanna lakṣaṇapravṛttiḥ | salakṣaṇe'pi bhāve na lakṣaṇapravṛttirūpapadyate prayojanābhāvāt | kiṁ hi lakṣaṇavataḥ prasiddhasya bhāvasya punarlakṣaṇakṛtyaṁ syāt? ityanavasthā atiprasaṅgaścaivaṁ syāt | na hyasau kadācinna salakṣaṇaḥ syāditi sadaiva lakṣaṇapravṛttiḥ prasajyeta | na caitadiṣṭam | tasmātsalakṣaṇe'pi bhāve na lakṣaṇapravṛttiparupadyate prayojanābhāvāt | tatraivaṁ syāt - salakṣaṇālakṣaṇābhyāmanyatra pravartiṣyata iti | ucyate -
salakṣaṇālakṣaṇābhyāṁ nāpyanyatra pravartate |
kiṁ kāraṇam ? asadbhāvāt | yadi salakṣaṇo nālakṣaṇaḥ, athālakṣaṇo na salakṣaṇaḥ | ataḥ salakṣaṇaśca alakṣaṇaśceti vipratiṣiddhametat | na ca vipratiṣiddhaṁ saṁbhavati | tasmādasaṁbhavādeva salakṣaṇe cālakṣaṇe ca lakṣaṇapravṛttirnopapadyate iti ||3||
athāpi syāt - yadyapi na lakṣaṇapravṛttiḥ , tathāpi lakṣyamastīti etadapi nāsti | yasmāt -
lakṣaṇāsaṁpravṛttau ca na lakṣyamupapadyate |
yadā lakṣaṇapravṛttireva nāsti tadā kathaṁ lakṣyaṁ syāt? naiva saṁbhavatītyabhiprāyaḥ |
atrāha- lakṣaṇapravṛttistvayā niṣiddhā na tu lakṣaṇam, tataśca vidyate lakṣyam, lakṣaṇa sadbhāvāt | ucyate-
lakṣyasyānupapattau ca lakṣaṇasyāpyasaṁbhavaḥ ||4||
lakṣaṇāsaṁpravṛttau ca na lakṣyamupapadyate iti pratipāditam | tadā
lakṣyasyānupapattau ca lakṣaṇasyāpyasaṁbhavaḥ |
nirāśrayatvāt ||4||
yadā caivaṁ lakṣaṇaṁ nāsti, tadā lakṣaṇasadbhāvādvidyate lakṣyamiti yaduktaṁ tanna yataścaitadevam -
tasmānna vidyate lakṣyaṁ lakṣaṇaṁ naiva vidyate |
iti nigamanam ||
atrāha -yadyāpi lakṣyalakṣaṇe na staḥ, tathā (pyā)kāśamasti, bhāvarūpaṁ ca bhavadākāśa lakṣyaṁ lakṣaṇaṁ vā syāt | tasmāllakṣyalakṣaṇe api ṣṭa iti | etadapyayuktamityāha -
lakṣyalakṣaṇanirmukto naiva bhāvo'pi vidyate ||5||
lakṣyalakṣaṇe yathā na staḥ, tathoktaṁ prāk | yadā anayorabhāvaḥ, tadā lakṣyalakṣaṇarahita tvādākāśakusumavannāstyākāśam ||5||
yadyākāśaṁ bhāvo na bhavati, abhāvastarhi astu? etadapi nāsti | yasmāt -
avidyamāne bhāve ca kasyābhāvo bhaviṣyati |
yadā ākāśaṁ bhāvo na bhavati, tadā bhāvasyāsattve kasyābhāvaḥ kalpyatām? vakṣyati hi -
bhāvasya cedaprasiddhirabhāvo naiva sidhyati |
bhāvasya hyanyathābhāvamabhāvaṁ bruvate janāḥ ||iti |
tasmād bhāvābhāvādabhāvo'pyākāśaṁ na saṁbhavati | rūpābhāvaścākāśamiti vyavasthāpyate | yadyapi rūpaṁ syāttadā rūpābhāva ākāśamiti syāt | yadā ca yathoktena nyāyena rūpameva nāsti, tadā kasyābhāva ākāśaṁ syāt?
atrāha - vidyete eva bhāvābhāvau, tatparīkṣakasadbhāvāt | asti ca bhavān bhāvābhāvayoḥ parīkṣakaḥ, ya evāha -
avidyamāne bhāve ca kasyābhāvo bhaviṣyati |
iti | tasmād bhavato bhāvābhāvaparīkṣakasya sadbhāvāt parīkṣyāvapi bhāvābhāvau vidyete iti | ucyate | etadapyayuktam | yasmāt -
bhāvābhāvavidharmā ca bhāvābhāvamavaiti kaḥ ||6||
syātāṁ bhāvābhāvau yadi, tadā tayoḥ parīkṣako bhāvo va syādabhāvo vā | yadi bhāva iṣyate, tasya
lakṣyalakṣaṇanirmukto naiva bhāvo'pi vidyate |
ityuktaṁ dūṣaṇam | atha abhāvaḥ,
avidyamāne bhāve ca kasyābhāvo bhaviṣyati |
ityatroktametadduṣaṇam | na ca bhāvābhāvavisadṛśadharmā kaścit tṛtīyaḥ padārtho'sti, yo'nayoravagamaka iti nāsti bhāvābhāvayoḥ parīkṣakaḥ | ata evoktaṁ bhagavatā -
bhāvānabhāvāniti yaḥ prajānati
sa sarvabhāveṣu na jātu sajjate |
yaḥ sarvabhāveṣu na jātu sajjate
sa ānimittaṁ bhajate samādhim ||iti |
tathā -
yo'pi ca cintayi śūnyakadharmān
so'pi kumārgapapannaku balaḥ |
akṣara kīrtita śūnyaka dharmāḥ
te ca anakṣara akṣara uktāḥ ||
śānta paśānta ya cintayi dharmān
so'pi ca cinta na jātu na bhūtaḥ |
cittavitarkaṇa sarvi papañcāḥ
sūkṣma acintiya budhyatha dharmān ||
iti vistaraḥ ||6||
idānīṁ pratipāditamarthaṁ nigamayannāha -
tasmānna bhāvo nābhāvo na lakṣyaṁ nāpi lakṣaṇam |
ākāśam
iti | yathā cākāśam, evam -
ākāśasamā dhātavaḥ pañca ye pare ||7||
pṛthivyādidhātavo ye pañca pare'vaśiṣyante, te'pi ākāśavad bhāvābhāvalakṣyalakṣaṇaparikalpasvarūparahitāḥ parijñeyā ityarthaḥ ||7||
tadevaṁ padārthānāṁ svabhāve vyavasthite avidyātimiropahatamatinayanatayā anādisaṁsārābhyasta tayā bhāvābhāvādiviparītadarśanā nirvāṇānugāmyaviparītanaiḥsvabhāvyadarśanasanmārgaparibhraṣṭāḥ
astitvaṁ ye tu paśyanti nāstitvaṁ cālpabuddhayaḥ |
bhāvānāṁ te na paśyanti draṣṭavyopaśamaṁ śivam ||8||
draṣṭavyopaśamaṁ śivalakṣaṇaṁ sarvakalpanājālarahitaṁ jñānajñeyanivṛttisvabhāvaṁ śivaṁ paramārtha svabhāvam | paramārthamajaramamaramaprapañcaṁ nirvāṇaṁ śūnyatāsvabhāvaṁ te na paśyanti mandabuddhitayā astitvaṁ nāstitvaṁ cābhiniviṣṭāḥ santa iti | yathoktamāryaratnāvalyām -
nāstiko durgatiṁ yāti sugatiṁ yātyanāstikaḥ |
yathābhūtaparijñānānmokṣamadvayaniśritaḥ ||iti ||
āryasamādhirāje coktaṁ bhagavatā -
astīti nāstīti ume'pi antā
śuddhī aśuddhīti ime'pi antā |
tasmādume anta vivarjayitvā
madhye'pi sthānaṁ na karoti paṇḍitaḥ ||
astīti nāstīti vivāda eṣaḥ
śuddhī aśuddhīti ayaṁ vivādaḥ |
vivādaprāptyā na dukhaṁ praśāmyate
avivādaprāptyā ca duḥkhaṁ nirudhyate ||iti |
tasmādasaṁbhava eva yatsāṁsārikeṇa mārgeṇa nirvāṇamadhigamyata iti ||8||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
dhātuparīkṣā nāma pañcamaṁ prakaraṇam ||
rāgaraktaparīkṣā ṣaṣṭhaṁ prakaraṇam |
atrāha -vidyanta eva skandhāyatanadhātavaḥ | kutaḥ? tadāśrayasaṁkleśopalabdheḥ | iha yannāsti, na tadāśrayasaṁkleśopalabdhirasti bandhyāduhituriva vandhyāsūnoḥ | santi ca rāgādayaḥ kleśāḥ saṁkleśanibandhanam | yathoktaṁ bhagavatā - bālo bhikṣave aśrutavān pṛthagjanaḥ prajñaptimanupatitaḥ cakṣuṣā rūpāṇi dṛṣṭvā saumanasyasthānīyānyabhiniviśate | so'bhiniviṣṭaḥ san rāgamutpādayati | raktaḥ san rāgajaṁ dveṣajaṁ mohajaṁ karmābhisaṁskaroti kāyena vācā manaseti vistaraḥ | ucyate | syuḥ skandhāyatanadhātavo yadi rāgādaya eva kleśāḥ syuḥ | ihāyaṁ rāgaḥ parikalpyamāno bālapṛthagjanaiḥ sati rakte nare parikalpyeta asati vā? ubhayathā ca na yujyata ityāha -
rāgādyadi bhavetpūrvaṁ rakto rāgatiraskṛtaḥ |
taṁ pratītya bhavedrāgo rakte rāgo bhavetsati ||1||
tatra rāgaḥ saktiradhyavasānaṁ saṅgo'bhiniveśa iti paryāyāḥ | rakto rāgāśrayaḥ | sa yadi rakto rāgātpūrvaṁ rāgatiraskṛto rāgarahito bhavet, tadā taṁ rāgatiraskṛtaṁ raktaṁ pratītya rāgo bhavet | evaṁ sakti rakte rāgo bhavediti yuktam | na tvevaṁ saṁbhavati, yadrāgarahito raktaḥ syāt | arhatāmapi rāgaprasaṅgāt ||1||
yadyevaṁ sati rakte na rāgaḥ, asati tarhi rakte rāgo'stu | etadapyayuktamityāha -
rakte'sati punā rāgaḥ kuta eva bhaviṣyati |
yadā sati rakte rāgo nāsti, tadā kathamasati rakte nirāśrayo rāgaḥ setsyati? na hi asati phale tatpakkatā saṁbhavatīti ||
atrāha - yadyapi tvayā rāgo niṣiddhaḥ, tathāpi rakto'sti, apratiṣedhāt | na ca rāgamantareṇa rakto yuktaḥ, tasmādayamapyastīti | ucyate | syādrāgo yadi raktaḥ syāt | yasmādayaṁ rakta iṣyamāṇaḥ sati vā rāge parikalpyeta, asati vā? ubhayathā ca nopapadyate ityāha -
sati vāsati vā rāge rakte'pyeṣa samaḥ kramaḥ ||2||
tatra yadi sati rāge raktaḥ parikalpyeta, tatrāpi eṣa eva rāgānupapattikramo'nantarokto rakte'pi tulyaḥ |
raktādyadi bhavetpūrvaṁ rāgo raktatiraskṛtaḥ |
ityādi | athāsati rāge rakta iṣyate, etadapyayuktam | yasmāt -
rāge'sati punā raktaḥ kuta eva bhaviṣyati |
iti | tasmādrakto'pi nāsti | rāgaraktābhāvācca skandhādayo'pi na santīti ||2||
atrāha - naiva hi rāgaraktayoḥ paurvāparyeṇa saṁbhavo yata idaṁ dūṣaṇaṁ syāt, kiṁ tarhi rāgaraktayoḥ sahaivodbhavaḥ | cittasahabhūtena rāgeṇa hi cittaṁ rajyate, tacca raktamiti | ato vidyete eva rāgaraktāviti | ucyate | evamapi -
sahaiva punarudbhūtirna yuktā rāgaraktayoḥ |
sahotpādo'pi na yukto rāgaraktayoḥ | yasmāt -
bhavetāṁ rāgaraktau hi nirapekṣau parasparam ||3||
sahabhāvāt savyetaragoviṣāṇavadityabhiprāyaḥ ||3||
api ca | anayo rāgaraktayoḥ sahabhāvaḥ ekatve parikalpyeta pṛthaktve vā? tatra yadi ekatve, tanna yujyate | yasmāt
naikatve sahabhāvo'sti
kasmātpunarnāstītyāha - na tenaiva hi tatsaha |
na hi rāgasvātmā rāgādavyatirikto rāgeṇa saheti vyapadiśyate ||
idānīṁ pṛthaktve'pi sahabhāvābhāvamāha -
pṛthaktve sahabhāvo'tha kuta eva bhaviṣyati ||4||
na hi pṛthagbhūtayorālokāndhakārayoḥ saṁsāranirvāṇayorvā sahabhāvo dṛṣṭa iti ||4||
kiṁ cānyat -
ekatve sahabhāvaścetsyātsahāyaṁ vināpi saḥ |
pṛthaktve sahabhāvaścetsyātsahāyaṁ vināpi saḥ ||5||
yadi ekatve sahabhāvaḥ syāt, tadā yatra yatraikatvaṁ tatra tatra sahabhāva ityekasyāpi sahabhāvaḥ syāt | pṛthaktve'pi sahabhāve iṣyamāṇe yatra yatra pṛthaktvaṁ tatra tatra sahabhāva iti aśvādivyatiriktasya pṛthagavasthitasya goḥ asahāyasya sahabhāvaḥ syāt ||5||
kiṁ ca -
pṛthaktve sahabhāvaśca yadi kiṁ rāgaraktayoḥ |
siddhaḥ pṛthakpṛthagbhāvaḥ sahabhāvo yatastayoḥ ||6||
pṛthaktve sahabhāvaśca rāgaraktayoḥ parikalpyate | kimanayoḥ siddhaḥ pṛthakpṛthagbhāvaḥ? kiṁ rāganirapekṣo raktaḥ siddho yatastayoḥ sahabhāvaḥ syāt? pṛthakpṛthaksiddhayoreva hi gavāśvayoḥ sahabhāvo dṛṣṭaḥ | na tvevaṁ rāgaraktau pṛthakpṛthaksiddhāviti nāstyanayoḥ sahabhāvaḥ ||6||
athavā | pṛthakpṛthagasiddhayorna sahabhāva iti kṛtvā -
siddhaḥ pṛthakpṛthagbhāvo yadi vā rāgaraktayoḥ |
parikalpyate bhavatā, kimidānīṁ sahabhāvenākiṁcitkareṇa parikalpitenetyāha -
sahabhāvaṁ kimarthaṁ tu parikalpayase tayoḥ ||7||
rāgaraktayoḥ siddhayarthaṁ sahabhāvaḥ parikalpyate | saca pṛthakpṛthagasiddhayornāstīti pṛthakpṛthak siddhirabhyupagamyate tvayā | nanvevaṁ sati siddhatvātkimanayoḥ sahabhāvena kṛtyam?
atha -
pṛthaṅ na sidhyatītyevaṁ sahabhāvaṁ vikāṅkṣasi |
pṛthakpṛthag rāgaraktayoḥ siddhirnāstīti kṛtvā yadyanayoḥ sahabhāvamicchasi, sa ca pṛthakpṛthagasiddhayornāstīti -
sahabhāvaprasiddhayartha pṛthaktvaṁ bhūya icchasi ||8||
nanvevaṁ sati itaretarāśrayāyāṁ siddhau sthitāyāṁ kasyedānīṁ siddhau satyāṁ kasya siddhirastu ? ||8||
yāvatā -
pṛthagbhāvāprasiddheśca sahabhāvo na sidhyati |
katamasmin pṛthagbhāve sahabhāvaṁ satīcchasi ||9||
nāstyeva sa pṛthagbhāvaḥ sahabhāvānapekṣo yasmin pṛthagbhāve sati sahabhāvasiddhiḥ syādityasaṁbhāvayannāha -
katamasminpṛthagbhāve sahabhāvaṁ satīcchasi ||9||
tadevaṁ yathoditavicāraparāmarśena rāgaraktayorasiddhiṁ nigamayannāha -
evaṁ raktena rāgasya siddhirna saha nāsaha |
iti | yathā ca rāgaraktayorna paurvāparyeṇa siddhiḥ nāpi sahabhāvena, evaṁ sarvabhāvānāmapītyatidiśannāha -
rāgavatsarvadharmāṇāṁ siddhirna saha nāsaha ||10||
iti dveṣadviṣṭamohamūḍhādīnāṁ rāgaraktavadasiddhiryojyate ||10||
ata evoktaṁ bhagavatā -
yo rajyeta yatra vā rajyeta yena vā rajyeta, yo duṣyeta yatra vā duṣyeta yena vā duṣyeta, yo muhyeta yatra vā muhyeta yena vā muhyeta, sa taṁ dharma na samanupaśyati taṁ dharma nopalabhate | sa taṁ dharmamasamanupaśyannanupalabhamāno 'rakto'duṣṭo'mūḍho'viparyastacittaḥ samāhita ityucyate | tīrṇaḥ pāraga ityucyate | kṣemaprāpta ityucyate | abhayaprāpta ityucyate | yāvat kṣīṇāsrava ityucyate | niḥkleśo vaśībhūtaḥ suvimuktacittaḥ suvimuktaprajña ājāneyo mahābhāgaḥ kṛtakṛtyaḥ kṛtakaraṇīyaḥ apahatabhāro'nuprāptasvakārthaḥ parikṣīṇabhavasaṁyojanaḥ samyagājñāsuvimuktacittaḥ sarvacetovaśitāparamapāramiprāptaḥ śramaṇa ityucyate | iti vistaraḥ ||
tathā -
ye rāgadoṣamadamohasabhāva jñātvā
saṁkalpahetujanitaṁ vitathapravṛttam |
na vikalpayanti na virāgamapīha teṣām
[āśu] sarvabhavabhāvavibhāvitānām ||
ityācāryacandrakīrtipādoparacittāyāṁ prasannapadāyāṁ madhyamakavṛttau
rāgaraktaparīkṣā nāma ṣaṣṭhaṁ prakaraṇam ||
saṁskṛtaparīkṣā saptamaṁ prakaraṇam |
atrāha - vidyanta eva saṁskṛtasvabhāvāḥ, skandhāyatanadhātavaḥ utpādādisaṁskṛtalakṣaṇasadbhāvāt | uktaṁ hi bhagavatā- trīṇīmāni saṁskṛtasya saṁskṛtalakṣaṇāni | saṁskṛtasya bhikṣavaḥ utpādo'pi prajñāyate, vyayo'pi, sthityanyathātvamapīti | na ca avidyamānasya kharaviṣāṇa syeva jātyādilakṣaṇamasti | tasmātsaṁskṛtalakṣaṇopadeśādvidyanta eva skandhāyatanadhātavaḥ iti | ucyate | syuḥ skandhāyatanadhātavaḥ saṁskṛtasvabhāvāstāvakena matena, yadi jātyādilakṣaṇameva bhavet | ihāyamutpādaḥ saṁskṛtalakṣaṇatveneṣyamāṇaḥ saṁskṛto vā tallakṣaṇatveneṣyate, asaṁskṛto vā? tatra-
yadi saṁskṛta utpādastatra yuktā trilakṣaṇī |
trayāṇāṁ lakṣaṇānāṁ samāhārastrilakṣaṇī | iyaṁ ca utpādasthitibhaṅgasamāhārasvabhāva- sarvasaṁskṛtāvyabhicāriṇīti kṛtvā yadi utpādaḥ saṁskṛta iti parikalpyate, tadā utpāde'pi trilakṣaṇī prasajyate | tataśca rūpādivallakṣyatvamutpādasya syāt, na saṁskṛtalakṣaṇatvam | athotpāde'pi trilakṣaṇī neṣyate, tadā trilakṣaṇīrahitatvādākāśavat saṁskṛtalakṣaṇatvamasyāvahīyate ityāha -
athāsaṁskṛta utpādaḥ kathaṁ saṁskṛtalakṣaṇam ||1||
iti | naitatsaṁskṛtalakṣaṇamityabhiprāyaḥ ||1||
api ca | ime utpādādayaḥ saṁskṛtasya lakṣaṇatvena parikalpyamānā vyastā vā pṛthagvā lakṣaṇatvena parikalpyeran, samastā vā sahabhūtā vā? ubhayathā ca na yujyata ityāha -
utpādādyāstrayo vyastā nālaṁ lakṣaṇakarmaṇi |
saṁskṛtasya samastāḥ syurekatra kathamekadā ||2||
tatra vyastā lakṣaṇakarmaṇi na yujyante | yadi utpādakāle sthitibhaṅgau na syātāṁ tadā sthitibhaṅgarahitasya ākāśasyeva saṁskṛtalakṣaṇatvenānupapadya evotpādaḥ | atha sthitikāle utpādabhaṅgau na staḥ, tadā tadrahitasya sthitiḥ syāt | utpādabhaṅgarahitaśca padārtho nāstyeveti na asyāvidyamānasya khapuṣpavat sthitiryujyate | kiṁ ca | sthitiyuktasya paścādanityatayāpi yogo na syāt, tadvirodhidharmākrāntatvāt | atha syāt- pūrvaṁ śāśvato bhūtvā paścādaśāśvata iti, na caikapadārthaḥ śāśvataścāśāśvataśca yukta iti notpādabhaṅgarahitasya sthitiḥ | tathā yadi bhaṅgakāle sthityutpādau na syātām, evamapyanutpannasya sthitirahitasya khapuṣpasya vināśo'pi nāstīti | evaṁ tāvadutpādādayo vyastā nālaṁ lakṣaṇakarmaṇi nālaṁ na paryāptā ityarthaḥ ||
idānīṁ samastā api na yujyanta ityāha -
samastāḥ syurekatra kathamekadā |
ekatra padārthe, ekasmin kāle, parasparaviruddhatvādrāgavairāgyavat, ālokāndhakāravadvā na yujyanta ityabhiprāyaḥ | yasminneva kṣaṇe padārtho jāyate, tasminneva tiṣṭhati vinaśyati ceti kaḥ sacetāḥ pratipadyeta? tasmātsamastānāmapi utpādādīnāṁ saṁskṛtasya lakṣaṇakarmaṇi nāsti sāmarthyam ||2||
atha yaduktaṁ 'yadi saṁskṛta utpādaḥ' ityādi, tena yadi utpādādīnāṁ trilakṣaṇī prāptā prasaktā, tataḥ ko doṣaḥ? athāsaṁskṛtaḥ, evamapyadoṣa iti | ucyate -
utpādasthitibhaṅgānāmanyatsaṁskṛtalakṣaṇam
asti cedanavasthaivaṁ nāsti cette na saṁskṛtāḥ ||3||
nanu ca pakṣadvaye'pi vihita eva doṣaḥ, tatra kiṁ punaruktābhidhāneneti | satyamukto doṣaḥ sa khalu nācāryeṇa, kiṁ tarhi vṛttikāreṇa | atha pūrvapratijñātameva dūṣaṇāntarābhidhānena spaṣṭīkaraṇārthaṁ punarācāryo'bhihitavān | yadi utpādasthitibhaṅgānāmanyadutpādādikaṁ saṁskṛtalakṣaṇa miṣyate, tadā teṣāmapyanyat, teṣāmapyanyat, ityaparyavasānadoṣaḥ syāt | sati ca aparyavasānadoṣe, kiṁ pūrvaṁ syād yata uttarakālamaparaṁ bhavediti vyavasthābhāvādasaṁbhava evaṁ utpādādīnāmityabhiprāyaḥ | athavā, pūrvaṁ mukhyatvādutpādasyaiva dūṣaṇamuktam, adhunā tu sāmānyeneti | nāsti cette na saṁskṛtā iti gatārthametat ||3||
atrāhuḥ sāṁmitīyāḥ - santi cotpādādīnāmutpādādayaḥ, na ca anavasthāprasaṅgaḥ, lakṣaṇānu lakṣaṇānāṁ parasparaniṣpādakatvāt | yasmādiha saṁskṛtadharmaḥ kuśalaḥ kliṣṭo vā utpadyamānaḥ ātmanā pañcadaśaḥ utpadyate | sa dharmastasya cotpādaḥ samanvāgamaḥ sthitirjarā anityatā | yadyasau dharmaḥ kliṣṭo bhavati, tasya mithyāvimuktiḥ | atha śubhaḥ, tasya samyagvimuktiḥ | yadi nairyāṇiko bhavati tasya nairyāṇikatā | atha anairyāṇikaḥ, tasya anairyāṇikatā | ityeṣa parivāraḥ | idānīmutpāda syāpara utpādaḥ yāvadanairyāṇikatānairyāṇikatetyeṣa parivārasya parivāraḥ | tatra yo'yaṁ maula utpāda sa ātmānaṁ vihāya anyāṁścaturdaśa dharmān janayati | utpādotpādasaṁjñakastu anulakṣaṇabhūta utpādo maulamevotpādaṁ janayati | evaṁ yāvadanairyāṇikatā caturdaśa dharmān na niryāṇayati, na tannirvāṇaṁ prāpayatītyarthaḥ | anairyāṇikatānairyāṇikatā tu na niryāṇayati | tadevamutpādādīnāmanavasthāṁ pariharannāha -
utpādotpāda utpādo mūlotpādasya kevalam |
utpādotpādasutpādo maulo janayate punaḥ ||4||
dvividho hyutpādaḥ | eko maula utpādaḥ, aparaśca utpādotpādasaṁjñakaḥ, utpādasyotpāda iti kṛtvā | tatra yo'yamutpādotpādasaṁjñaka utpādaḥ, sa mūlotpādasya kevalamutpādakaḥ | taṁ cedānī mutpādopādākhyamutpādaṁ maula utpādo janayati | tadevaṁ parasparanirvartanādasti ca trilakṣaṇī utpādādīnām, na cānavasthāprasaṅga iti ||4||
atrocyate -
utpādotpāda utpādo mūlotpādasya te yadi |
maulenājanitastaṁ te sa kathaṁ janayiṣyati ||5||
yadi tava utpādasyotpādo mūlotpādasya janaka iti matam, sa kathamidānīṁ maulenotpādenānutpāditaḥ san utpādotpādo maulaṁ janayiṣyati? ||5||
atha manyase - utpādita eva maulenotpādena utpādotpādo maulaṁ janayiṣyati, etadapya sadityāha -
sa te maulena janito maulaṁ janayate yadi |
maulaḥ sa tenājanitastamutpādayate katham ||6||
sa utpādotpādasaṁjñaka utpādo maulena janito yadi maulaṁ janayati, sa maula utpādotpāde nājanito'vidyamānaḥ kathamutpādotpādaṁ janayiṣyati? tasmānmaulena janitaḥ san utpādotpādo maulaṁ janayatīte na yujyate | tataśca parasparanirvartyanirvartakatvābhāvātsa eva anavasthāprasaṅga iti nāstyutpādaḥ||6||
atrāha - utpadyamāna eva mūlotpāda utpādotpādamutpādayati, sa evotpādotpādo mūlotpādaṁ janayiṣyatīti | ucyate -
ayamutpadyamānaste kāmamutpādayedimam |
yadīmamutpādayitumajātaḥ śaknuyādayam ||7||
kāmamayaṁ mūlotpāda utpadyamāna utpādayedutpādam, yadyayameva ajātaḥ śaknuyādaparamajātamutpādayitum | utpadyamāno hi nāma anāgataḥ | sa ca ajātaḥ kathamutpādayiṣyatīti na yuktamevaitadityabhiprāyaḥ evamutpādotpāde'pi vācyam ||7||
atrāha - naiva hi utpādasyāpara utpādo'sti yato'navasthāprasaṅgaḥ syāt | kiṁ tarhi -
pradīpaḥ svaparātmānau saṁprakāśayitā yathā |
utpādaḥ svaparātmānāvubhāvutpādayettathā ||8||
yathā pradīpaḥ prakāśasvabhāvatvādātmānaṁ prakāśayati ghaṭādīṁśca, evamutpādo'pyutpādasvabhāvatvādātmānamutpādayiṣyati paraṁ ceti ||8||
ucyate | syādetadevaṁ yadi pradīpaḥ svaparātmānau saṁprakāśayet | na caivam | yasmāt -
pradīpe nāndhakāro'sti yatra cāsau pratiṣṭhitaḥ |
kiṁ prakāśayati dīpaḥ prakāśo hi tamovadhaḥ ||9||
iha prakāśo nāma tamasya ( so?) vadhaḥ | tamaśca pradīpasvātmani tāvanna saṁbhavati virodhāt, yattamo nighnataḥ svātmaprakāśatvaṁ syāt | na cāpi pradīpo yatra deśe tiṣṭhati tatra tamo'sti, yattamo nighnataḥ pradīpasya paraprakāśakatvaṁ syāt | ato'pi nāsti pradīpasya svaparātma prakāśakatvam | yadā caivam, tadā pradīpavadutpādasya svaparātmotpādakatvaṁ na saṁbhaviṣyati, iti ayuktametat ||9||
atrāha - yadetaduktaṁ pradīpe nāndhakāro'stīti, etadasatyandhakāradhāte yuktameva vaktum | yasmāttu utpadyamānenaiva pradīpena tamo nihatam, tatra pradīpe nāndhakāro'sti, yatra ca pradīpo'sti, tatrāpyandhakāro nāstīti yujyate | yadi pradīpena nāndhakāradhātaḥ kṛtaḥ, tadā anutpanne iva pradīpe utpanne'pi ghaṭādayo nopalabhyeran, andhakāraghātābhāvātprāgavasthāmiva | tasmādastyeva andhakāraghāta lakṣaṇaṁ prakāśanaṁ pradīpasya | taccānena utpadyamānena pradīpena kṛtamiti | ucyate -
kathamutpadyamānena pradīpena tamo hatam |
notpadyamāno hi tamaḥ pradīpaḥ prāpnute yadā ||10||
iha ālokāndhakārayoryaugapadyābhāvāt prāpterabhāvaḥ | yadā caivaṁ prāpterabhāvaḥ, tadā kathaṁ kena prakāreṇedānīmutpadyamānena pradīpena tamo hatamiti yuktaṁ parikalpayitum? yasmācca evamutpadyamāna pradīpaḥ tamo na prāpnoti, tasmānnaiva aprāptatvātpradīpaḥ kiṁcidapi prakāśayatītyavasīyatām ||10||
atha manyase - yathā aprāptāmeva avidyāṁ jñānaṁ nihanti, aprāptameva rūpaṁ cakṣuḥ paśyati aprāptameva ayaḥ ayaskānto maṇirākarṣati, evameva aprāptamevāndhakāraṁ pradīpo nihaniṣyatīti etadapyasāramityāha -
aprāpyaiva pradīpena yadi vā nihataṁ tamaḥ |
ihasthaḥ sarvalokasthaṁ sa tamo nihaniṣyati ||11||
yadi aprāpyaiva pradīpena tamo nihatam, evaṁ sati, ihastha eva pradīpaḥ sarvalokasthaṁ tamo nihaniṣyati, aprāptatvātsamīpasthamivetyabhiprāyaḥ | etena nyāyena jñānena avidyāghātaḥ, cakṣuṣā rūpadarśanam, ayaskāntamaṇinā ayaākarṣaṇamiva ityevamādikaṁ sādhyasamaṁ jñeyam ||
atha aprāptāvapi satyāmayaskāntamaṇiprabhṛtīnāṁ yogyadeśāvasthānāmeva svakāryakṛtvaṁ debhaviṣyatīti cet, tadapi na yuktam | aprāptau hi satyāṁ viprakṛṣṭadeśāntarāvasthitavadavyavahita śāntarāvasthita vacca aprāptatvād yogyadeśāvasthitānāmapi yogyadeśāvasthitatvaṁ na yuktamiti kuto yogyadeśāvasthitānāṁ svakāryakṛttvaṁ prasetsyati?
dṛṣṭametallokata iti cennaitadevam | yathā hi bhavān parikalpayati na tathā loke dṛṣṭam | yasmāt na lokaḥ prāptyaprāpticintāmevamādau viṣaye'vatārya pradīpādīnāṁ prakāśakatvādikaṁ kalpayati | yathoditaṁ tu vicāramanavatārya pradīpena tamo hatam, cakṣuṣā rūpadarśanam, ayaskāntamaṇinā ayaākarṣaṇam ityādi icchati | paśyatu vā loka evam | tattvavicārakāle tu lokasyāprāmāṇyānna tena bādhā śakyate kartum | evaṁ tāvadaprāpya prakāśanamayuktam | prāptāvapi viṣayādigrahaṇamayuktameva | prāptirhi ekatve sati bhavati | yadā caikatvaṁ tadā svarūpavaddarśanākarṣaṇādikaṁ nāsti ||
yadyapi ceyaṁ prāptyaprāptyādicintā laukikavyavahāre nāvataratīti nirupapattikatvena mṛṣārtha tvādasya, tathāpi tattvavicāre'vatāryā, mā bhūtparamārthato'pi nirupapattikapakṣābhyupagama ityalaṁ prasaṅgena ||11||
yadi ca svaparātmānau pradīpaḥ prakāśayatīti parikalpyate tvayā, tamaso'pi tarhi pratipakṣa bhūtasya svaparātmanoḥ pracchādanaṁ prakalpyatamityāha -
pradīpaḥ svaparātmānau saṁprakāśayate yadi |
tamo'pi svaparātmānau chādayiṣyatyasaṁśayam ||12||
pratidvandvitvātpradīpavat tamo'pi svaparātmagataṁ vyāpāraṁ kariṣyati, tataśca paravadātmānamapi chādayiṣyati | yadi ca ātmānaṁ chādayettamaḥ, tasyaivānupalabdhiḥ syāt , ghaṭādivattamasā pracchāditatvāt | ata evoktamāryopālipṛcchāyām -
iha sāsani sūramaṇīye
pravrajathā gṛhiliṅga jahitvā |
phalavantu bhaviṣyatha śreṣṭho
eṣu nideśitu kāruṇikena ||
pravrajitvā gṛhiliṅga jahitvā
sarvaphalasya bhaviṣyati prāptiḥ |
puna dharmasabhāva tulitvā
sarvaphalāna phalāna ca prāptiḥ ||
alabhanta phalaṁ tatha prāptiṁ
āścariyaṁ puna jāyati teṣām |
aho'tikāruṇiko narasiṁho
suṣṭhupadeśita yukti jinena ||iti ||
tathāryaratnakūṭasūtre -
yathā hi dīpo layane cirasya
kṛto hi gehe puruṣeṇa kenacit |
tatrāndhakārasya na bhoti evaṁ
cirasthito nāhamito gamiṣye ||
tamondhakārasya na śaktirasti
kṛte pradīpe na vigacchanāya |
pratītya dīpaṁ ca vinaśyate tama
ubhayaṁ pi śūnyaṁ na ca kiṁ ca manyati ||
jñānaṁ tathā ārya pratītya nāsravaṁ
ajñāna kleśopacitaṁ vigacchati |
saṁparka teṣāṁ na kadāci vidyate
jñānasya kleśasya ca nityakālam ||
jñānaṁ na kalpeti añānu no bhavet
jñānaṁ pratītyaiva vinaśyate tamo |
bhayaṁ pi agrāhya khapuṣpasaṁnibhaṁ
jñānaṁ tathājñānu bhayaṁ pi śūnyam ||iti ||12||
kiṁ cānyat- ihāyamutpādo yadyātmānamutpādayet, sa utpanno vā svātmānamutpādayet, anutpanno vā ? ubhayathā ca nopapadyate ityāha -
anutpanno'yamutpādaḥ svātmānaṁ janayetkatham |
athotpanno janayate jāte kiṁ janyate punaḥ ||13||
yadi anutpanna utpādaḥ svātmānamutpādayet, maṇḍūkajaṭāśiromaṇirapyātmānamutpādayet | atha utpanna utpādayet, kimutpannasyāpareṇotpādena prayojanamiti | evaṁ tāvadutpāda ātmānaṁ notpādayati ||13||
idānīṁ paramapi yathā notpādayati tathā pratipādayannāha -
notpadyamānaṁ notpannaṁ nānutpannaṁ kathaṁcana |
utpadyate tathākhyātaṁ gamyamānagatāgataiḥ ||14||
yadi hi kiṁcidutpadyeta tadutpāda utpādayet | na tu kiṁcidutpadyate'dhvatraye'pyutpādā saṁbhavāt | etacca gamyamānagatāgataiḥ prāgevoktam | tatra yathā gataṁ na gamyate, atītavartamānayorvirodhāt | nāpyagataṁ gamyate, anāgatavartamānayorvirodhāt | nāpi gamyamānaṁ gamyate, gatāgatavyatiriktagamyamānānupalambhādityuktam | evamutpadyamāno bhāvo notpadyate, utpannānutpanna vyatirekeṇotpadyamānābhāvāt | utpanno'pi notpadyate, atītavartamānayorvirodhāt | utpanna ityuparatotpattikriya ucyate, utpadyata iti vartamānakriyāviṣṭaḥ | tataśca utpanna utpadyate ityucyamāne atītavartamānayorekakālatā syāt | anutpanno'pi notpadyate, anāgatavartamānayorvirodhāt | tasmādutpādaḥ paramutpādayatīti na yuktam ||14||
atrāha - utpadyamānamevotpadyate notpannaṁ nāpyanutpannamiti | atha manyase - utpannānutpanna vyatirekeṇa utpadyamānāsaṁbhavānnotpadyamānamutpadyata iti, etacca nāsti, yasmādiha utpattikriyāyukta mutpadyamānamiti vyapadiśyate | tasmādutpattau satyāmutpattiṁ pratītya utpadyamānasiddheḥ utpadyamāna mevotpadyate, taccotpadyamānamutpāda utpādayatīti | ucyate-
utpadyamānamutpattāvidaṁ na kramate yadā |
kathamutpadyamānaṁ tu pratītyotpattimucyate ||15||
yaduktam - utpattiṁ pratītya utpadyamānaṁ bhavati, taccotpadyata iti | nanu | viśeṣata etadvaktavyaṁ syāt - asyotpattiṁ pratītya idaṁ nāmotpadyamānaṁ bhavatīti | na caivamucyate | na hi tadutpadyamānaṁ viśeṣato nirdhārayituṁ śakyate idaṁ tadutpadyamānamiti, anutpannatvāttannimittagrahaṇataḥ | tataśca utpadyamānāsaṁbhavādutpattikriyāpi nāstīti | kathamasatyāmutpattau tāṁ pratītya utpadyamānaṁ syāt? tasmādutpadyamānamutpadyate, tacca utpāda utpādayatītyayuktam ||15||
atrāha - aho bata ahamatīva bhavato dṛṣṭādṛṣṭapadārthanirapekṣādatyantanāstikādvibhemi, yo hi nāma bhavāṁstathāgatapravacanavyākhyānavyājena dūṣaṇamātrakauśalamevātmanaḥ prakaṭayan paramarṣigaditamidaṁ pratyayatāpratītyasamutpādalakṣaṇaṁ paramārthasatyaṁ tathāgatānāṁ nihanti | iha bhagavatā tathāgatena prakṛtīśvarasvabhāvakālāṇunārāyaṇajaiminikaṇādakapilāditīrthakarakartṛvādanirāsena sarvabhāvānāṁ tattva mādarśitam, yaduta asmin sati idaṁ bhavati, asyotpādādidamutpadyate, yaduta avidyāpratyayāḥ saṁskārāḥ ityādyaviparītaṁ pratītyasamutpādaṁ prakaṭayatā | tasya ca tvayā notpadyamānaṁ notpannaṁ nānutpannamityādinā dūṣaṇaṁ vidadhatā tathāgatajananyāḥ pratītyasamutpattimāturvadha evācarita ityalaṁ bhavatā sarvanāstikena tvayeti | ucyate | nāhaṁ sakaladaśabalajananīṁ pratītyasamutpattimātaraṁ nihanmi | bhavāneva tu paramagambhīrapratītyasamutpādādhimuktivirahādviparītaṁ tadarthamavadhārya asmākameva adhilayaṁ karoti | nanu ca idaṁ pratītyedaṁ bhavatītyevamabhidhānena bhagavatā tathāgatena niḥsvabhāvatvameva sarvadharmāṇāṁ spaṣṭamāveditam | yasmāt -
pratītya yadyadbhavati tattacchāntaṁ svabhāvataḥ |
yo hi padārtho vidyamānaḥ sa sasvabhāvaḥ svenātmanā svaṁ svabhāvamanapāyinaṁ bimarti | sa saṁvidyamānatvānnaivānyatkiṁcidapekṣate, nāpyutpadyate, iti kṛtvā sasvabhāvabhāvābhyupagame sati kutaḥ pratītyasamutpāda iti bhavateva sasvabhāvatāṁ bhāvānāmabhyupagacchatā sarvathā pratītyasamutpāda eva bādhito bhavati | tataśca paramadharmabuddhadarśanamapi bādhitaṁ bhavati - yaḥ pratītyasamutpādaṁ paśyati sa dharmaṁ paśyati, yo dharmaṁ paśyati sa buddhaṁ paśyatītyāgamāt | mayā tu yatpratītya bījākhyaṁ kāraṇaṁ yadbhavatyaṅkurākhyaṁ kāryam, tacca ubhayamapi śāntaṁ svabhāvavirahitaṁ pratītyasamutpannaṁ pratipādayatā sarvathā bhagavatāṁ tathāgatānāṁ pratītyasamutpattimātā dyotitā bhavati | yata evam -
tasmādutpadyamānaṁ ca śāntamutpattireva ca ||16||
iti sphuṭamavasīyatām ||16||
atrāha - yaduktam -
utpadyamānamutpattāvidaṁ na kramate yadā |
kathamutpadyamānaṁ tu pratītyotpattimucyate ||
iti, tadayuktam | yasmādidamutpadyamānamityeva saṁbhavati | tathā hi ghaṭotpattiṁ pratītya ghaṭa utpadyamāno bhavati, taṁ ca utpadyamānamutpāda utpādayatītyucyate | etadapyayuktam | yasmāt -
yadi kaścidanutpanno bhāvaḥ saṁvidyate kkacit |
utpadyeta sa kiṁ tasmin bhāva utpadyate'sati ||17||
yadi kaścidanutpannaḥ utpādātpūrvaṁ ghaṭo nāma kkacitsaṁvidyeta, sa utpattikriyāṁ pratītyotpadyeta na caivaṁ kaścidutpādātpūrvaṁ kkacidasti | tasminnasati ghaṭe kimutpadyate?
atha syāt - yadyutpādātpūrvaṁ ghaṭo nāsti, tathāpi utpannaḥ san ghaṭasaṁjñāṁ pratilapsyate, tadbhāvinyā saṁjñayā na doṣa iti | etadapyayuktam | yadi hi utpattikriyā pravarteta, tadā vartamānī bhūto bhāvo ghaṭākhyāṁ pratilabheta | yadā tu anāgatabhāvāsaṁbandhena kriyāyā apravṛttiḥ, tadā kuto vartamānatā? atha aghaṭāśrayeṇa kriyā prārabhyeta, tadvaktavyam - yo'sau aghaṭaḥ, sa kiṁ bhaviturmahati paṭaḥ, uta naiva kiṁcit ? yadi paṭa utpadyamānaḥ sa kathamutpannaḥ san ghaṭo bhaviṣyatīti atha naivaṁ kiṁcit, kathaṁ tadāśrayā kriyā kriyā pravartate? kathaṁ vā sa utpannaḥ san ghaṭo bhavet? iti sarvathā bhāvitatvakalpanāpyayuktā | tasmādutpadyamānamapyutpādo notpādayatiti siddham ||17||
api ca | evaṁ na yujyamānāyāmapyutpadyamānasyotpattau bhavato matamabhyupetyocyate -
utpadyamānamutpādo yadi cotpādayatyayam |
utpādayettamutpādamutpādaḥ katamaḥ punaḥ ||18||
yadyapi utpadyamānaṁ padārthamutpāda utpādayedbhavanmatena, idaṁ tu vaktavyam- tamidānīmutpādaḥ katamo'paraḥ utpādamutpādayiṣyatīti ||18||
atha syāt- utpādasyāpara utpādaḥ utpādakaḥ parikalpyeta, tadā anavasthādoṣaprasaṅga ityāha -
anya utpādatyenaṁ yadyutpādo'navasthitiḥ |
etaccoktam | atha nāsyāpara utpāda iṣyate, nanvevaṁ sati vinā utpādena utpāda utpadyate ityevaṁ prāpnoti | tataśca utpādotpādyānāmapi padārthānāṁ vinaivotpādena utpattirastu bhāvatvādutpādavaditi pratipādayannāha -
athānutpāda utpannaḥ sarvamutpadyate tathā ||19||
iti ||19||
api ca | utpāda ātmānaṁ parāṁścotpādayatītyatra pakṣe dūṣaṇameva na vaktavyamadhunāsmābhiḥ | yasmādatra pakṣe dūṣaṇam -
sataśca tāvadutpattirasataśca na yujyate |
na sataścāsataśceti pūrvamevopapāditam ||20||
naivāsato naiva sataḥ pratyayo'rthasya yujyate |
iti
na sannāsanna sadasan dharmo nirvartate yadā |
ityādinā utpādo niṣiddha eva pūrvam | tataścaivamutpāde niṣiddhe utpadyamānamutpāda utpādayati, svaparātmānau vā utpādayatītyasyāḥ kalpanāyā nāstyevāvatāra iti kuta etatprasetsyati -
utpāda utpadyate, utpadyamānamutpadyate, svaparātmānau cotpādayatīti ||20||
kiṁ cānyat - ihāyamutpādaḥ parikalpyamānaḥ nirudhyamānasya anityatānugatasya vartamānasya vā bhāvasya parikalpyate, anirudhyamānasya vā atītānāgatasyānityatāvirahitasya? ubhayathā ca nopapadyate ityāha -
nirudhyamānasyotpattirna bhāvasyopapadyate |
yaścānirudhyamānastu sa bhāvo nopapadyate ||21||
tatra nirudhyamānasya vartamānasya vidyamānatvādutpādo nopapadyate | anirudhyamānasyāpi vināśarahitasya atītānāgatasya bhāvalakṣaṇavilakṣaṇasya khapuṣpasyeva nāstyutpāda iti ||21||
evaṁ bhāvānāmutpādābhāvaṁ pratipādya ataḥ paraṁ sthitirvicāryate ||
atrāha - vidyata eva bhāvānāmutpādaḥ, tadbhāvabhāvidharmasadbhāvāt | nānutpannasya sthiti saṁbhavatītyutpādabhāvena sthiterbhāvāt | sthitirutpādabhāvabhāvinī bhavati | tasmādutpādo'pyasti , tadbhāvabhāvidharmasadbhāvāt | iha yannāsti, na tadbhāvabhāvidharmasadbhāvaḥ, tadyathā gaganakusumasaurabhyasyeti ucyate | syādutpādaḥ, yadi tadbhāvabhāvinī sthitireva syāt | na tvasti | tadevam -
na sthitabhāvastiṣṭhatyasthitabhāvo na tiṣṭhati |
na tiṣṭhati tiṣṭhamānaḥ ko'nutpannaśca tiṣṭhati ||22||
tatra sthitaṁ na tiṣṭhati tatra sthitikriyānirodhāt | asthitabhāvo'pi na tiṣṭhati sthiti rahitatvāt | tiṣṭhamānamapi na tiṣṭhati sthitidvayaprasaṅgāt, sthitāsthitavyatiriktasaṁtiṣṭhamānābhāvācca api ca |
ko'nutpannaśca tiṣṭhati |
ihotpādapratiṣedhātko'sāvanutpannaḥ padārtho yastiṣṭhediti sarvathā nāsti sthitiḥ ||22||
api ca | iyaṁ sthitirnirudhyamānasya bhāvasya syādanirudhyamānasya vā? ubhayathā ca na yujyate iti pratipādayannāha -
sthitirnirudhyamānasya na bhāvasyopapadyate |
yaścānirudhyamānastu sa bhāvo nopapadyate ||23||
nirudhyamānasya nirodhābhimukhasya tāvadbhāvasya virodhinī sthitirna saṁbhavati | yaścāpya nirudhyamānaḥ sa bhāva eva na bhavati, kutastasya sthitirbhaviṣyati ||23||
api ca | jarasā maraṇena ca sarva eva bhāvāḥ kṣaṇamapi na tyajyante | yadā caitadevam tadā jarāmaraṇavirodhinyāḥ sthiterbhāveṣu pravṛttyavakāśa eva nāstīti pratipādayannāha -
jarāmaraṇadharmeṣu sarvabhāveṣu sarvadā |
tiṣṭhanti katame bhāvā ye jarāmaraṇaṁ vinā ||24||
ke hi nāma jarāmaraṇarahitā bhāvā yeṣāṁ sthitiḥ syāt? tasmānnāstyeva sthitirityabhiprāyaḥ ||24||
yadi ca, asyāḥ sthiteranyā vā sthitiḥ sthityarthaṁ parikalpyeta, svayaṁ vā svātmānaṁ sthāpayet | ubhayathā ca na yujyate ityāha -
sthityānyayā sthiteḥ sthānaṁ tayaiva ca na yujyate |
utpādasya yathotpādo nātmanā na parātmanā ||25||
' anutpanno'yamutpādaḥ svātmānaṁ janayetkatham |' ityādinā yathā utpāda ātmānaṁ na janayati ityuktam, evaṁ sthitirapi nātmānaṁ sthāpayatīti vaktavyam |
asthitā sthitireṣā cetsvātmānaṁ sthāpayetkatham |
sthitā cetsthāpayatyeṣā sthitāyāṁ sthāpyate'tha kim ||
iti yojyam | yathā ca-
anya utpādayatyenaṁ yadyutpādo'navasthitiḥ |
ityutpāde vyākhyātam, evaṁ sthitāvapi vyākhyeyam -
athānyā sthāpayatyenāṁ sthitiryadyanavasthitiḥ |
iti | evaṁ sthitirapi na yuktā | ata evoktaṁ bhagavatā -
asthitā hi ime dharmāḥ sthitiścaiṣāṁ na vidyate |
asthitiḥ sthitiśabdena svabhāvena na vidyate ||
na sthitirnāpi co jātirlokanāthena deśitā
lokanāthaṁ viditvaivaṁ samādhiṁ tena jānathā ||iti ||
uktaṁ ca āryasacaryagāthāsu -
ākāśaniśrita samāruta āpakhandho
tanniśritā iya mahī pṛthivī jagacca |
sattvāna karmaupabhoganidānamevaṁ
ākāśathānu kṛta cittama etamartham ||
yāvat -
sthānammayānu ayu thānu jinena ukto ||
iti vistaraḥ ||25||
atrāha - vidyete eva sthityutpādau tatsahacāridharmasadbhāvāt | iha utpādasthitilakṣaṇa - sahacāriṇī saṁskṛtānāmanityatāsti | tasmātsthityutpādāvapi staḥ iti | ucyate | syāta sthityutpādau, yadi anityataiva syāt | na tvasti | kathamiti ? yasmāt -
nirudhyate nāniruddhaṁ na niruddhaṁ nirudhyate |
tathāpi nirudhyamānaṁ kimajātaṁ nirudhyate ||26||
yadi anityateti kācitsyāt, sā niruddhasya bhāvasya aniruddhasya vā nirudhyamānasya vā syāt | tatra niruddhaṁ nirudhyate iti na yuktam , atītavartamānayorvirodhāt | aniruddhamapi na yuktam, nirodhavirahitatvāt, yadaniruddhameva tatkathaṁ nirudhyata iti parasparavirodhācca | tathāpi nirudhyamānaṁ na nirudhyate ityanena saṁbandhaḥ | nirudhyamānamapi na nirudhyate nirudhyamānābhāvāt , nirodhadvayaprasaṅgācca | yataścaivaṁ triṣvapi kāleṣu nirodhāsaṁbhavaḥ, tasmānnāstyeva nirodha iti kutastatsahacāristhityutpādasaṁbhavaḥ syāt? api ca | prāgutpādapratiṣedhādasaṁbhava eva nirodhasyetyāha - kimajātaṁ nirudhyate |
iti ||26||
api ca | ayaṁ nirodhaḥ sthitasya vā bhāvasya syādasthitasya vā? ubhayathā ca na yujyate ityāha -
sthitasya tāvadbhāvasya nirodho nopapadyate |
sthitasya nirodhaviruddhasya nāsti nirodhaḥ |
nāsthitasyāpi bhāvasya nirodha upapadyate ||27||
asthitasya abhāvasya avidyamānasya nirodho nāsti, iti sarvathā nāsti nirodhaḥ ||27||
kiṁ cānyat | yadi iha nirodhaḥ syāt, sa tayaivāvasthayā tasyā evāvasthāyāḥ syādanyayā vā anyasyā avasthāyāḥ syāt | sarvathā ca nopapadyate iti pratipādayannāha -
tayaivāvasthayāvasthā na hi saiva nirudhyate |
anyayāvasthayāvasthā na cānyaiva nirudhyate ||28||
tayaiva tāvatkṣīrāvasthayā saiva kṣīrāvasthā na nirudhyate, svātmani kriyāvirodhāt | nāpya nyayā dadhyavasthayā kṣīrāvasthā nirudhyate | yadi hi kṣīradadhyavasthayoryaugapadyaṁ syāt, syāttayorvināśya vināśakabhāvaḥ | na tu dadhyavasthāyāṁ kṣīrāvasthā asti | yadā ca nāsti, tadā kāmasatī vināśayet? yadi vināśayet, kharaviṣāṇatīkṣṇatāmapi vināśayet | tasmādanyayāpyavasthayā naivānyāvasthā nirudhyate ||28||
atrāha - yadyapi tayaivāvasthayā saivāvasthyā, anyayā vā avasthayā anyāvasthā na nirudhyate, tathāpi kṣīrāvasthāyāstāvannirodho'sti, tataśca utpādo'pi syāditi | ucyate | aho bata atijaḍatāmātmano bhavān prakaṭayati | nanu ca pūrvoktena nyāyena
yadaivaṁ sarvadharmāṇāmutpādo nopapadyate |
ityuktam,
tadaivaṁ sarvadharmāṇāṁ nirodho nopapadyate ||29||
iti sphuṭatarameva pratipāditaṁ bhavati ||29||
api ca | nirodho nāma yadi kaścit syāt, sa sato vā bhāvasya syādasato vā | tatra -
sataśca tāvadbhāvasya nirodho nopapadyate |
svabhāvādapracyutasya bhāvasya nirodho na yuktaḥ | yasmāt -
ekatve na hi bhāvaśca nābhāvaścopapadyate ||30||
nirodho hi nāma abhāvaḥ | sa yasya bhavati, sa naiva bhavati | tataśca sato bhāvasya nirodha iti bruvatā bhāvābhāvayorekādhikaraṇatā abhyupagatā bhavati | ekatve sati ubhayaṁ na yujyate | yadi tadānīṁ bhāvaḥ syāt, tadā nirodhenābhāvenāveśādbhāvavyapadeśo'yuktaḥ | atha abhāvaḥ , so'pyasya na yujyate, abhāvavirodhinā bhāvarūpeṇāviyogāt | tasmādekatve sati bhāvābhāvayoḥ sa padārtho naiva bhāvo nāpyabhāva iti yujyate | athavā, parasparaviruddhatvādālokāndhakāra vadekatve sati na hi bhāvaśca nābhāvaścopapadyate | evaṁ tāvatsato bhāvasya nirodho na yuktaḥ ||30||
idānīm -
asato'pi na bhāvasya nirodha upapadyate |
avidyamānasyābhāvasya na vināśo'sti vandhyātanayasyeva, avidyamānatvāt | ata evāha -
na dvitīyasya śirasacchedanaṁ vidyate yathā ||31||
prasiddhāsattvasyaiva narāṇāṁ dvitīyasya śiraso dṛṣṭāntatvenopādānānnirdeśāpūrṇatvānnāstīti nopāttam | tadevamasato bhāvasya nirodho na saṁbhavati, sato'pi na | yaścobhayathāpi na saṁbhavati, sa kenātmanā sthitaḥ? nāstyeva nirodha iti pratīyatām ||31||
kiṁ cānyat | yadi nirodho nāma bhāvānāṁ nirodhaka iti kalpyate, tasyedānīṁ kimanyo nirodha iṣyate, uta na? yadi iṣyate tanna yujyate |
na svātmanā nirodho'sti nirodho na parātmanā |
kathaṁ punarnāstīti pratipādayannāha -
utpādasya yathotpādo nātmanā na parātmanā ||32||
tatra yathā -
anutpanno'yamutpādaḥ svātmānaṁ janayetkatham |
ityādinā utpādaḥ svātmānaṁ notpādayati, evaṁ nirodho'pi svātmānaṁ na nirodhayati | kathamiti? ucyate -
aniruddho nirodho'yaṁ svātmānaṁ nāśayetkatham |
atha naṣṭo nāśayati naṣṭe kiṁ nāśyate punaḥ ||
iti samamutpādena vaktavyam | evaṁ ca svātmanā na nirodho'sti | nirodha idānīṁ parātmanāpi nāsti | katham? tatra yathā utpāde gaditam - ' anya utpādayatyenam' ityādi, evaṁ nirodhe'pi vaktavyam -
anyo vināśayatyenaṁ nāśo yadyanavasthitiḥ |
athāvināśo naṣṭo'yaṁ sarvaṁ naśyatu te tathā ||
iti | tadevaṁ parātmanāpi nirodho na saṁbhavatīti nāsti nirodhasya nirodhaḥ ||
atha manyase - nāstyeva nirodhasya nirodha iti, tadayuktam | yadi hi nirodhasya nirodho na syāta, tadā nirodharahitatvātsaṁskṛtalakṣaṇamavahīyate | tadevaṁ yadi vināśasya vināśaḥ parikalpyate tathāpi na yukto vināśaḥ | atha na parikalpyate, tathāpi na yukta iti | kathaṁ tvidānīṁ vināśo yokṣyate parasya? atha syāt - tathāpi evameva vicāre sati vināśo bhavato'pi na yujyate, tataḥ ya ubhayordoṣaḥ, na tenaikaścodyo bhavatīti | ucyate | naivedaṁ codyaṁ mamāpatati | kiṁ kāraṇam? ye svātmanā niḥsvabhāvā bhāvāḥ, te ca niḥsvabhāvā eva santo bālānāmidaṁsatyābhiniveśināṁ vyavahārapathamupayānti avicāraprasiddhenaiva nyāyeneti teṣu nāsti yathoditavicārāvatāro'smākam māyāsvapnagandharvanagarādivattu laukikāḥ padārthā nirupapattikā eva santaḥ sarvalokasyāvidyātimiropahatamatinayanasya prasiddhimupagatā iti parasparāpekṣayaiva kevalaṁ prasiddhimupagatā bālairabhyupagamyante | yathoktaṁ śatake -
alātacakranirmāṇasvapnamāyāmbucandrakaiḥ |
dhūmikāntaḥpratiśrutkāmarīcyabhraiḥ samo bhavaḥ ||
tasmātsati utpāde utpādyam, sati utpādye utpādaḥ | sati nirodhe nirodhyam, sati nirodhye nirodhaḥ, ityevaṁ laukikasya vyavahārasyābhyupagamātkuto'smatpakṣe samaprasaṅgitā bhavitumarhati |
yastu vināśasya ahetukatvamabhyupetya kṣaṇikatāṁ saṁskārāṇāmāha, tasya nirhetukatvāt | khapuṣpavadvināśābhāvāt kutaḥ kṣaṇikatvaṁ bhāvānāṁ setsyati, kuto vināśarahitānāṁ saṁskṛtatvamapīti sarvameva asamañjasaṁ tasya jāyate | jātipratyayaṁ jarāmaraṇaṁ saṁskṛtalakṣaṇānāṁ ca saṁskāraskandhāntarbhāva varṇayatā bhagavatā nanu sahetukatvaṁ spaṣṭamādarśitaṁ vināśasya | jātimātrāpekṣatvāccāsya kṣaṇabhaṅgo'pi sukhasādhya iti sarvaṁ susthaṁ jāyate ||
atha syāt - vināśo hi nāma abhāvaḥ, yaśca abhāvaḥ, kiṁ tasya hetunā kartavyam | ato nirhetuko vināśa iti | nanu ca bhāve'pi hetvabhāvaprasaṅgo bhavati | bhāvo hi nāma vidyamānaḥ, yaśca vidyamānaḥ tasya ca kiṁ hetunā prayojanam? na hi jātaṁ punarapi janyate | tasmātsarvatraiva hetvabhāvaprasaṅgādayuktametat ||
api ca | yathā utpādaḥ sahetukaḥ pūrvamabhāvātpaścācca bhāvāt, evaṁ vināśo'pīṣyatām | vināśo hi na sarvadā bhavati, utpādātpūrvamabhāvātpaścācca bhāvāt | yaccocyate - yaścābhāvaḥ tasya kiṁ hetunā kartavyamiti, tadayuktam | yasmānna vayaṁ vināśasya hetunā kiṁcitkriyamāṇamicchāmaḥ, kiṁ tarhi vināśa eva kriyate iti varṇayāmaḥ | nanvevaṁ sati kriyamāṇatvādvināśo'pi bhāvaḥ prāpnotīti cet, iṣyata evaitat | vināśo hi svarūpāpekṣayā bhāvaḥ, rūpādidharmanivṛttisvabhāvatvāttu na bhāvaḥ | api ca | maraṇamapi dvividhakāryapratyupasthāpanaṁ saṁskāravidhvaṁsanaṁ ca karoti | aparijñānānupacchedaṁ (?) cetyāgamāt kathaṁ na sahetuko vināśaḥ? api ca | kalpitābhāvalakṣaṇāyāśca śūnyatāyāḥ pareṇa bhāvarūpatāmabhyupagacchatā kathamabhāvasya bhāvatvaṁ nābhyupagataṁ bhavati? bhāvatvācca kathamasaṁskṛtatvaṁ śūnyatāyāḥ syāt? ataḥ sarvamabhyupetaṁ vihīyate bhavatā | ata eva vakṣyati -
bhavedabhāvo bhāvaśca nirvāṇamubhayaṁ katham |
na saṁskṛtaṁ hi nirvāṇaṁ bhāvābhāvau ca saṁskṛtau ||
ityalaṁ prasaṅgena | prakṛtameva vyākhyāsyāmaḥ ||32||
atrāha - yadi utpādasthitibhaṅgāḥ saṁskṛtasya niṣiddhāḥ, tathāpi saṁskṛtamasti viśeṣalakṣaṇayuktam | tathāhi kāṭhinyādikaṁ sāsnādikaṁ ca tasya viśeṣalakṣaṇamupadiśyate | tasmātsaṁskṛtasya sadbhāvāttallakṣaṇamapyastīti | ucyate | syādevaṁ yadi saṁskṛtameva vastu syāt | kutaḥ? yasmāt -
utpādasthitibhaṅgānāmasiddhernāsti saṁskṛtam |
yadā yathoktena nyāyena utpādasthitibhaṅgā eva niṣiddhāḥ, tadā kutaḥ saṁskṛtaṁ vastu tadviśeṣalakṣaṇamapyastīti ||
atrāha - vidyata eva saṁskṛtam, tatpratipakṣāsaṁskṛtasadbhāvāt | ucyate | syādetadevam, yadi asaṁskṛtameva syāt | yasmāt -
saṁskṛtasyāprasiddhau ca kathaṁ setsyatyasaṁskṛtam ||33||
atraike ākāśāpratisaṁkhyānirodhanirvāṇānyasaṁskṛtānīti kalpayanti | apare śūnyatāṁ tathatālakṣaṇāmasaṁskṛtāṁ parikalpayanti | tadetatsarvaṁ saṁskṛtasyāprasiddhau satyāṁ nāstyeveti spaṣṭamādarśitam ||33||
atrāha - yadi utpādasthitibhaṅgā na santītyavadhāritam, yattarhi idamanāvaraṇajñāninā muninā -
" saṁskṛtasya bhikṣavaḥ utpādo'pi prajñāyate, vyayo'pi, sthityanyathātvamapi "
ityudāhṛtam, tatkathaṁ veditavyamiti ? ucyate -
yathā māyā yathā svapno gandharvanagaraṁ yathā |
tathotpādastathā sthānaṁ tathā bhaṅga udāhṛtam ||34||
yathā māyādayaḥ svabhāvenānutpannā avidyamānā māyādiśabdavācyā māyādivijñānagamyāśca lokasya, evamete'pi lokaprasiddhimātreṇa utpādādayaḥ svabhāvena avidyamānā api bhagavatā tathāvidhavineyajanānugrahacikīrṣuṇā nirdiṣṭā iti | ata evoktam -
tvaksnāyumāṁsāsthisamucchraye ca
utpādya saṁjñāṁ mama patnireṣā |
mūḍhā hi balā janayanti rāgaṁ
striyo na jānanti yathaiva māyām ||
yathā kumārī supināntarasmiṁ
sā putra jātaṁ ca mṛtaṁ ca paśyati |
jāte'tituṣṭā mṛti daurmanasthitā
tathopamān jānatha sarvadharmān ||
yathaiva gandharvapuraṁ marīcikā
yathaiva māyā supinaṁ yathaiva |
svabhāvaśūnyā tu nimittabhāvanā
tathopamān jānatha sarvadharmān ||
saṁskṛtāsaṁskṛtadharmaviviktā
nāsti vikalpana teṣamṛṣīṇām |
sarvagatīṣu asaṁskṛtaprāptā
dṛṣṭigatehi sadaiva viviktā ||
nityamarakta aduṣṭa amūḍhāḥ
tasya sabhāvasamāhitacittā |
eṣa samādhibalī balavanto
yo imu jānati śūnyakadharmān ||iti || 34||
ityācāryacandrakīrtipādoparacittāyāṁ prasannapadāyāṁ madhyamakavṛttau
saṁskṛtaparīkṣā nāma saptamaṁ prakaraṇam ||
karmakārakaparīkṣā aṣṭamaṁ prakaraṇam |
atrāha - vidyanta eva saṁskṛtasvabhāvato vijñānādayaḥ saṁskṛtā dharmāḥ, taddhetukakarmakāraka- sadbhāvāt | uktaṁ hi bhagavatā -
avidyānugato'yaṁ bhikṣavaḥ puruṣapudgalaḥ puṇyānapi saṁskārānabhisaṁskaroti, apuṇyānapi, āniñjayānapi saṁskārānabhisaṁskaroti |
ityādinā karmaṇāṁ kārako vyapadiṣṭaḥ, tatkarmaphalaṁ ca vijñānādikamupadiṣṭam | yasya ca kārako'sti, tadasti, tadyathā ghaṭaḥ | yannāsti, na tasya kārakaḥ, tadyathā kūrmaromaprāvārasyeti | ucyate | syādvijñānādikaṁ saṁskṛtaṁ yadi tasya niṣpādakakarmakārakau syātām | na tu staḥ | yasmāt -
sadbhūtaḥ kārakaḥ karma sadbhūtaṁ na karotyayam |
kārako nāpyasadbhūtaḥ karmāsadbhūtamīhate ||1||
tatra karotīti kārakaḥ kartā | kurvāṇasyaiva kiṁcit kārakavyapadeśo nākurvāṇasya | tacca karaṇaṁ sadbhūtasya vā kartuḥ parikalpyeta, asadbhūtasya vā, sadasadbhūtasya vā? kriyate iti karma karturīpsitatamam | tadapi trividham, sadbhūtamasadbhūtaṁ sadasadbhūtaṁ ca | tatra sadbhūtaḥ kārakaḥ kriyāyuktaḥ sadbhūtaṁ kriyāyuktaṁ karma na karotītyekā pratijñā | idānīmasadbhūto'pi kriyākārakarahito'sadbhutaṁ kriyārahitaṁ karma na karotītyaparā pratijñā ||1||
tatrādyāṁ prasādhayitumāha -
sadbhūtasya kriyā nāsti karma ca syādakartṛkam |
kriyānibandhanatvātkārakavyapadeśasya, karoti kriyāyukta eva kaścitsadbhūtaḥ kārakavyapadeśaṁ labhate, tataśca tasyaivaṁvidhasya kriyāhetukalabdhakārakavyapadeśasya aparā kriyā nāsti yayā karma kuryāt | kriyābhāvācca yadā kārakaḥ karma na karoti, tadā kārakanirapekṣamakartṛkaṁ karma syāt | na cākartṛkaṁ karma saṁbhavati bandhyāsūnoriva ghaṭakaraṇamiti | evaṁ tāvat
sadbhūtasya kriyā nāsti karma ca syādakartṛkam |
iti doṣaprasaṅgāt sadbhūtaḥ kārakaḥ karma na karoti |
idānīṁ sadbhūtamapi karma kārako na karotīti pratipādayannāha -
sadbhūtasya kriyā nāsti kartā ca syādakarmakaḥ ||2||
sadbhūtaṁ nāma karma kriyāyuktam | tasyedānīṁ kriyānibandhanalabdhakarmavyapadeśasya aparā kriyā nāsti yayā karma kriyeteti | evaṁ tāvatsadbhūtasya karmaṇaḥ kriyā nāsti | yadā nāsti parā kriyā, tadā kārakastatsadbhūtaṁ karma naiva karoti | yadā ca na karoti karmaṇo dvitīyakriyābhāvāt, tadā akarmaka eva avidyamānakarmaka eva tasya karmaṇaḥ kārakaḥ syāt | na caitadyaktam | na hi akṛtānantaryakarmaṇaḥ ānantaryakarmakārakatvaṁ dṛṣṭamiti ||2||
evaṁ sadbhūtaḥ kārakaḥ sadbhūtaṁ karma na karoti iti saṁsādhya idānīṁ yathā asadbhūtamapi karma asadbhūtaḥ kārako na karoti tathā pratipādayannāha -
karoti yadyasadbhūto'sadbhūtaṁ karma kārakaḥ |
ahetukaṁ bhavetkarma kartā cāhetuko bhavet ||3||
asadbhūtaḥ kārako yaḥ kriyārahitaḥ | kriyā ca kārakavyapadeśe heturiti kriyārahita kārako'pi nirhetukaḥ syāt | karmāpyasadbhūtaṁ nirhetukaṁ syāt ||3||
sati ca ahetukavādābhyupagame kāryaṁ ca kāraṇaṁ ca sarvamapoditaṁ syādityāha -
hetāvasati kāryaṁ ca kāraṇaṁ ca na vidyate |
satyeva hi hetorabhyupagame hetunā yanniṣpādyate tat kāryam, tasya ca yo niṣpādakaḥ tatkāraṇamiti yujyate | tadyathā ghaṭasya mṛd hetuḥ, ghaṭaḥ kāryam, tasya ca cakrādayaḥ sahakārikāraṇam | ahetukavādābhyupagame tu hetvanapekṣatvānmaṇḍūkajaṭāśiromaṇimayaghaṭavanna syādayaṁ ghaṭaḥ | asati ghaṭe kutastatkāraṇamiti | evam -
hetāvasati kāryaṁ ca kāraṇaṁ ca na vidyate |
tataśca -
tadabhāve kriyā kartā karaṇaṁ ca na vidyate ||4||
tadabhāve kāryakāraṇabhāve, kiṁ kurvāṇasya kriyā saṁbhavet, kasyāṁ vā kriyāyāṁ kumbhakārasya svātantryātkartṛtvaṁ syāt? na cāpi mṛdāṁ tādātmyapravṛttyā sādhakatamatvena karaṇatvaṁ yujyata iti evaṁ tāvat -
tadabhāve kriyā kartā karaṇaṁ ca na vidyate ||
tataśca-
dharmādharmau na vidyete kriyādīnāmasaṁbhave |
iha yadā devadattaḥ prāṇātipātaviratikriyāsvātantryātkartā san svatantrakāryeṇa karaṇa bhūtena prāṇātipātaviratikriyāṁ karoti, tadāsya dharma upajāyate | evaṁ daśasvapi kuśaleṣu karmapatheṣu kuśalakriyāniṣpādyeṣu ratnatrayamātāpitṛtadanyapūjyapūjādilakṣaṇeṣu ca kuśaladharmaprārambheṣu yojyam | evamadharme'pi prāṇātipātādilakṣaṇe kuśalaviparyayeṇa kriyākartṛkaraṇānāmabhāve sati karmaṇāmabhāvaprasaṅga udbhāvanīyaḥ ||
yadā caivaṁ dharmādharmau na saṁbhavataḥ, tadā tatphalamapi nāstyeveti pratipādayannāha -
dharme cāsatyadharme ca phalaṁ tajjaṁ na vidyate ||5||
dharmādharmajanitamiṣṭāniṣṭaphalaṁ sugatidurgatyordharmādharmayorabhāve sati na syāt ||5||
tataśca -
phale'sati na mokṣāya na svargāyopapadyate |
mārgaḥ
yadi hi phalamiṣṭāniṣṭaṁ syāta, syāllaukikasya mārgasya dhyānārūpyasamādhisamāpattilakṣaṇaṁ svargaḥ, tadānīṁ tadarthaṁ laukikamārgabhāvanā jyāyasī syāt, kugatigamanakarmapathaviratisāphalyaṁ ca syāt | yadi ca mokṣalakṣaṇaṁ nirvāṇaṁ phalaṁ syāt, tadartha lokottarāryāṣṭāṅgamārgabhāvanāsāphalyaṁ syāt | yadā tu phalaṁ nāsti, tadā -
phale'sati na mokṣāya na svargāyopapadyate |
mārgaḥ |
kiṁ ca | evaṁ phalābhāve sati-
sarvakriyāṇāṁ ca nairarthakyaṁ prasajyate ||6||
yā api hyetāḥ kṛṣivāṇijyabala (bhṛti ?) gatādikāḥ kriyāḥ phalārtha prārabhyante, tā api sarvāḥ phalābhāve sati nopapadyanta iti | evaṁ sarvakriyāṇāṁ nairarthakyaṁ prasajyate bhavatām | na cāsāṁ nairarthakyam | tasmānniravaśeṣadoṣaviṣavṛkṣākarabhūto'yaṁ svargāpavargāpavādī narakādimahāpāya prapātavartanahetuḥ dṛṣṭādṛṣṭahetupadārthavirodhīti kṛtvā, saddhiḥ asadbhūtaḥ kārako'sadbhūtaṁ karma karotīti pakṣo nikṛṣṭa eveti tyājyaḥ ||6||
tadevaṁ pratijñādvayaṁ saṁsādhya idānīmubhayarūpaḥ kārakaḥ, ubhayarūpamapi karma na karotītyāha -
kārakaḥ sadasadbhūtaḥ sadasatkurute na tat |
tatra yadetadasadbhūtaṁ karma kriyāyuktamakriyāyuktaṁ ca, tat sadasadbhūtaḥ kārako na karotīti | yasmāt -
parasparaviruddhaṁ hi saccāsaccaikataḥ kutaḥ ||7||
ekaḥ padārthaḥ ekasmin kāle kriyāyuktaścākriyāyuktaśceti na yujyata evaitat | tataśca sadasadbhūto'pi kārakaḥ sadasadbhūtaṁ karma na karoti, avidyamānatvādityabhiprāyaḥ ||7||
evaṁ same pakṣe dūṣaṇamudbhāvya viṣamapakṣasyāpi nirācikīrṣayā āha -
satā ca kriyate nāsannāsatā kriyate ca sat |
kartrā
satā sadbhūtena tāvatkartrā kriyāyuktena asadbhūtamasadakriyāyuktaṁ karma na kriyate | yasmāt -
sarve prasajyante doṣāstatra ta eva hi ||8||
sadbhūtasya kriyā nāsti karma ca syādakartṛkam |
ityevaṁ tāvat sadbhūtaḥ kārakaḥ karma na karoti, nāpyasadbhūtaṁ karma kriyate | asadbhūtaṁ hi karma ahetukaṁ bhavet | tataśca -
hetāvasati kāryaṁ ca kāraṇaṁ ca na vidyate ||
ityādinā sarvaṁ dūṣaṇamāpadyate | tasmātpūrvoktaireva hetubhirdūṣitatvādasya viṣamapakṣasya na punarhetorupādānamanuṣṭhīyate | yathā caitat satā kartrā asatkarma na kriyate iti pratipāditam, evamasatā kartrā akriyāyuktena satkarma na kriyate iti vyākhyeyamuktapathānusāreṇa ||8||
evaṁ tāvadviṣamapakṣe ekaikapadaparāmarśena dūṣaṇamabhidhāya idānīmekaikasya padasya padadvaya parāmarśena dūṣaṇābhidhānamāha -
nāsadbhūtaṁ na sadbhūtaḥ sadasadbhūtameva vā |
karoti kārakaḥ karma pūrvoktaireva hetubhiḥ ||9||
sa kārakaḥ sadbhūtaḥ asadbhūtaṁ karma sadasadbhūtameva vā na karotīti | kathamityāha - pūrvoktaireva hetubhiriti | tatra 'sadbhūtasya kriyā nāsti' ityādinā sadbhūtaḥ kārako na karoti | asadbhūtamapi karma na kriyate' ahetukaṁ bhavetkarma ' 'hetāvasati kāryaṁ ca ' ityādinā vihitadoṣāt | sadasadbhūtamapi karma na kriyate -
parasparaviruddhaṁ hi saccāsaccaikataḥ kutaḥ
iti vacanāt | evaṁ tāvatsadbhūtaḥ kārako'sadbhūtaṁ sadasadbhutaṁ ca karma na karoti ||9||
idānīmasadbhūto'pi kārakaḥ sadbhūtaṁ karma sadasadbhūtaṁ ca karma na karotītyāha -
nāsadbhūto'pi sadbhūtaṁ sadasadbhūtameva vā |
karoti kārakaḥ karma pūrvoktaireva hetubhiḥ ||10||
asadbhūtaḥ kārako nirhetuko bhavet | ' hetāvasati kāryaṁ ca ' ityādinā uktadoṣādasadbhūtaḥ kārako na karoti |
sadbhūtasya kriyā nāsti kartā ca syādakarmakaḥ |
iti prasaṅgāt sadbhūtaṁ karma na kriyate | sadasadbhūtamapi karma na kriyate, parasparaviruddhaṁ hi saccāsaccaikataḥ kutaḥ |
iti vacanāt ||10||
idānīṁ sadasadbhūto'pi kārakaḥ ekaika evobhayarūpaḥ san yathā sadbhūtamasadbhūtaṁ ca bhinnasaṁketaṁ karma na karoti tathā pratipādayannāha -
karoti sadasadbhūto na sannāsacca kārakaḥ |
karma tattu vijānīyātpūrvoktaireva hetubhiḥ ||11||
parasparaviruddhaṁ hi saccāsaccaikataḥ kutaḥ |
iti vacanātsadasadbhūtaḥ kārako na karoti |
sadbhūtasya kriyā nāsti kartā ca syādakarmakaḥ |
iti prasaṅgātsadbhūtaṁ karma na kriyate | asadbhūtamapi karma ahetukaṁ 'hetāvasati kārya ca' ityādinoktadoṣānna kriyate | yataścaivaṁ samapakṣeṣu viṣamapakṣeṣu ca kartuḥ karmaṇaśca sarvathā siddhirayuktā, tasmādyaduktaṁ vidyanta eva vijñānādayaḥ saṁskṛtā dharmāḥ saṁskṛtasvabhāvāḥ taddhetukakarmakārakasadbhāvāditi, tadayuktam ||
atrāha - kimavadhāritametadbhavatā na santi bhāvā iti? na hi | bhavatastu sasvabhāva- vādinaḥ svabhāvasya bhāvānāṁ vaidhuryātsarvabhāvāpavādaḥ saṁbhāvyate | vayaṁ tu pratītyotpannatvātsarvabhāvānāṁ svabhāvamevanopalabhāmahe, tatkasyāpavādaṁ kariṣyāmaḥ? yathoktamāryaratnāvalyām -
marīci toyamityetaditi matvāgato'tra san |
yadi nāstīti tattoyaṁ gṛhṇīyānmūḍha eva saḥ ||
marīcipratimaṁ lokamevamastīti gṛhṇataḥ |
nāstīti cāpi moho'yaṁ sati mohe na mucyate ||
ajñānakalpitaṁ pūrvaṁ paścāttatvārthanirṇaye |
yadā na labhate bhāvamevābhāvastadā kuha || iti ||11||
tadevaṁ niḥsvabhāvānāṁ sarvabhāvānāṁ kuto yathoktaprakārasiddhiḥ? tasmāllaukikaṁ viparyāsa- mabhyupetya sāṁvṛtānāṁ padārthānāṁ marīcikājalakalpānāmidaṁpratyayatāmātrābhyupagamenaiva prasiddhirnānyene tyāha -
pratītya kārakaḥ karma taṁ pratītya ca kārakam |
karma pravartate, nānyatpaśyāmaḥ siddhikāraṇam ||12||
iha akurvāṇasya karmanirapekṣasya kārakatvābhāvāt karmāpekṣya kārakasya kārakatvaṁ bhavati | kārakeṇa cākriyamāṇasya kasyacitkarmatvābhāvāt kriyamāṇasyaiva karmavyapadeśāt, taṁ kārakaṁ pratītya karma pravartate ityevaṁ karmakārakayoḥ parasparāpekṣikīṁ siddhiṁ muktvā nānyatsiddhikāraṇaṁ paśyāmaḥ ||12||
yathā ca karmakārakayoḥ parasparāpekṣikī siddhiḥ, evamanyeṣāmapi bhāvānāmityatidiśannāha -
evaṁ vidyādupādānaṁ vyutsargāditi karmaṇaḥ |
kartuśca
evamityanena anantarāṁ karmakārakaprajñaptiṁ darśayati | upāttirupādānam | anena copātti kriyāmāha | sā ca svasādhanaṁ kartāramupādātāraṁ karma copādānaṁ saṁnidhāpayati | tayośca upādeyopā dātroḥ parasparāpekṣayoḥ karmakārakavadeva siddhirna svābhāvikī | kasmātpunaḥ svābhāvikī na bhavati ityāha - vyutsargāditi karmaṇaḥ, kartuśceti | itiśabdo hetuparāmarśī | vyutsargo vyudāsaḥ | tataśca ayamartha upapadyate - yaireva hetubhiḥ karmaṇaśca vyutsargo'smābhiruktaḥ , taireva hetubhiḥ upādātā upādeyaṁ ca pratiṣiddhaṁ veditavyam | na ca kevalamanayoranyonyāpekṣikī siddhiḥ katurśca karmaṇaśca pratiṣedhenāvaseyā, api ca
karmakartṛbhyāṁ śeṣān bhāvān vibhāvayet ||13||
prājña iti vākyaśeṣaḥ | karmakārakopādeyopādātṛvyatiriktā ye'nye bhāvā janyajanaka gantṛgamanadraṣṭavyadarśanalakṣyalakṣaṇotpādyotpādakāḥ, tathā avayavāvayaviguṇaguṇipramāṇaprameyādayo niravaśeṣā bhāvāḥ, teṣāṁ kartṛkarmavicāreṇa svabhāvato'stitvaṁ pratiṣidhya parasparāpekṣikīmeva siddhi prājño nirmumukṣurjātijarāmaraṇādibandhanebhyo mokṣāya vibhāvayet ||
eṣāṁ ca vistareṇa vicāro madhyamakāvatārādibhyo'vaseyaḥ ||
nanu ca śeṣān bhāvān vibhāvayedityanenaiva upādānopādānnoradhigatatvādupādānopādānaṁ punarayuktam | satyametat | tathāpi tattvavicāre prādhānyajñāpanārthamupādānopādātrobhedenopādānam, tathā hi uttareṣu prakaraṇeṣu bhūyasā anayoreva vicāro bhaviṣyatīti | ata evoktaṁ bhagavatā āryopāliparipṛcchāyām -
bhaya darśita nairayikaṁ me sattvasahasra savejita naike |
na ca vidyati kaściha sattva yo cyutu gacchati ghoramapāyam ||
na ca kāraku kāraṇaṁ santi yehi kṛtā asitomaraśastrāḥ |
kalpavaśena tu paśyati tatra kāyi patanti apāyita śastrāḥ ||
citramanorama sajjitapuṣpāḥ svarṇavimāna jalanti manojñāḥ |
teṣvapi kāraku nāstiha kaści te'pi ca sthāpita kalpavaśena ||
kalpavaśena vikalpitu lokaḥ saṁjñagaheṇa vikalpitu bālaḥ |
so ca gaho agaho asabhūto māyamarīcisamā hi vikalpāḥ ||iti || 13||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
karmakārakaparīkṣā nāma aṣṭamaṁ prakaraṇam ||
pūrvaparīkṣā navamaṁ prakaraṇam |
atrāha - yaduktam - 'evaṁ vidyādupādānaṁ vyutsargāditi karmaṇaḥ | kartuśca' iti , tadayuktam | yasmāt -
darśanaśravaṇādīni vedanādīni cāpyatha |
bhavanti yasya prāgebhyaḥ so'stītyeke vadantyuta ||1||
yasya upādātuḥ darśanaśravaṇaghrāṇarasanādīni vedanāsparśamanaskārādīni ca bhavanti, sa upādātā pūrvamebhya upādānebhyo'stīti sāṁmitīyā vadanti ||1||
kiṁ kāraṇam? yasmāt -
kathaṁ hyavidyamānasya darśanādi bhaviṣyati |
bhāvasya tasmātprāgebhyaḥ so'sti bhāvo vyavasthitaḥ ||2||
iha vidyamāna eva devadatto ghanopādānaṁ kurute nāvidyamāno vandhyātanayaḥ | evaṁ yadi tāvatpudgalo darśanādibhyaḥ pūrvaṁ vyavasthito na syāt, nāsau darśanādikasyopādānamakariṣyat | tasmādasti asau ghanātprāgeva sthitadevadattavat darśanādibhyaḥ pūrvaṁ pudgalo yo'sya upādānaṁ kariṣyatīti ||2||
ucyate -
darśanaśravaṇādibhyo vedanādibhya eva ca |
yaḥ prāgvyavasthito bhāvaḥ kena prajñapyate'tha saḥ ||3||
yau'sau pudgalo darśanādibhyaḥ pūrvamastīti vyavasthāpyate, sa kena prajñapyatām? pudgalaprajñapterhi darśanādikaṁ kāraṇam | sa yadi tebhyaḥ prāgvyavasthito'stīti kalpyate, tadā darśananirapekṣaḥ syād ghaṭādiva paṭaḥ | yaśca svakāraṇanirapekṣaḥ sa nirhetuko ghanādinirapekṣaḥ ghanikavannāstītyabhiprāyaḥ ||3||
kiṁ cānyat -
vināpi darśanādīni yadi cāsau vyavasthitaḥ |
amūnyapi bhaviṣyanti vinā tena na saṁśayaḥ ||4||
yadi manyase - darśanādibhyaḥ pūrvaṁ pudgalo nāmāsti, sa darśanādikamupādānamupādatte iti | nanvevaṁ sati nirastasaṁśayamamūnyapi darśanādīni vinā pudgalena bhaviṣyanti | tathāhi devadatto ghanasaṁbandhātpūrvaṁ dhanavyatirikto vyavasthitaḥ san arthāntarabhūtameva pṛthaksiddhaṁ dhanamupādatte | evamupādāturapi svātmavyatirekeṇārthāntarabhūtaṁ darśanādikamupādānaṁ syāt ||4||
na tu saṁbhavatītyāha -
ajyate kenacitkaścit kiṁcitkenacidajyate |
kutaḥ kiṁcidvinā kaścit kiṁcitkaṁcidvinā kutaḥ ||5||
iha bījākhyena kāraṇena kiṁcitkāryamabhivyajyate'ṅkurākhyam , tena ca kāryeṇa kiṁcit kāraṇamabhivyajyate bījākhyam - asyedaṁ kāraṇamidamasya kāryamiti | evaṁ yadi kenaciddarśanādike nopādānena kaścidātmasvabhāvo'bhivyajyate asyāyamupādāteti, kenaciccātmanā kiṁcidupādānaṁ darśanādikamabhivyajyate idamasyopādānamiti, tadānīṁ syātparasparāpekṣayorupādānopādātroḥ siddhiḥ yadā tu upādātāraṁ vinā pṛthak siddhaṁ darśanādikamabhyupagamyate, tadā tannirāśrayamasadeva tasmānnāstyubhayorapi siddhiḥ, iti na yuktametat - darśanādibhyaḥ pṛthagavasthita upādāteti ||5||
atrāha - yaduktaṁ darśanaśravaṇādibhya ityādi, atrocyate | yadi sarvebhyo darśanādibhya prāgavasthita ityabhyupagataṁ syāt, syādeṣa doṣaḥ | yadā tu -
sarvebhyo darśanādibhyaḥ kaścitpūrvo na vidyate |
kiṁ tarhi ekaikasmātpūrvo vidyate | yadā caivam , tadā -
ajyate darśanādīnāmanyena punaranyadā ||6||
yadā darśanena draṣṭetyabhivyajyate, na tadā śravaṇādīnyupādāya prajñapyate, tataśca pūrvokta doṣānavasara iti ||6||
ucyate | etadapi na yuktaṁ darśanādirahitasya nirupādānasya nirhetukasya nirañjanasyā stitvāsaṁbhavāt |
sarvebhyo darśanādibhyo yadi pūrvo na vidyate |
iti parikalpyate, evamapi -
ekaikasmātkathaṁ pūrvo darśanādeḥ sa vidyate ||7||
yo hi sarvebhyaḥ pūrvo na bhavati, sa ekaikasmādapi na bhavati | tadyathā sarvebhyo vṛkṣebhya prāg vanaṁ nāsti, tadā ekaikasmādapi nāsti | sarvāsāṁ ca sikatānāṁ tailajananābhāve sati ekaikasyā api sikatāyāstailaṁ nāsti | api ca | yo hyekaikasmātpūrvo bhavati, nanu sa sarvebhyo'pi pūrvaṁ evetyabhyupagataṁ bhavati | ekaikavyatirekeṇa sarvasyābhāvāt | tasmānna yuktamekaikasmātpūrvo vidyata iti ||7||
itaśca na yuktam - yasmāt -
draṣṭā sa eva sa śrotā sa eva yadi vedakaḥ |
tadā -
ekaikasmādbhavetpūrvaṁ
na ca yuktaṁ vaktuṁ sa eva draṣṭā sa eva śroteti | yadi syāt, tadā darśanakriyārahita syāpi śroturdraṣṭṭatvaṁ syāt, śravaṇakriyārahitasyāpi draṣṭuḥ śrotṛtvaṁ syāt | na caivaṁ dṛṣṭaṁ yaddarśanakriyā rahito'pi draṣṭā syāt, śravaṇakriyārahitaśca śroteti | ata evāha -
evaṁ caitanna yujyate ||8||
iti | pratikriyaṁ ca kārakabhedātkuta etadevaṁ bhaviṣyatīti pratipādayannāha -evaṁ caitanna yujyata iti ||
ācāryabuddhapālitastu vyācaṣṭe- ekatve hi ātmanaḥ indriyāntaragamanaprasaṅgaḥ puruṣasya syāt, vātāyanāntaropagamanavaditi | asya ācāryabhāvaviveko dūṣaṇamāha - sarvagatasyātmano nendriyāntaragamanamastītyayuktaḥ prasaṅgadoṣa iti | tadetadayuktaṁ svayūthyaparikalpitapudgalavādanirāsasya prastutatvāt, tasya ca sarvagatatvāpratijñānāt | tasmād yukta eva prasaṅgadoṣa ||8||
athāpi yathoktadoṣaparijihīrṣayā-
draṣṭānya eva śrotānyo vedako'nyaḥ punaryadi |
parikalpyate , tadapi na yuktam | evaṁ hīṣyamāṇe-
sati syād draṣṭari śrotā bahutvaṁ cātmanāṁ bhavet ||9||
tadyathā goranyo'śvaḥ na hi gavi sati na bhavati yaugapadyena, evaṁ yadi draṣṭuranyaḥ śrotā syāt, sadraṣṭaryapi sati syādyaugapadyena | na caivamiṣyate iti nāstyanyatvam | api ca | evaṁ sati bahava evātmānaḥ prāpnuvanti draṣṭṭaśrotṛvedakādīnāṁ pṛthak pṛthak siddhayupagamāt | tasmādekaikasmādapi darśanādeḥ pūrvaṁ nāsti pudgalo nāma kaścit ||9||
atrāha - vidyata eva pūrvaṁ sa sarvebhyo darśanādibhya ātmā | atha matam - yadyasti, kena prajñapyate sa iti yaducyate, iha darśanādibhyaḥ pūrvaṁ nāmarūpāvasthāyāṁ catvāri mahābhūtāni santi yataḥ kramānnāmarūpapratyayaṁ ṣaḍāyatanamiti darśanaśravaṇādīnyutpadyante | tasmāddarśanādibhyaḥ pūrvaṁ caturmahābhūtopādānamevāstīti | evamapi -
darśanaśravaṇādīni vedanādīni cāpyatha |
bhavanti yebhyasteṣveṣa bhūteṣvapi na vidyate ||10||
yebhyo mahābhūtebhyo darśanādikamutpadyate, teṣvapi mahābhūtopādānanimittako'pyeṣa na yujyate pūrveṇaiva hetunetyabhiprāyaḥ | tatra yathā pūrvamuktam -
kutaḥ kiṁcidvinā kaścitkiṁcitkaṁcidvinā kutaḥ |
iti, ihāpi tathaiva vaktavyam | mahābhūtopādānādyaścātmā pūrvaṁ siddhaḥ syāt, sa mahābhūtānyupādāya syāt | na caivam, nirhetukatvāt | yaśca nāsti, sa kathaṁ mahābhūtānyupādāsyati? iti darśanopādānavadbhūtopādāne'pi dūṣaṇamuktameveti na punarucyate ||10||
atrāha - yadyapyevamātmā pratiṣiddhaḥ, tathāpi darśanādikamasti, apratiṣedhāt | na ca anātmasvabhāvānāṁ ghaṭādīnāṁ darśanādisaṁbandho'sti | tasmātsaṁbandhī vidyata evātmeti | ucyate | syādātmā yadi darśanādīnyeva syuḥ | na tu santi | yasya darśanādīnyupādānaṁ sa yadā nāstīti pratipāditam , tadā tasminnātmani upādātari asati, kuto darśanādīnāmupādānabhūtānāmastitva mityāha -
darśanaśravaṇādīni vedanādīni cāpyatha |
na vidyate cedyasya sa na vidyanta imānyapi ||11||
yasya darśanādīni parikalpyante sa yadā nāstītyuktam, nanu tadaiva darśanādikamapi nāstīti spaṣṭamādarśitaṁ bhavati | tataśca darśanādyabhāvānnāstyevātmeti ||11||
atrāha - kiṁ khalu bhavato niścitametannāstyevātmeti? kena etaduktam? nanu ca anantaramevoktaṁ darśanādyabhāvādātmāpi nāstīti | uktametadesmābhiḥ | na tu asyārtho bhavatā samyagniścitaḥ | yato bhāvarūpa ātmeti parikalpitaḥ, sa svabhāvato na vidyate, tasya ca mayā svabhāvābhiniveśanivartakameva vacanamuktamasadviparyāsapratipakṣeṇa, na tu asya abhāvaḥ parikalpitaḥ | dvayaṁ hyetat parityājyaṁ yaśca bhāveṣvabhiniveśaḥ, yaśca abhāveṣu abhiniveśa iti | yathoktamāryadevena -
yastavātmā mamānātmā tenātmāniyamānna saḥ |
nanvanityeṣu bhāveṣu kalpanā nāma jāyate ||
iti ||11||
etadeva pratipādayannāha -
prāk ca yo darśanādibhyaḥ sāṁprataṁ cordhvameva ca |
na vidyate'sti nāstīti nivṛttāstatra kalpanāḥ ||12||
prāk tāvaddarśanādibhya ātmā nāsti, tatra hi tasyāstitvābhāvāt | darśanādisahabhūto'pi nāsti, pṛthakpṛthagasiddhayoḥ sahabhāvādarśanāt śaśaśṛṅgayoriva | ātmopādānayośca parasparanirapekṣayo pṛthakpṛthagasiddhatvāt sāṁpratamapi nāsti | urdhvamapi | yadi hi pūrvaṁ darśanādīni syuḥ, uttarakāla mātmā syāt, tadānīmūrdhvaṁ saṁbhavet | na caivam, akartṛkasya karmaṇo'siddhatvāt | yaścaivamātmā darśanādibhyaḥ prāk paścād yugapacca parīkṣyamāṇo nāsti, tasya idānīmanupalabdhasvabhāvasya astitvaṁ nāstitvaṁ vā kaḥ parikalpayetprājñaḥ ? tasmātkarmakārakavadeva upādānopādātroḥ parasparāpekṣā siddhirna svābhāvikīti sthitam ||
ata evoktaṁ bhagavatā āryasamādhirājabhaṭṭārake -
tahi kāli so daśabalo anagho
jinu bhāṣate imu samādhivaram |
supinopamā bhagavatī sakalā
na hi kaści jāyati na co mriyate ||
na ca sattvu labhyati na jīvu naro
imi dharma phenakadalīsadṛśāḥ |
māyopamā gaganavidyusamā
dakacandrasaṁnibha marīcisamāḥ ||
na ca asmi loki mṛtu kaści naro
paraloka saṁkramati gacchati vā |
na ca karma naśyati kadāci kṛtaṁ
phalu deti kṛṣṇaśubha saṁsarato ||
na ca śāśvataṁ na ca uccheda puno
na ca karmasaṁcayu na cāpi sthitiḥ |
na ca so'pi kṛtva punarāspṛśati
na ca anyu kṛtva puna vedayate ||
na ca saṁkramo na ca punāgamanaṁ
na ca sarvamasti na ca nāsti punaḥ |
na ca dṛṣṭisthānagatiśuddhiriha
na ca sattvacārasupaśāntagati ||
anutpāda śānta animittapadaṁ
sugatāna gocara jināna guṇā |
bala dhāraṇī daśabalāna balaṁ
buddhāniyaṁ vṛṣamitā paramā ||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
pūrvaparīkṣā nāma navamaṁ prakaraṇam ||
agnīndhanaparīkṣā daśamaṁ prakaraṇam |
atrāha - yadidamuktaṁ tasmātkarmakārakavadeva upādānopādātrorapi na svābhāvikī siddhiriti, tadayuktam, sāpekṣāṇāmapi padārthānāṁ sasvābhāvyadarśanāt | tathā hi agnirindhanamapekṣya bhavati | na ca niḥsvabhāvo'gniḥ, tasya auṣṇyadāhakatvādisvabhāvakāryopalambhāt | evamagnimapekṣya indhanaṁ bhavati | na ca tanniḥsvabhāvam, bāhyamahābhūtacatuṣṭayasvabhāvatvāt | evamupādānasāpekṣo'pyupādātā svabhāvato bhaviṣyati, upādātṛsāpekṣaṁ copādānamityagnīndhanavadetau bhaviṣyata upādānopādātārāviti | ucyate | syādetadevam, yadi agnīndhane eva syātām, na tu staḥ | katham? iha yadi agnīndhane syātām, niyataṁ te ekatvena vā syātāmanyatvena vā? ubhayathā tu na yujyata ityāha -
yadindhanaṁ sa cedagnirekatvaṁ kartṛkarmaṇoḥ |
anyaścedindhanādagnirindhanādapyṛte bhavet ||1||
tatra idhyate yat tadindhanam, dāhyaṁ kāṣṭhādikasaṁbhūtam | tasya dagdhā kartā agniḥ | tatra yadi tāvad yadindhanaṁ sa evāgniriti parikalpyate, tadā kartṛkarmaṇorekatvaṁ syāt | na caivaṁ dṛṣṭam , ghaṭakumbhakārayośchettṛcchettavyayoścaikatvaprasaṅgāt, tasya cānabhyupagamāt | atha anyatvam, evamapi yadi indhanādanyo'gniḥ syāt, tadā indhananirapekṣasyāgnerupalabdhiḥ syāt | na hi ghaṭādanyaḥ paṭasta nnirapekṣo na dṛṣṭaḥ | na caivamindhananirapekṣo'gniriti na yuktametat ||1||
api ca | yadi indhanādanyo'gniḥ syāt, tadānīm-
nityapradīpta eva syādapradīpanahetukaḥ |
punarārambhavaiyarthyamevaṁ cākarmakaḥ sati ||2||
indhanātpṛthagbhūto'gniriṣyamāṇo nityapradīpta eva syāt, apradīpanahetukaśca syāt punarārambhavaiyarthyaṁ ca syāt, evaṁ ca sati akarmaka eva syāt ||2||
amumevārthaṁ pratipādayitukāma āha -
paratra nirapekṣatvādapradīpanahetukaḥ |
punarārambhavaiyarthyaṁ nityadīptaḥ prasajyate ||3||
iti | tatra pradīpyate taditi pradīpanamindhanam | pradīpanaṁ heturasyeti pradīpanahetuka, na pradīpanahetukaḥ apradīpanahetukaḥ | yadi pradīpanādanyo'gniḥ syāt, tadā indhananirapekṣaḥ syāt | yo hi yasmādanyaḥ , sa tannirapekṣo dṛṣṭaḥ, ghaṭādiva paṭaḥ | tataśca paratra nirapekṣatvādapradīpana hetukaḥ syāt, pradīpanasāpekṣasya hi agneḥ tadabhāve syānnirvāṇam | yadā tu pradīpananirapekṣa, tadā nirvāṇapratyayavaikalyānnityapradīpta eva bhavet | nityapradīpte cāgnau sati agneraparinirvāṇārtha cāsya upādānasaṁdhukṣaṇādikaṁ vyarthameva syāt | evaṁ ca sati akarmako'gniḥ kartā syāt | na ca avidyamānakarmakasya kartṛtvaṁ vandhyāsutasyeva | tasmādindhanādagneranyatvamiti na yujyate ||3||
atrāha - yadetaduktam -
anyaścedindhanādagnirindhanādapyṛte bhavet |
iti , tadayuktam | ihānyatve 'pi sati agnīndhanayorna vinaiva indhanena agnerastitvam | yasmājjvālāparigato'rtho dāhyatvalakṣaṇaḥ indhanam | tadāśrayeṇa ca agnirupalabhyate na pṛthak | yadā caitadevam, agnisaṁbandhādevendhanavyapadeśo bhavati, indhanāśrayeṇa cāgnirupalabhyate na pṛthak, tadā anyaścedindhanādagnirityādidoṣaprasaṅgasya nāstyevāvasara iti | asya pakṣasyāṣyayuktatāmudbhāvayannāha -
tatraitasmādidhyamānamindhanaṁ bhavatīti cet |
kenedhyatāmindhanaṁ tattāvanmātramidaṁ yadā ||4||
yadi manyase jvālāparigato'rtho dāhyalakṣaṇaḥ indhanam, tadāśrayaścāgniriti, evamapi parikalpyamāne indhanamagnirdahatīti nopapadyate | yasmāt
kenedhyatāmindhanaṁ tattāvanmātramidaṁ yadā |
ihendhanamagnirdahatīti parikalpyamāne jvālāparigataṁ dāhyamindhanamiti, na caitadvayatirekeṇā paramagniṁ paśyāmo yenendhanaṁ dahyeta | yasmādetāvanmātramidamupalabhyate yaduta jvālāparigataṁ dāhyamātram | yadā caitadvayatirikto nāstyagniḥ, tadā kena tadindhanaṁ dāhyatām? tāvanmātramidaṁ yadā, idhyamānamātramidaṁ yadetyarthaḥ | tasmānnāgnirindhanaṁ dahati tadvayatiriktāgnyabhāvāt | yadā caivam, tadā kutaḥ kasyacijjvālāparigatiriti sa eva doṣo na vepate ||4||
api ca | anyatvābhyupagame'gnīndhanayoridhyamānavyapadeśābhāvātkuta idhyamānamindhanam, kuto vā indhanamagnirdhakṣyatīti pratipādayannāha -
anyo na prāpsyate'prāpto na dhakṣyatyadahan punaḥ |
na nirvāsyatyanirvāṇaḥ sthāsyate vā svaliṅgavān ||5||
yadi indhanādanyo'gniḥ syāt, so'nyatvādandhakāramivendhanaṁ na prāpnuyāt | na ca dhakṣyati aprāptatvādviprakṛṣṭadeśāvasthitamivetyabhiprāyaḥ | evaṁ ca idhyamānamindhanaṁ bhavatīti nopapannameva | tataśca agnernirvāṇaṁ na syāt | anirvāṇaśca svaliṅgavāneva sthāsyati, pradīpta ityarthaḥ | vāśabdo'vadhāraṇe draṣṭavyo vikalpārtho vā | svaliṅgavāneva agniḥ sthāsyati, yadi vā nāstyanyatvamagnerindhanāditi | samuccaye vā | anyo na prāpsyati na dhakṣyati na ca nirvāsyati svaliṅgavāṁśca sthāsyati | tasmādayuktamindhanādanyatvamagneḥ ||5||
atrāha - ayuktamagnīndhanayoranyatvam, yasmānna prāpsyate'prāpto na dhakṣyatyadahan punarityādi, tadayuktam | dṛṣṭā hi anyatve strīpuruṣayoḥ prāptiḥ, evamagnīndhanayorapi bhaviṣyatīti | ucyate -
anya evendhanādagnirindhanaṁ prāpnuyādyadi |
strī saṁprāpnoti puruṣaṁ puruṣaśca striyaṁ yathā ||6||
syādetadevam, yadi strīpuruṣavatparasparānapekṣā agnīndhanayoḥ siddhiḥ syāt ||6||
na tvastītyāha -
anya evendhanādagnirindhanaṁ kāmamāpnuyāt |
agnīndhane yadi syātāmanyonyena tiraskṛte ||7||
na tvevaṁ saṁbhavati yadindhananirapekṣo'gniḥ syāt, agninirapekṣaṁ cendhanamiti | tasmād dṛṣṭāntavaiyarthyam | anyonyāpekṣādhīnajanmanāṁ satyanyatve yeṣāṁ prāptiḥ siddhā, teṣāmeva dṛṣṭāntatveno pādānaṁ nyāyyaṁ syāt | te ca na saṁbhavantīti na yuktametadanyatve sati prāptirastīti ||7||
atrāha - yadyapi agnīndhanayoḥ strīpuruṣavatparasparanirapekṣā siddhirnāsti, tathāpi parasparā pekṣā tāvadasti | tataśca astyevāgnīndhanayoḥ svarūpasiddhiḥ parasparasāpekṣatvāt | na hi avidyamānayorvandhyāputraduhitroḥ parasparāpekṣatā dṛṣṭeti | ucyate | evamapi -
yadīndhanamapekṣyāgnirapekṣyāgniṁ yadīndhanam |
kataratpūrvaniṣpannaṁ yadapekṣyāgnirindhanam ||8||
asyendhanasya ayamagnirdāhakaḥ kartā, ityevaṁ yadi indhanamapekṣyāgnirvyavasthāpyate, asyānne ridamindhanaṁ karmetyevamagnimapekṣya yadīndhanam, tat kataradanayoḥ pūrvaniṣpannam ? kimindhanaṁ yadapekṣyāgni syāt, uta agniryamapekṣyendhanaṁ syāt? tatra yadi indhanaṁ pūrvaniṣpannamiti kalpyate, tadayuktam, agninirapekṣasya anidhyamānasyendhanatvābhāvāt, tṛṇādeḥ sarvasya caiva indhanatvaprasaṅgāt | atha pūrvamagniḥ paścādindhanamiti, tadapyayuktam, indhanātpūrvasiddhasyāgnerasaṁbhavāt, nirhetukatvaprasaṅgāt | paścāccāpekṣayā niṣprayojanatvāt | tasmānnāsti atra kiṁcitpūrvasiddhaṁ yadapekṣya itarasya siddhi syāt ||8||
athāpi manyase - pūrvamindhanaṁ paścādagniriti, evamapi
yadīndhanamapekṣyāgniragneḥ siddhasya sādhanam |
bhaviṣyati | yadi indhanamapekṣyāgnirbhaviṣyatīti parikalpyate, evaṁ tarhi siddhasya sato'gneḥ punarapi sādhanaṁ syāt | vidyamānasyaiva padārthasya siddharūpasyāpekṣā yujyate | na hi avidyamāno devadatto gṛhe kaṁcidapekṣate | evaṁ yadi agnirvidyamāno na syāt, nāsāvindhanamapekṣate | tasmādastitvamagne rambhupeyam | tadā ca kimasya indhanasyāpekṣayā punaḥ kartavyam? na hi siddho'gniḥ punarindhanena kartavyo yadarthamindhanāpekṣāsāphalyaṁ syāt | tasmādindhanamapekṣyāgnirbhavatīti na yuktam |
api ca | yadi indhanamapekṣyāgnirbhavatīti parikalpyate -
evaṁ satīndhanaṁ cāpi bhaviṣyati niragnikam ||9||
yadi indhanamasiddhaṁ syāt, naiva tadagninā apekṣyeta, asiddhasyāpekṣāyogāt | tasmānniragnikasyendhanasya siddhirabhyupeyā, na caivametaditi na yuktametaditi ||9||
atha matam-yaugapadyenaiva indhanasiddhayā agnisiddhiḥ, agnisiddhayā ca indhanasiddiḥ | tataśca ekasyāpi pūrvasiddhayanabhyupagamāt, tatra yaduktam -
kataratpūrvaniṣpannaṁ yadapekṣyāgnirindhanam |
iti, tadayuktamiti | ucyate | evamapīṣyamāṇe ubhayasyāpi nāsti siddhiḥ | yasmāt -
yo'pekṣya sidhyate bhāvastamevāpekṣya sidhyati |
yadi yo'pekṣitavyaḥ sa sidhyatāṁ kamapekṣya kaḥ ||10||
tatra yadi yaḥ agnyākhyo bhāvaḥ yamindhanākhyaṁ bhāvamapekṣya sidhyati, indhanākhyaśca bhāvaḥ yo'gninā ātmasiddhayarthamapekṣitavyaḥ, sa yadi tameva agnyākhyaṁ padārthamapekṣya sidhyati, kathyatāmidānīṁ sidhyatāṁ kamapekṣya kaḥ iti | yadā ca agnyabhāve sati indhanasya siddhireva nāsti, tadā akāraṇasyendhanasyābhāvāt kutastaddhetuko'gniḥ prasetsyati? evaṁ ya indhanākhyo bhāvaḥ yamagnyākhyaṁ bhāvamapekṣya sidhyati, agnyākhyaśca bhāvo yaḥ indhanākhyena ātmasiddhayarthamapekṣitavyaḥ, sa yadi tamevendhanākhyaṁ bhāvamapekṣya sidhyati, kathyatāṁ kimidānīṁ sidhyatāṁ kamapekṣya kaḥ iti | yadā hi indhanābhāve sati agneḥ siddhirnāsti, tadā niṣkāraṇasyāgnerabhāvāt kutastaddhetuka- mindhanam? ||10||
itaśca agnīndhanayoḥ parasparāpekṣayāpi siddhirasatī, siddhāsiddhayorapekṣābhāvāditi pratipādayannāha -
yo'pekṣya sidhyate bhāvaḥ so'siddho'pekṣate katham |
athāpyapekṣate siddhastvapekṣāsya na yujyate ||11||
yo hi agnyākhyo bhāvaḥ indhanākhyaṁ bhāvamapekṣya sidhyati, saḥ asiddho vā indhanamapekṣate siddho vā? yadi asiddhaḥ, tadā asiddhatvāt kharaviṣāṇavannendhanamapekṣeta | atha siddhaḥ, siddhatvāt kimasyendhanāpekṣayā? na hi siddhaṁ punarapi sādhyate vaiyarthyāt | evamindhane'pi vācyam | tasmānnāgnīndhanayoḥ parasparāpekṣayā yaugapadyena vā siddhiriti ||11||
yataścaivam, tasmāt-
apekṣyendhanamagnirna
atha syāt- anapekṣyāgnistarhi bhaviṣyatīti | etadapi na yuktamityāha -
nānapekṣyāgnirindhanam |
anyatvapratiṣedhādahetukatvaprasaṅgācca | yathā ca agnirapekṣya vā anapekṣya vā indhanaṁ saṁbhavati, evamindhanamapītyāha -
apekṣyendhanamagniṁ na nānapekṣyāgnimindhanam ||12||
etacca anantarameva gatārthatvānna punarucyate ||12||
atrāha-kimanayā asmākamatisūkṣmekṣikayā prayojanam, ye vayaṁ brūmaḥ -yasmādagninā idhyamānamindhanaṁ pratyakṣata upalabhyate, tasmātte eva agnīndhane iti | ucyate | syādetadevam, yadi agnirindhanaṁ dahet | yadi indhane'gniḥ saṁbhavet, sa indhanaṁ dahet | na tu saṁbhavatītyāha -
āgacchatyanyato nāgnirindhane'gnirna vidyate |
indhanavyatiriktāttāvatkutaścidanyato'gnerāgamanaṁ nāsti, tasya adṛṣṭatvāt | nirindhanasya cāhetukasyāgnerāgamanābhāvāt, sendhanasya cāgamane prayojanābhāvāt, tatrāpi cendhane tulyaparyanuyogāt, anavasthāprasaṅgācca āgacchatyanyato nāgniḥ | tathā indhane'pyagnirna saṁbhavati tatrānupalabhyamānatvāt |
atha syāt - vidyamānasyāpi mūlodakādivadabhivyañjakapratyayavaikalyātpūrvamanupalabhyamānatvam, araṇinigharṣaṇādabhivyañjakapratyayasaṁbhavāttu paścādupalabdhiriti | idameva tāvatsaṁpradhāryate -kiṁ punarmūlodakādīnāmabhivyañjakaiḥ pratyayaiḥ kriyata iti | tatra svarūpaṁ tāvanna kriyate vidyamānatvāt abhivyaktiḥ kriyata iti cet, keyamabhivyaktirnāma? prakāśateti cet, evaṁ tarhi saiva kriyate pūrvamavidyamānatvādasyāḥ | satkāryavādatyāgaścaivaṁ jāyate abhivyakteḥ pūrvamavidyamānatvātpaścācca bhāvāt | svarūpasya cotpattipratyayanirapekṣatvātkhapuṣpavadabhivyaktipratyayasāpekṣatāpi na syāt | api ca iyamabhivyaktirabhivyaktasya vā bhāvasya parikalpyeta anabhivyaktasya vā? tatra tāvad yadabhivyaktaṁ tannābhivyajyate, tasyābhivyaktivaiyarthyāt aniṣṭadoṣaprasaṅgācca | anabhivyaktamapi nābhivyajyate khapuṣpavadanabhivyaktatvāt | ityevamabhivyaktirna saṁbhavati ||
athāpi syāt - vidyamānasyaiva pratyayaiḥ sthaulyaṁ kriyate iti , evamapi yadeva sthaulyaṁ pūrvaṁ nāstīti tadeva kriyata iti kutaḥ sthaulyāpādanamabhivyaktiḥ? saukṣmyasya ca nirhetukasyāsaṁbhavāt kasya sthūlatāpādanādabhivyaktiḥ syāditi | tadevaṁ sarvathā indhane agnerna saṁbhava iti indhane'gnirna vidyate | na cāvidyamānāgninā indhanasya dahanamupajāyate ityasatyamevaitadupalabhate bhavān |
api ca | yathā pūrvaṁ gatāgatagamyamānānāṁ dūṣaṇamuktam -
atrendhane śeṣamuktaṁ gamyamānagatāgataiḥ || 13||
agninā indhanaṁ dahyamānamupalabhyate ityatra indhanaprastāve śeṣaṁ dūṣaṇaṁ gamyamānagatāgama dūṣaṇena veditavyam, uktapāṭhaviparyayeṇa -
dagdhaṁ na dahyate tāvadadagdhaṁ naiva dahyate |
dagdhādagdhavinirmuktaṁ dahyamānaṁ na dahyate ||
ityādinā | yata evam, ato nāstyagninā indhanasya dahanamiti veditavyam ||13||
idānīṁ yathopapāditamarthaṁ nigamayannāha -
indhanaṁ punaragnirna nāgniranyatra cendhanāt |
nāgnirindhanavānnāgnāvindhanāni na teṣu saḥ ||14||
tatra
yadindhanaṁ sa cedagnirekatvaṁ kartṛkarmaṇoḥ |
bhavet, ityanena agnīndhanayorakatvapratiṣedhāt
indhanaṁ punaragnirna,
anyaścedindhanādagnirindhanādapyṛte bhavet |
ityādinā anyatvasya pratiṣedhāt
nāgniranyatra cendhanāt |
tattvānyatvobhayapakṣapratiṣedhādeva tadvatpakṣādhārādheyapakṣāṇāmapyarthataḥ pratiṣiddhatvāttānapi nigamayannāha -
nāgnirindhanavānnāgnāvindhanāni na teṣu saḥ |
iti | tatrāgnirindhanavānna bhavati | indhanamasyāsmin vā vidyata iti vyatirekeṇa vā vyutpādena avyatirekeṇa vā | tatra vyatirekeṇa - tadyathā gomān devadattaḥ | avyatirekeṇa - buddhimān devadatto rūpavānityādi | agnīndhanayośca pakṣadvayasyāpi pratiṣiddhatvādindhanavānagniriti pratiṣedho vihitaḥ | anyacca | kuṇḍaṁ dadhna ādhāratāṁ pratipadyate | na cendhanādanyatvamagnerastīti nāgnāvindhanānīti yujyate | nāpi indhane'styagniḥ, anyatvapratiṣedhāditi | evamādhārādheyatāpratiṣedho'pyarthata upapādita eva ||14||
yathā cāgniḥ pañcadhā vicāryamāṇo na saṁbhavati, evamātmāpi, ityatidiśannāha -
agnīndhanābhyāṁ vyākhyāta ātmopādānayoḥ kramaḥ |
sarvo niravaśeṣeṇa
tatra upādīyate ityupādānaṁ pañcopādānaskandhāḥ | yastānupādāya prajñapyate, sa upādātā grahītā niṣpādaka ātmetyucyate | ahaṁkāraviṣayatvādāhita utpādito'haṁmāno'sminniti | tadasyātmana upādānasya ca yaḥ kramaḥ siddhiḥ, sa sarvo'gnīndhanābhyāṁ vyākhyāto'vagantavyo niravaśeṣeṇa ||
kaḥ punaḥ sarvasya niravaśeṣasya ca bhedaḥ? sarvagrahaṇenaiva pañca pakṣāḥ samanantaraprakrānta abhisaṁbadhyante | sarve ete pañcāpi pakṣāḥ agnīndhanavadātmopādānayorapyavikalā ḍhaukanīyāḥ | yaścaiyā pratipādane upapattikramaḥ prāgupavarṇitaḥ, tena niravaśeṣeṇa ātmopādānayoḥ pratiṣedho veditavyaḥ ityanena sarvātmanā pratiṣedhasāmyamagnīndhanābhyāmātmopādānayorveditavyamityupadarśanārthaṁ sarvo nirava śeṣeṇetyāha | tatra yadevopādānaṁ sa eva ātmā, ityevaṁ kartṛkarmaṇorekatvaprasaṅgānna yujyate nāpyanyadupādānamanya upādātā, skandhavyatirekeṇāpyātmopalabdhiprasaṅgāt, paratra nirapekṣatvā dityādiprasaṅgācca | ekatvānyatvapratiṣedhācca skandhavānaṣyātmā na bhavati | anyatvābhāvācca nātmani skandhā na skandheṣvātmā | yata evaṁ pañcasu prakāreṣu ātmano na sattvam, tasmātkarmakārakavadeva ātmopādānayoḥ parasparāpekṣikī siddhiriti sthitam ||
yaścāyamātmopādānayoḥ kramaḥ, sa nānayoreva, kiṁ tarhi -
sārghaṁ ghaṭapaṭādibhiḥ ||15||
niravaśeṣaiḥ padārthaiḥ sarvathā vyākhyāto veditavyaḥ | ghaṭādayo hi kāryakāraṇabhūta avayavāvayavibhūtā lakṣaṇalakṣyabhūtā guṇnaguṇibhūtā vā syuḥ | tatra mṛddaṇḍacakrasūtrasalilakulālakaravyāyāmādayo ghaṭasya kāraṇabhūtāḥ, ghaṭaḥ kāryabhūtaḥ | kapālādayo nīlādayo vā avayavabhūtāḥ ghaṭo'vayavī | pṛthubudhnalambauṣṭhadīrghagrīvatvādīni lakṣaṇāni ghaṭo lakṣyaḥ| śyāmatvādayo guṇāḥ, ghaṭo guṇī | ityevaṁ vyavasthāpya agnīndhanavat kramo yojyaḥ | eṣāṁ ca ghaṭādīnāmātmopādānayośca madhyamakāvatāraprakaraṇād vyākhyānamavaseyam ||15||
tadevaṁ karmakārakavadātmopādānayorghaṭādīnāṁ ca parasparāpekṣikyāṁ siddhau vyavasthitāyāṁ tathā gatavacanāviparītārthāvabodhābhimānitayā tīrthyamatopakalpitapadārthavyavasthāṁ saugatapravacanārthatvenopanīya atimūḍhatayā -
ātmanaśca satattvaṁ ye bhāvānāṁ ca pṛthakpṛthak |
nirdiśanti na tānmanye śāsanasyārthakovidān ||16||
tatra saha tena vartata iti satat, satato bhāvaḥ satattvam, apṛthaktvam, ananyatvam ekatvamityarthaḥ | tadetat satattvaṁ ye varṇayanti, na tānācāryaḥ śāsanārthapaṇḍitān manyate | tadyathā - ātmā upādānena prajñapyate yena, sahaiva tenopādānena saṁbhavati | sa na pṛthak | avyatirekeṇaiva bhavatītyarthaḥ | evaṁ yena kāraṇena mṛdādinā ghaṭaḥ prajñapyate, tadavyatirekeṇaiva sa bhavati, na pṛthak | evamātmano bhāvānāṁ ca satattvaṁ ye varṇayanti, na te paramagambhīrasya pratītyasamutpādastha śāśvatocchedarahitasya upādāyaprajñaptyabhidhānasya tattvaṁ paśyanti | pṛthak pṛthak ca ye nirdiśanti, pṛthagityātmānam, pṛthagupādānam, pṛthak kāryam, pṛthak kāraṇam, ityādinā anyatvaṁ paśyanti, amūnapi na śāsanasyārthakovidānācāryo manyate | yathoktam -
ekatvānyatvarahitaṁ pratiśrutkopamaṁ jagat |
saṁkrāntimāsādya gataṁ buddhavāṁstvamaninditaḥ ||
evaṁ ca agnīndhanaparīkṣayā adhigatadharmatattvaparamasya yoginaḥ kalpenākālālipsitairapi naiva vapurdahyate rāgadveṣamohahutāśanairapi vā iti | yathoktaṁ bhagavatā -
yatha gagaṇu na jātu dagdhapūrvaṁ
subahubhi kalpaśatairhi dahyamānam |
gaganasama vijānamāna dharmān
so'pi na dahyati jātu sāgnimadhye ||
sarvi hi jvalamāṇi buddhakṣetre
praṇidhi karoti samādhiye sthihitvā |
jvalata ayu praśāmyatāmaśeṣa
pṛthivi vinaśyipi naivasyānyathātvam ||
araṇiṁ yatha cottarāraṇiṁ
hastavyāyāmu trayebhi saṁgatiḥ |
iti pratyayato'gni jāyate
jātu kṛtu kārya laghū nirudhyate ||
atha paṇḍitu kaści mārgate
kuta ayamāgatu kutra yāti vā |
vidiśo diśa sarvi mārgato
nāgatirnāsya gatiśca labhyati ||
skandhāyatanāni dhātavaḥ
śūnya ādhyātmika śūnya bāhirāḥ |
sarvātmaviviktanālayā
dharma ākāśasabhāvalakṣaṇāḥ ||
imu īdṛśa dharmalakṣaṇā
buddha dīpaṁkaradarśane tvayā ||
anubuddha yatha tvayātmanā
tatha bodhehi sadevamānuṣān ||
viparītaabhūtakalpitai
rāgadoṣaiḥ paridahyate jagat |
kṛpameghaśamāmbuśītalāṁ
muñca dhārāmamṛtasya nāyaka ||
iti vistaraḥ ||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
agnīndhanaparīkṣā nāma daśamaṁ prakaraṇam ||
pūrvāparakoṭiparīkṣā ekādaśamaṁ prakaraṇam |
atrāha - vidyata eva ātmā, saṁsārasadbhāvāt | yadi hi ātmā na syāt, kasya pañcagatike ājavaṁjavībhāvena janmamaraṇaparaṁparayā saṁsaraṇaṁ syāt? uktaṁ hi bhagavatā - anavarāgro hi bhikṣavo jātijarāmaraṇasaṁsāraḥ iti | avidyānīvaraṇānāṁ sattvānāṁ tṛṣṇāsaṁyojanānāṁ tṛṣṇāgaṇḍurabaddhānāṁ saṁsaratāṁ saṁdhāvatāṁ pūrvā koṭirna prajñāyata iti | yadā ca bhagavadupadeśātsaṁsāro'sti, tadā saṁsartāpyasti | sa ca ātmā ucyata iti | ucyate | syādātmā, yadā saṁsāra eva syāt | katham? yasmādasya -
pūrvā prajñāyate koṭirnetyuvāca mahāmuniḥ |
saṁsāro'navarāgro hi nāsyādirnāpi paścimam ||1||
koṭirbhāgo deśa iti paryāyāḥ | pūrvā koṭiḥ pūrvo deśa ityarthaḥ | yadi hi saṁsāro nāma kaścit syāt, niyataṁ tasya pūrvamapi syāt, paścimamapi, ghaṭādīnāmiva | uktaṁ ca bhagavatā - anavarāgro hi bhikṣavo jātijarāmaraṇasaṁsāra iti | yadeva avarāgre na staḥ, saṁsārasya anavarāgra vacanāt, saṁsāra eva nāstīti nanu spaṣṭamādeśayāmāsa bhagavān | tasmānnāsti saṁsāraḥ, pūrvāparakoṭayanupalambhāt, alātacakravat, iti sthitam ||
atredaṁ vicāryate - yadi pūrvaṁ cāparaṁ ca saṁsārasya niṣiddhaṁ bhagavatā, kathaṁ punaridamāha - tasmāttarhi saṁsārakṣayāya pratipatsyāmaha ityevaṁ vo bhikṣavaḥ śikṣitavyam, iti? ucyate | avidyānīvaraṇānāṁ sattvānāmityādiviśeṣaṇopādānātteṣāmevāyamanavarāgraḥ saṁsāra iti pratīyate, na punastattvajñānānilabalāt samunmūlitāvidyānīvaraṇatarūṇām | teṣāṁ tu lokottaramārgajñānāgninā dagdhāśeṣakleśavāsanāmūlaniḥśeṣapādapānāṁ bhavatyeva antaḥ iti vijñeyam ||
kathaṁ punarādirahitānāmantopadeśa iti yāvat | dṛṣṭametad bāhyeṣu vrīhyādiṣu ādyabhāve'pi dahanādisaṁparkādantasadbhāvaḥ | yathoktamāryadevapādaiḥ -
yathā bījasya dṛṣṭo'nto na cādistasya vidyate |
tathā kāraṇavaikalyājjanmano'pi na saṁbhavaḥ ||iti |
sa ca antopadeśo laukika eva vyavahāre sthitvā saṁsāracārakāvabaddhānāmutsāhanārthaṁ sattvānāṁ deśito laukikajñānāpekṣayā | vastukacintāyāṁ tu saṁsāra eva nāsti, tatkuto'sya parikṣayaḥ ? pradīpāvasthāyāṁ rajjūragaparikṣayavat ||
atrāha - yadyevaṁ laukikajñānāpekṣayā antavad ādirapi kiṁ nocyate? ucyate | ahetukadoṣaprasaṅgāt laukikajñānāpekṣayāpi saṁsārasyāderabhāva ityubhayathāpyāderabhāva eveti vijñeyam ||1||
atrāha - yadyāpi avarāgre na staḥ saṁsārasya, tathāpi madhyamasti, apratiṣedhāt | tataśca asti saṁsāro madhyasadbhāvāt | iha yannāsti, na tasya madhyamasti tadyathā kūrmaromaprāvaraṇasyeti | hāsyaḥ khalvasi | nanu ca bhoḥ,
naivāgraṁ nāvaraṁ yasya tasya madhyaṁ kuto bhavet |
agramiti ādiḥ, pūrvam, prathamam ucyate | avaramiti avasānam, antaḥ, vyavaccheda ucyate | yasya saṁsārasya ādirantaśca pratiṣiddhaḥ, tasya kuto madhyaṁ bhaviṣyati? tataśca saṁjñāmātraka meva viparyāsaparavaśamānasānāṁ saṁsāraḥ ādimadhyāvasānavirahitatvādākāśavadalātacakrādivaditi bhāvaḥ | saṁsārābhāvācca nāsti ātmeti | yata evaṁ saṁsārasyādimadhyāvasānāni na santi, ata eva saṁsārābhāvājjātijarāmaraṇādīnāṁ pūrvāparasahakramā api naiva santītyāha -
tasmānnātropapadyante pūrvāparasahakramāḥ ||2||
yathā ca nopapadyante tathā pratipādayannāha -
pūrvaṁ jātiryadi bhavejjarāmaraṇamuttaram |
nirjarāmaraṇā jātirbhavejjāyeta cāmṛtaḥ ||3||
yadi pūrvaṁ jātirbhavet, tadā maraṇasahitā syāt | na ca jarādirahitā jātiryujyate, asaṁskṛtatvaprasaṅgāt | jarāmaraṇarahitasya bhāvasya jātau parikalpyamānāyāmanyatra amṛtasyaiva devadattasya prathamamiha jātiḥ parikalpyamānā syāt | tataśca ādimān saṁsāraḥ syādahetukadoṣaśca | abhūvaḥ matītamadhvānam, ityevaṁ pūrvāntakalpanā ca na syāt | abhūtvā ca pūrvaṁ paścādihotpādaḥ syāt ||
atha syāt - āmrādīnāṁ yathā pūrvaṁ vināpi jarāmaraṇasaṁbandhāt prathamameva utpādo dṛṣṭaḥ, evamātmāno'pīti | naivam | sādhyasamatvāt | āmrādīnāmapi hi svabījanirodhe samutpadyamānatvāt nānyatrāvinaṣṭānāmutpāda iti samametat pūrveṇa ||
atha syāt - anyadeva vṛkṣādbījam, ato'nyatrāvināśapūrvaka eva vṛkṣasyotpāda iti naivam | kāryakāraṇayoranyatvasyāsiddhatvāt | tathā ca vakṣyati -
pratītya yadyadbhavati na hi tāvattadeva tat |
na cānyadapi tattasmānnocchinnaṁ nāpi śāśvatam ||
na ca bījādvṛkṣasyānyatvam | ataḥ sādhyasamametat | yataśca anyatrāmṛtasya ihotpādo nāsti, na pūrvaṁ jātirabhyupeyā ||3||
atha pūrvaṁ jarāmaraṇam, paścājjātiḥ, evamapi -
paścājjātiryadi bhavejjarāmaraṇamāditaḥ |
ahetukamajātasya syājjarāmaraṇaṁ katham ||4||
jātipratyayaṁ jarāmaraṇamiti vacanājjātihetukaṁ jarāmaraṇamuktaṁ bhagavatā | yadi etatpūrvaṁ syāttadā nirhetukaṁ syāt | tasmānna yuktametat | yato'pyuktam -
yatha ukkhitte loḍhammi ukkheve atthi kāraṇaṁ |
ṣaḍane kāraṇaṁ ṇatthi aṇṇaṁ ukkhevakāraṇā || iti |
yathāṣyatrotkṣepaḥ patanakāraṇaṁ nānyat , evamihāpi jātimevakāraṇatvena vināśasya varṇayāmo nānyat , iti nāstyahetukatā vināśasya | jātihetukatvāccāsyodgamanameva vināśasya heturiti kṛtvā eṣāpi gāthā sunītā bhavati -
evime saṁkhatā dhammā saṁbhavanti sakāraṇā |
sa bhāva eva dhammāṇaṁ yaṁ vibhonti samuggatā ||
iti ||4||
idānīṁ sahabhāvenāpi jātijarāmaraṇānāmasadbhāvaṁ pratipādayannāha -
na jarāmaraṇenaiva jātiśca saha yujyate |
mriyeta jāyamānaśca syāccāhetukatobhayoḥ ||5||
yadi sahabhāvo jātijarāmaraṇānāṁ syāt, tadā jāyamānasya maraṇaṁ syāt | na caitadyuktam | na ca parasparaviruddhatvādālokāndhakāravadekakālatā yuktā | na caivaṁ loke dṛṣṭaṁ yajjāyamāna eva mriyate iti | api ca | ahetukatvaṁ jātyādīnāṁ sahabhāvakalpanāyāṁ syāt | na hi sahabhūtayoḥ savyetaragoviṣāṇayoranyonyahetukatā dṛṣṭeti na yuktametat ||5||
tadevam -
yatra na prabhavantyete pūrvāparasahakramāḥ |
prapañcayanti tāṁ jātiṁ tajjarāmaraṇaṁ ca kim ||6||
yasyāṁ jātau yatra jarāmaraṇe ete pūrvāparasahakramāḥ na santi, tāṁ jātimanupalabhamānā āryāḥ kiṁ prapañcayanti? kiṁśabdo'saṁbhave | naiva prapañcayantītyarthaḥ | athavā | evamavidyamāneṣu jātyādiṣu tāṁ jātibhavidyamānāṁ bālāḥ kiṁ prapañcayanti tacca jarāmaraṇaṁ yanna saṁvidyate? tasmādavastuka eva bālānāṁ prapañca ityabhiprāyaḥ ||6||
yathā ca saṁsārasya pūrvā koṭirnāsti, evamanyeṣāmapi bhāvānāmityāha -
kāryaṁ ca kāraṇaṁ caiva lakṣyaṁ lakṣaṇameva ca |
vedanā vedakaścaiva santyarthā ye ca kecana ||7||
pūrvā na vidyate koṭiḥ saṁsārasya na kevalam |
sarveṣāmapi bhāvānāṁ pūrvā koṭirna vidyate ||8||
tatra yadi pūrvaṁ kāraṇaṁ paścātkāryaṁ syāt, akāryakaṁ kāraṇaṁ nirhetukaṁ syāt | atha pūrvaṁ kāryaṁ paścātkāraṇam, evamapi kāraṇātpūrvaṁ kāryaṁ nirhetukameva syāt | atha yugapatkāryakāraṇe syātām, evamubhayamapyahetukaṁ syāt | evaṁ lakṣyalakṣaṇe vedanāvedakau ca yojyau | na ca kevalaṁ saṁsārasya vyākhyānena kāryakāraṇādikaṁ vyākhyātaṁ veditavyam, api ca ye'pyante padārthā jñānajñeyapramāṇaprameyasādhanasādhyāvayavāvayaviguṇaguṇyādayaḥ, teṣāmapi pūrvā koṭirna vidyata iti yojyam || ata eva āryaratnameghasūtre āryasarvanīvaraṇaviṣkambhiṇā mahābodhisattvena bhagavān stutaḥ -
ādiśāntā hyanutpannāḥ prakṛtyaiva ca nirvṛtāḥ |
dharmāste vivṛtā nātha dharmacakrapravartane || iti
tathā -
ādita śūnya anāgata dharmā
no gata asthita sthānaviviktāḥ |
nityamasāraka māyasabhāvāḥ
śuddha viśuddha nabhopama sarvi ||
yaṁ ca pabhāṣati dharma jinasya
taṁ ca na paśyati so'kṣayatāya |
ādinirātma nisattvimi dharmā -
stāṁśca ca pabhāṣati no ca kṣapeti |
kalpita buccati kalpitamātraṁ
antu na labhyati saṁsaramāṇe |
koṭi alakṣaṇa yā puri āsī -
deti anāgati pratyayatāye ||
karma kriyā ca pravartati evaṁ
hīnautkṛṣṭatayā samudenti |
jaḍḍaka dharma sadā prakṛtīye
śūnya nirātma vijānatha sarvān ||
ityādi |||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
pūrvāparakoṭiparīkṣā nāmaikādaśamaṁ prakaraṇam ||
duḥkhaparīkṣā dvādaśamaṁ prakaraṇam |
atrāha - vidyata eva ātmā, tatsaṁbandhiduḥkhasadbhāvāt | iha hi pañcopādānaskandhā duḥkhamityucyate, tacca asti, tena ca duḥkhena kasyacidbhavitavyaṁ na nirāśrayeṇeti, ato vidyata eva duḥkhasyāśrayaḥ, sa cātmeti | ucyate | syādātmā yadi duḥkhameva syāt | taddhi bhavet svayaṁ kṛtaṁ vā parakṛtaṁ vā ubhayakṛtaṁ vā heturahitaṁ vā | sarvathā ca iṣyamāṇaṁ tatkāryameva nāstīti pratipādayannāha -
svayaṁ kṛtaṁ parakṛtaṁ dvābhyāṁ kṛtamahetukam |
duḥkhamityeka icchanti tacca kāryaṁ na yujyate ||1||
tatraike vādinaḥ svayaṁ kṛtaṁ duḥkhamiti pratipannāḥ | apare punaḥ parakṛtam, anye ca ubhayakṛtam| kecidahetusamutpannameva duḥkhamiti pratipannāḥ | sarvathā ca tadduḥkhamiṣyamāṇaṁ kāryaṁ kartavyaṁ na yujyate, tadetatpratijñāmātrakamiti ||1||
tatpratipādayannāha -
svayaṁ kṛtaṁ yadi bhavetpratītya na tato bhavet |
skandhānimānamī skandhāḥ saṁbhavanti pratītya hi ||2||
yasmādimān maraṇāntikān skandhān pratītya ime aupapattyāṁśikāḥ skandhā utpadyante tasmātsvayaṁ kṛtaṁ duḥkhamiti nopapadyate ||2||
idānīṁ parakṛtamapi duḥkhaṁ yathā na saṁbhavati, tathā pratipādayannāha -
yadyamībhya ime'nye syurebhyo vāmī pare yadi |
bhavetparakṛtaṁ duḥkhaṁ parairebhiramī kṛtāḥ ||3||
yadā amībhyo maraṇāntikebhyaḥ skandhebhyaḥ ime aupapattyāṁśikāḥ skandhā anye syuḥ, ebhyo vā aupapattyāṁśikebhyaḥ amī maraṇāntikā skandhāḥ pare syuḥ, syāttadānīṁ parakṛtaṁ duḥkham | na caiṣāmanyatvaṁ dṛṣṭaṁ hetuphalasaṁbandhāvasthānāt | vakṣyati hi -
pratītya yadyadbhavati na hi tāvattadeva tat |
na cānyadapi tattasmānnocchinnaṁ nāpi śāśvatam ||iti |
ataḥ parakṛtamapi duḥkhaṁ na saṁbhavati | yadi hi anyatvaṁ syāt, tadā sati anyatve etaiḥ parabhūtaiḥ skandhairamī parabhūtāḥ kṛtā iti yuktaṁ vaktuṁ syāt | na caitadevam| iti parakṛtamapi duḥkhaṁ na saṁbhavati ||3||
atha syāt - na brūmo yasmādduḥkhenaiva duḥkhaṁ kṛtam, ataḥ svayaṁ kṛtamiti | kiṁ tarhi svapudgalena yasmātsvayameva kṛtam, nāpareṇa kṛtvā dattam, ityataḥ svayaṁ kṛtaṁ duḥkhamiti brūmaḥ | ucyate -
svapudgalakṛtaṁ duḥkhaṁ yadi duḥkhaṁ punarvinā |
svapudgalaḥ sa katamo yena duḥkhaṁ svayaṁ kṛtam ||4||
yadetanmanuṣyaduḥkhaṁ pañcopādānaskandhalakṣaṇaṁ svayaṁ pudgalena kṛtamiti parikalpyate, kalpyatā masau pudgalo yena tadduḥkhaṁ svayaṁ kṛtam | yadi tāvadyena duḥkhena svapudgalaḥ prajñapyate, tadeva duḥkhaṁ tena kṛtamiti, sa bhedena kathyatāmidaṁ tadduḥkhamayamasya karteti | athāpi manuṣyaduḥkhopādānena pudgalena tadeva duḥkhaṁ kṛtaṁ syāt, na tarhi svapudgalakṛtaṁ tat, parapudgalakṛtameva syāt | athopādānabhede'pi pudgalābheda iṣyate, etacca nāsti, upādānavyatiriktasya bhinnasya pudgalasya darśayitumaśakyatvāt | evaṁ tāvat svapudgalakṛtaṁ duḥkhaṁ na bhavati ||4||
atrāha - ka evamāha svapudgalakṛtaṁ duḥkhamiti? kiṁ tarhi parapudgalajaṁ duḥkham | anya eva devaduḥkhānmanuṣyapudgalaḥ, manuṣyapudgalaśca devaduḥkhaṁ kṛtvā yasmāddevapudgalāya dadāti, tena ca devaduḥkhena devapudgalaḥ prajñapyate, tasmāttasya pudgalasya tadduḥkhaṁ parapudgalajameva bhavati | ucyate -
parapudgalajaṁ duḥkhaṁ yadi yasmai pradīyate |
pareṇa kṛtvā tadduḥkhaṁ sa duḥkhena vinā kutaḥ ||5||
yadi devaduḥkhaṁ manuṣyapudgalakṛtam, tena ca manuṣyapudgalena tadduḥkhaṁ kṛtvā parasmai devapudgalāya pradīyata iti sa devapudgalo devaduḥkhavinirmuktaḥ kuto yasmai pradīyeteti | evaṁ tāvadaparapudgalajasya duḥkhasya pratigrāhaka eva nāsti ||5||
idānīṁ yaśca dadāti, asāvapi nāstītyāha -
parapudgalajaṁ duḥkhaṁ yadi kaḥ parapudgalaḥ |
vinā duḥkhena yaḥ kṛtvā parasmai prahiṇoti tat ||6||
yenopādānena sa manuṣyapudgalaḥ prajñapyate, sa manuṣyopādānavyatiriktaḥ katamo yo devapudgalāya devaduḥkhaṁ kṛtvā praheṣyati? tasmātparapudgalajamapi duḥkhaṁ na saṁbhavati ||6||
tataśca -
svayaṁkṛtasyāprasiddherduḥkhaṁ parakṛtaṁ kṛtaḥ |
paro hi duḥkhaṁ yatkuryāttattasya syātsvayaṁ kṛtam ||7||
yadi devapudgaladuḥkhaṁ manuṣyapudgalena kṛtatvātparakṛtaṁ bhavati, nanu, manuṣyapudgalasya svayaṁkṛtameva tadbhavati | etacca nāstītyuktam | tataḥ svayaṁkṛtasyāprasiddheryadā manuṣyapudgalena svayaṁ tadduḥkhaṁ na kṛtam, tadā kutaḥ parapudgalasya devākhyasya tadduḥkhaṁ parakṛtaṁ bhaviṣyatīti | ato'pi parakṛtaṁ duḥkhaṁ na saṁbhavati ||7||
idānīṁ prakaraṇāntareṇāpi pakṣadvayāsaṁbhavaṁ pratipādayannāha -
na tāvatsvakṛtaṁ duḥkhaṁ na hi tenaiva tatkṛtam |
paro nātmakṛtaścetsyādduḥkhaṁ parakṛtaṁ katham ||8||
itaśca svaparābhyāṁ duḥkhasya karaṇaṁ na yujyate, yasmānna tāvatsvakṛtaṁ duḥkham | kiṁ kāraṇam ? yasmānna tenaiva hi tat kṛtam, svātmani vṛttivirodhāt, ataḥ svakṛtaṁ nāsti | na parakṛtamapi, yasmādyo'sau paraḥ karotīti parikalpyate, sa eva tāvannātmanā kṛto nātmanā niṣpannaḥ tasyāpi hetvantarāpekṣaṇāt | yaśca svātmanā na niṣpannaḥ, sa kathamavidyamānasvabhāvaḥ san paraṁ kariṣyatīti na yuktametat ||8||
idānīmubhayakṛtamapi duḥkhamasadityāha -
syādubhābhyāṁ kṛtaṁ duḥkhaṁ syādekaikakṛtaṁ yadi |
yadi hi ekaikena duḥkhasya karaṇaṁ syāt syāttadānīmubhābhyāṁ kṛtaṁ duḥkham | na caikaikakṛtaṁ tat, uktadoṣāt | na caikaikena prāṇātipāte kṛte dvābhyāṁ kṛta iti vyapadeśo dṛṣṭaḥ ||
idānīṁ nirhetukamapi duḥkhaṁ yathā nāsti, tathā pratipadayannāha -
parākārāsvayaṁkāraṁ duḥkhamahetukaṁ kutaḥ ||9||
pareṇa akāro akaraṇaṁ yasyeti parākāram | na svayaṁkāro'syetyasvayaṁkāram | yadi duḥkhaṁ svayaṁkṛtaṁ nāsti, parakṛtamapi nāsti yathoktena nyāyena, tadidānīṁ kuta eva nirhetukaṁ bhaviṣyati khapuṣpasaugandhyavat? duḥkhābhāvātkutastasyāśrayabhūta ātmā ||9||
yathā ca caturdhā vicāryamāṇaṁ duḥkhamasat, evaṁ bāhyā api bījāṅkuraghaṭapaṭādayo bhāvā veditavyāḥ, iti pratipādayannāha -
na kevalaṁ hi duḥkhasya cāturvidhyaṁ na vidyate |
sarveṣāṁ
bāhyānāmapi bhāvānāṁ cāturvidhyaṁ na vidyate ||10||
pūrvavatsarva samaṁ yojyam | yadi khalveṣāṁ duḥkhādīnāṁ cāturvidhyāsaṁbhavaḥ, tatkatamena tarhi idānīṁ prakāreṇa eṣāṁ siddhiriti | ucyate | svabhāvato yadi etāni duḥkhādīni syuḥ, niyatameṣāṁ caturṇāṁ prakārāṇāmanyatamena prakāreṇa siddhiḥ syāt | na tvasti | tasmātsvabhāvato na santi duḥkhādīnītyavasīyate | atha viparyāsamātralabdhātmasattākāyā duḥkhādisaṁvṛteḥ pratītyasamutpāda vyavasthā mṛgyate, tadā karmakārakaparīkṣāprakaraṇavihitavidhinā yathoditapakṣacatuṣṭayatiraskāreṇa idaṁpratyayatāmātrārthapratītyasamutpādasiddhayā siddhirabhyupeyā | yathoktam -
svayaṁkṛtaṁ parakṛtaṁ dvābhyāṁ kṛtamahetukam |
tārkikairiṣyate duḥkhaṁ tvayā tūktaṁ pratītyajam ||iti||
uktaṁ ca bhagavatā āryopālipṛcchāyām -
tathā
saṁvṛti bhāṣitu dharma jinena
saṁskṛta'saṁskṛta paśyatha eva |
nāstiha bhūtatu ātma naro vā
ettaku lakṣaṇa sarvajagasya ||
kṛṣṇaśubhaṁ ca na naśyati karma
ātmana kṛtva ca vedayitavyam |
no'pi tu saṁkrama karmaphalasya
no ca ahetuka pratyanubhoti ||
sarvi bhavā alikā vasikāśca
riktaka tucchaka phenasamāśca |
māyamarīcisamā sada śūnyā
deśituḥ saṁvṛtu te ca viviktāḥ ||
śailaguhāgiridurganadīṣu
yadva pratiśruka jāyi pratītya |
evimu saṁskṛta sarvi vijāna
māyamarīcisamaṁ jagu sarvam ||
ityādi ||10||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
duḥkhaparīkṣā nāma dvādaśamaṁ prakaraṇam ||
saṁskāraparīkṣā trayodaśamaṁ prakaraṇam |
yataścaivaṁ samanantarātikrāntaprakaraṇavidhinā svaparobhayakṛtatvamahetusamutpanatvaṁ ca nirūpyamāṇaṁ bhāvānāmasat, anyaścotpādako vidhirasan, utpannarūpatvena caite bhāvā avidyātimiropahatamatinayanānāṁ bālapṛthagjanānāṁ khyānti, tasmānniḥsvabhāvā eva santo bālānāṁ visaṁvādakā māyākarituragādivat tadanabhijñānāṁ na tu vijñānām | ata eva sarvadharmasvābhāvāvyāparokṣadhīnayanaḥ samunmūlitāśeṣā vidyāvāsanaḥ caturviparyāsaviparyastātrāṇasattvaparitrāṇāya aviparītanaiḥ svābhāvyopadeśatatparo buddho jagadvibodhako mahākāruṇikaḥ -
tanmṛṣā moṣadharma yadbhagavānityabhāṣata |
sarve ca moṣadharmāṇaḥ saṁskārāstena te mṛṣā ||1||
sūtre uktam- tanmṛṣā moṣadharma yadidaṁ saṁskṛtam | etaddhi khalu bhikṣavaḥ paramaṁ satyaṁ yadidamamoṣadharma nirvāṇam | sarvasaṁskārāśca mṛṣā moṣadharmāṇaḥ iti | tathā - nāstyatra tathatā avitathatā vā | moṣadharmakamapyetat | pralopadharmakamapyetat iti | tadanena nyāyena yanmoṣadharma tanmṛṣetyevaṁ yasmāduktavāṁstathāgato bhagavān, sarve ca moṣadharmāṇaḥ saṁskārāḥ, tasmānmoṣadharmakatvena te saṁskārā mṛṣā bhavanti citrakarayantradārikāvat, lakṣaṇopetayantramayavāraṇavañcitodayanavatsarājavat | tatra visaṁvādakaṁ moṣadharmakaṁ vitathakhyātyālātacakravat | ato niḥsvabhāvatvena mṛṣā sarvasaṁskārāḥ moṣadharmakatvāt marīcikādijalavat | yattu satyaṁ na tanmoṣadharmakam, tadyathā nirvāṇamekam | tataśca vihitayā upapattyā asmāccāgamāt siddhaṁ sarvabhāvānāṁ naiḥsvābhāvyam | śūnyāḥ sarvadharmā niḥsvabhāvayogena iti ca prajñāpāramitā-ardhaśatikāpāṭhāt ||1||
atrāha - yadyevaṁ moṣadharmakatvena sarvasaṁskārāṇāṁ mṛṣātvaṁ pratipāditaṁ bhavatā, nanvevaṁ sati na santi sarve bhāvā iti sarvapadārthāpavādinī mithyādṛṣṭireva syāt | ucyate | satyaṁ moṣadharmakāḥ sarvasaṁskārāḥ, ye'dyāpi bhavantaṁ muṣṇanti | nanu ca bhoḥ,
tanmṛṣā moṣadharma yadyadi kiṁ tatra muṣyate |
yadā asmābhiḥ tanmṛṣā moṣadharmakam ityuktam, tadā kiṁ tatra muṣyate? kiṁ tatrābhāvo bhavati? kaścidyadi padārtho'bhaviṣyat, syāttasyāpavādādabhāvadarśanānmithyādṛṣṭiḥ | yadā tu padārthameva kaṁcinna paśyāmaḥ, tadā kiṁ tatra muṣyate? naiva kiṁcidabhāvo bhavatītyayukto 'yamupālambho bhavataḥ |
atrāha - yadi abhāvadarśanamapi na pratipādyate, kiṁ punaranenāgamena pratipādyata iti ? ucyate -
etattūktaṁ bhagavatā śūnyatāparidīpakam ||2||
yadetaduktaṁ bhagavatā, tanna bhāvānāmabhāvaparidīpakam kiṁ tarhi śūnyatāparidīpakam svabhāvānutpādaparidīpakamityarthaḥ | yathoktamanavataptahradāpasaṁkramaṇasūtre -
yaḥ pratyayairjāyati sa hyajāto
no tasya utpādu sabhāvato'sti |
yaḥ pratyayādhīnu sa śūnya ukto
yaḥ śūnyatāṁ jānati so'pramattaḥ ||
iti ||2||
atrāha - nāyamāgamo bhāvasvabhāvānutpādaṁ paridīpayati, kiṁ tarhi niḥsvabhāvatvam, svabhāva syānavasthāyitvam, vināśitvam, iti | kuta etaditi cet,
bhāvānāṁ niḥsvabhāvatvamanyathābhāvadarśanāt |
vicāryamāṇānāmanyathātvaṁ vipariṇāmadarśanāt ityarthaḥ | etaduktaṁ bhavati - yadi bhāvānāṁ svabhāvo na syāt, tadānīṁ naivaiṣāmanyathātvamupalabhyeta | upalabhyate ca pariṇāmaḥ | tasmātsvabhāvānava sthāyitvameva sūtrārtha iti vijñeyam ||
itaścaitadevam | yasmāt -
asvabhāvo bhāvo nāsti bhāvānāṁ śūnyatā yataḥ ||3||
yo hyasvabhāvo bhāvaḥ, sa nāsti | bhāvānāṁ ca śūnyatā dharma iṣyate | na ca asati dharmiṇi tadāśrito dharma upapadyate | na hi asati vandhyātanaye tacchayāmatopapadyata iti | tasmādastyeva bhāvānāṁ svabhāva iti ||3||
api ca -
kasya syādanyathābhāvaḥ svabhāvaścenna vidyate |
yadi bhāvānāṁ svabhāvo na syāt , yo'yaṁ vipariṇāmalakṣaṇaḥ anyathābhāvaḥ, sa kasya syāditi? atrocyate | evamapi parikalpyamāne
kasya syādanyathābhāvaḥ svabhāvo yadi vidyate ||4||
iha yo dharmo yaṁ padārthaṁ na vyabhicarati, sa tasya svabhāva iti vyapadiśyate, aparapratibaddhatvāt | agnerauṣṇyaṁ hi loke tadavyabhicāritvāt svabhāva ityucyate | tadeva auṣṇyamapsūpalabhyamānaṁ parapratyayasaṁbhūtatvātkṛtrimatvānna svabhāva iti | yadā caivamavyabhicāriṇā svabhāvena bhavitavyam, tadā asya avyabhicāritvādanyathābhāvaḥ syādabhāvaḥ | na hi agniḥ śaityaṁ pratipadyate | evaṁ bhāvānāṁ sati svabhāvābhyupagame'nyathātvameva na saṁbhavet | upalabhyate caiṣāmanyathātvam | ato nāsti svabhāvaḥ ||4||
api ca | ayamanyathābhāvo bhāvānāṁ naiva saṁbhavati, yaddarśanātsasvabhāvatā syāt | yathā ca na saṁbhavati, tathā pratipādayannāha -
tasyaiva nānyathābhāvo nāpyanyasyaiva yujyate |
yuvā na jīryate yasmādyasmājjīrṇo na jīryate ||5||
tasyaiva tāvat prāgvat prāgavasthāyāṁ vartamānasya bhāvasyānyathātvaṁ nopapadyate | tathā hi yūno yuvāvasthāyāmeva vartamānasya nāsti anyathātvam | athāpi avasthāntaraprāptasyaiva anyathātvaṁ parikalpyate, tadapi nopapadyate | anyathātvaṁ nāma jarāyāḥ paryāyaḥ | tadyadi yūno neṣyate, anyasyaiva jīrṇasya bhavatīti, tadapi na yujyate | yasmānna hi jīrṇasya punarjarayā saṁbandhaḥ, niṣprayojanatvāt | kiṁ hi jīrṇasya punarjarayā saṁbandhaḥ kuryāt? tadāgamanāntareṇa jīrṇatābhāvā jjīrṇo jīryata iti na yujyate | atha yūna evānyathābhāvaḥ, tadayuktam, aprāptajarāvasthasya yuveti vyapadeśāt, avasthādvayasya ca parasparaviruddhatvāt ||5||
api ca |
tasya cedanyathābhāvaḥ kṣīrameva bhaveddadhi |
atha syāt- kṣīrāvasthāparityāgena dadhyavasthā bhavati, ataḥ na kṣīrameva dadhi bhavatīti | ucyate | yadi kṣīraṁ dadhi bhavatīti neṣyate parasparavirodhāt -
kṣīrādanyasya kasyātha dadhibhāvo bhaviṣyati ||6||
kimudakasya dadhibhāvo bhavatu? tasmādasaṁbaddhameva tadanyasya dadhibhāvo bhaviṣyatīti | tadevamanyathātvāsaṁbhavāt kutastaddarśanāt sasvabhāvatā bhāvānāṁ prasetsyatīti na yuktametat | yathoktamāryaratnākaramahāyānasūtre -
yo na pi jāyati no cupapadyī
no cyavate na pi jīryati dharmaḥ |
taṁ jinu darśayatī narasiṁha
tatra nideśayi sattva maharṣī | |
yasya svabhāva na vidyati kaści
no'parabhāvatu kenaci labdhaḥ |
nāntarato na pi bāhirato vā
labhyati tatra niveśayi nāthaḥ ||
śānta gatī kathitā sugatena
no ca gatī upapadyati kāci |
tatra ca vyoharasī gatimukto
muktaku mocayasī bahusattvān ||
sarvi vadesi nirātmaka dharmān
sattvatu grāhatu mocasi lokam |
mukta svayaṁ gatito gatimukto
tenasi pāragato na ca tīrṇaḥ ||
pāragato'si bhavārṇavatīrṇaḥ
pāragato na ca labhyati kaści |
pāru na vidyati nāpi apāru
pāragato'smi vadesi ca vākyam ||
vāca na vidyati yāṁca vadesi
yaṁ pi vadesi na vidyati taṁ pi |
yasya vadesi na vidyati so'pi
yo'pi vijānati so'pi asanto ||
tatra praṇaṣṭu jagaṁ imu sarvaṁ
vitathavikalpaniveśavaśena |
śānta vijānati yo naru dharmāṁ
stehi tathāgatu dṛṣṭa svayaṁbhūḥ ||
śānta prajānati dharma praṇītān
prīti sa vindati toṣati sattvān |
so bhavatī jinu jitvena kleśān
ātma |
tena vijānita bodhi jinānāṁ
buddhiya bodhayate sa jagaṁ pi |
ityādi ||6||
yaccoktam - asvabhāvo bhāvo naivāsti, śūnyatā ca bhāvānāmiṣyate, tasmādasti śūnyatāaśrayo bhāvasvabhāva iti , etadapi na yujyate ityāha -
yadyaśūnyaṁ bhavetkiṁcitsyācchūnyamiti kiṁcana |
na kiṁcidastyaśūnyaṁ ca kutaḥ śūnyaṁ bhaviṣyati ||7||
yadi śūnyatā nāma kācit syāt, tadā tadāśrayo bhāvasvabhāvaḥ syāt | na tvevam | iha hi śūnyatā nāmeti sarvadharmāṇāṁ sāmānyalakṣaṇamityabhyupagamāt aśūnyadharmābhāvādaśūnyataiva nāsti | yadā ca aśūnyāḥ padārthā na santi, aśūnyatā ca nāsti, tadā pratipakṣanirapekṣatvā cchūnyatāpi khapuṣpamālāvannāstītyavasīyatām | yadā ca śūnyatā nāsti, tadātadāśrayā api padārthā na santīti sthitamavikalam ||7||
atrāha - trīṇi vimokṣamukhāni śūnyatānimittāpraṇihitākhyāni vimuktaye vineyebhyo bhagavatā nirdiṣṭāni sarvatīrthikasamayāsādhāraṇāni saugata eva pravacane samupalabhyante | yeṣāmupadeśārthameva buddhā bhagavanto'śeṣatīrthyavādamahāmohāndhakārānugatajagati jagadekapradīpā nairātmyopadeśāvicchinnaśikhā utpadyante | sa bhavāṁstathāgatapravacanavyākhyānavyājena idānīṁ tāmeva śūnyatāṁ pratikṣeptumārabdhavān, ityalaṁ bhavatā svargāpavargamārgasamucchedakeneti | ucyate | aho vata bhavānatyunmukha iva atyantaviparyāsānnirvāṇapuragāminaṁ śivamṛjuṁ paramaṁ panthānamavadhūya bhāvābhiniveśavyā, kulitaṁ saṁsārakāntārānugameva mārgaṁ mokṣapuragāmitvena samāśrito nirmumukṣuḥ san saṁsārāṭavīkāntāraḥ sadbhirupālabhya eva san abhimānābhiniveśagrahapavaraśatayā tānevopālabhate | nanu bhoḥ, niravaśeṣa kleśavyādhicikitsakairmahāvaidyarājaiḥ -
śūnyatā sarvadṛṣṭīnāṁ proktā niḥsaraṇaṁ jinaiḥ |
yeṣāṁ tu śūnyatā dṛṣṭistānasādhyān babhāṣire ||8||
iha sarveṣāmeva dṛṣṭikṛtānāṁ sarvagrahābhiniveśānāṁ yaniḥsaraṇamapravṛttiḥ sā śūnyatā | na ca dṛṣṭikṛtānāṁ nivṛttimātraṁ bhāvaḥ | ye tu tasyāmapi śūnyatāyāṁ bhāvābhiniveśinaḥ, tān prati avācakā vayamiti kuto'smadupadeśāt sakalakalpanāvyāvṛttyā mokṣo bhaviṣyati? yaḥ nakiṁcidapi te paṇyaṁ dāsyāmītyuktaḥ, sa cet ' dehi bhostadeva mahyaṁ nakiṁcinnāma paṇyam,' iti brūyāt, sa kenopāyena śakyaḥ paṇyābhāvaṁ grāhayitum? evaṁ yeṣāṁ śūnyatāyāmapi bhāvābhiniveśaḥ, kenedānīṁ sa teṣāṁ tasyāṁ bhāvābhiniveśo niṣidhyatāmiti? ato mahābhaiṣajye'pi doṣasaṁjñitvāt paramacikitsakairmahāvaidyaistathāgataiḥ pratyākhyātā eva te | yathoktaṁ bhagavatā āryaratnakūṭasūtre -
yanna śūnyatayā dharmān śūnyān karoti, api tu dharmā eva śūnyāḥ | yannānimittena dharmānanimittān karoti, api tu dharmā evānimittāḥ | yannāpraṇihitena dharmānapraṇihitān karoti, api tu dharmā evāpraṇihitāḥ | yaivaṁ pratyavekṣā, iyamucyate kāśyapa madhyamā pratipaddharmāṇāṁ bhūtapratyavekṣā | ye hi kāśyapa śūnyatopalambhena śūnyatāṁ pratisaranti, tānahaṁ naṣṭapraṇaṣṭāniti vadāmi ||
iti pravacanāt ||
tathā -
varaṁ khalu kāśyapa sumerumātrā pudgaladṛṣṭirāśritā, na tveva abhāvābhiniveśikasya śūnyatādṛṣṭiḥ | tatkasya hetoḥ? sarvadṛṣṭikṛtānāṁ hi kāśyapa śūnyatā niḥsaraṇam | yasya khalu punaḥ śūnyataiva dṛṣṭiḥ, tamahamacikitsyamiti vadāmi | tadyathā kāśyapa glānaḥ puruṣaḥ syāt | tasmai vaidyo bhaiṣajyaṁ dadyāt | tasya tadbhaiṣajyaṁ sarvadoṣānuccārya svayaṁ koṣṭhagataṁ na niḥsaret | tatkiṁ manyase kāśyapa api tu sa puruṣastato glānyānmukto bhavet? no hīdaṁ bhagavan | gāḍhataraṁ tasya puruṣasya glānyaṁ bhavet, yasya tadbhaiṣajyaṁ sarvadoṣānuccārya koṣṭhagataṁ na niḥsaret | bhagavānāha -evameva kāśyapa sarvadṛṣṭikṛtānāṁ śūnyatā niḥsaraṇam | yasya khalu punaḥ śūnyataiva dṛṣṭiḥ, tamahamacikitsyamiti vadāmi ||iti ||8||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
saṁskāraparīkṣā nāma trayodaśamaṁ prakaraṇam ||
saṁsargaparīkṣā caturdaśamaṁ prakaraṇam |
atrāha - astyeva bhāvasvabhāvaḥ, tatsaṁsargopadeśāt | iha yannāsti, na tasya saṁsargaḥ, tadyathā vandhyāsutaduhitroḥ | asti ca saṁskārāṇāṁ saṁsargopadeśaḥ | cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānam, trayāṇāṁ saṁnipātaḥ sparśaḥ, sparśasahajā vedaneti vistaraḥ | tathā saṁjñā ca vedanā ca saṁsṛṣṭāvetau dharmau nāsaṁsṛṣṭāviti saṁskārāṇāṁ saṁsargopadeśaḥ | tadevaṁ saṁsargopadeśādvidyata eva bhāvasvabhāva iti | ucyate | syādetadevam, yadi saṁsarga eva bhavato bhavet, na tvasti, yasmāt -
draṣṭavyaṁ darśanaṁ draṣṭā trīṇyetāni dviśo dviśaḥ |
sarvaśaśca na saṁsargamanyonyena brajantyuta ||1||
tatra draṣṭavyaṁ rūpam,darśanaṁ cakṣuḥ, draṣṭā vijñānam | eṣāṁ trayāṇāṁ dviśo dviśaḥ saṁsargo nāsti | cakṣuṣo rūpasya ca, cakṣuṣo vijñānasya ca, vijñānasya rūpasya ca saṁsargo nāsti | ityevaṁ dviśo dviśaḥ saṁsargo na bhavati | sarvaśo'pi trayāṇāmapyeṣāṁ yugapacca saṁsargo nāsti ||1||
yathā ca draṣṭavyadarśanadraṣṭaṇāṁ dviśo dviśaḥ sarvaśaśca saṁsargābhāvaḥ,
evaṁ rāgaśca raktaśca rañjanīyaṁ ca dṛśyatām |
rāgasya raktasya ca saṁsargo nāsti, rāgasya rañjanīyasya ca, trayāṇāmapi yugapatsaṁsargo nāsti | yathā caiṣām, evam -
traidhena śeṣāḥ kleśāśca śeṣāṇyāyatanāni ca ||2||
anyonyena saṁsargaṁ na vrajanti | trayaḥ prakārāstridhā, tridhābhāvastraidham | tena traidhena śeṣāḥ kleśā dveṣamohādayaḥ, te ete dveṣadviṣṭadveṣaṇīyādinā traidhena śrotraśrotṛśrotavyādinā ca ||2||
kasmātpunareteṣāṁ saṁsargo nāstītyāha -
anyenānyasya saṁsargastaccānyatvaṁna vidyate |
draṣṭavyaprabhṛtīnāṁ yanna saṁsargaṁ vrajantyataḥ ||3||
yadityayaṁ yasmādarthe | yadi draṣṭavyādīnāṁ parasparamanyatvaṁ syāt, tadā kṣīrodakayoriva anyena anyasya saṁsargaḥ syāt | taccānyatvaṁ yasmādeṣāṁ draṣṭavyaprabhṛtīnāṁ na saṁbhavati, ato naite saṁsarga brajanti ||3||
api ca |
na ca kevalamanyatvaṁ draṣṭavyāderna vidyate |
kasyacitkenacitsārdhaṁ nānyatvamupapadyate ||4||
na ca kevalaṁ kāryakāraṇabhāvasthitānāṁ draṣṭavyādīnāmanyatvaṁ na saṁbhavati, ghaṭapaṭādīnāmapi padārthānāṁ sarveṣāṁ naiva saṁbhavatītyavasīyatām ||4||
yathā caiṣāṁ draṣṭavyaprabhṛtīnāṁ parasparato'nyatvamasat, tathā pratipādayannāha -
anyadanyatpratītyānyannānyadanyadṛte'nyataḥ |
yatpratītya ca yattasmāttadanyannopapadyate ||5||
iha yadetad ghaṭākhyaṁ vastu paṭādanyaditi vyapadiśyate, tadetadanyadanyatpratītya anyadbhavati | anyavastunaḥ ṛte, ṛte'nyataḥ, vinā anyat, anyadanyanna bhavati | yacca paṭākhyaṁ vastu anyad ghaṭākhyaṁ vastu pratītya anyadbhavati, tasmātpaṭākhyādvastunaḥ tad ghaṭākhyaṁ vastu nānyadbhavatītyavasīyatām | yasmāt, yatpratītya yadbhavati, tasmāttadanyanna bhavati, sāpekṣatvād bījāṅkuravat hrasvadīrghavacceti | tathā ca vakṣyati -
pratītya yadyadbhavati na hi tāvattadeva tat |
na cānyadapi tattasmānnocchinnaṁ nāpi śāśvatat ||
iti ||5||
atrāha - yadi ghaṭādanyaḥ paṭaḥ syāt, taṁ ca pṛthagbhūtaṁ paṭamapekṣya anyo ghaṭaḥ syāt, tadā ko doṣa iti | ucyate -
yadyanyadanyadanyasmādanyasmādapyṛte bhavet |
tadanyadanyadanyasmādṛte nāsti ca nāstyataḥ ||6||
eko'tra anyaśabda upadarśane, aparaśca arthāntaraparāmarśī, anyaśca prasiddhoccāraṇam, iti anyaśabdatrayopādānam | yadi hi etad ghaṭākhyaṁ vastu paṭādanyasmādanyat syāt, tad ghaṭākhyaṁ vastu anyasmādapi paṭākhyādṛte anyadbhavet, tadā ca paṭanirapekṣasyaiva ekaikasya ghaṭasya anyatvaṁ bhavet | yaddhi yasmādanyat, tattena vināpi siddhayati | tadyathā | sa eva ghaṭo na svarūpaniṣpattāvanyaṁ paṭamapekṣate | evamanyatvamapi yadi ghaṭasya anyasmātpaṭādṛte bhavet, tadānīṁ paṭanirapekṣasya ghaṭasya paratvaṁ syāt | na tu ekaikasya paṭanirapekṣasya ghaṭasyānyatvaṁ dṛṣṭam| tasmādanya vravatīti bruvatā yadapekṣya yadanyat, tatastadanyanna bhavatīti sphuṭamabhyupetaṁ bhavati ||
atrāha - yadi khalu anyatvamevaṁ kutaścitkasyacinnāsti, nanu idamapi tadā na saṁbhavati vaktum - yasmādanyatpratītya anyadanyadbhavatīti, tasmādeva tadanyadanyanna bhavatīti | ucyate | yata eva hi parasparāpekṣikī bhāvānāmanyatvasiddhiḥ, ata eva anyadityucyate laukike vyavahāre sthitvā | vastutastu parīkṣyamāṇamanyatvaṁ na saṁbhavatīti brūmaḥ ||
yadi tarhi evamapyavidyamāne'pyanyatve lokasaṁvṛtyā paṭādanyo ghaṭa iti vyapadiśyate, atha kasmād bījāṅkurayorapi evamanyatvaṁ na vyapadiśyate? ucyate | naiva hi loko ghaṭapaṭayoriva bījāṅkurayoranyatvaṁ pratipadyate, ghaṭapaṭayoriva janyajanakatvābhāvaprasaṅgāt, yaugapadyabhāvaprasaṅgāt | api ca | yasmādbījamātramu tvā bījakāryaṁ vṛkṣamupadarśayati pumān loke - ayaṁ vṛkṣo mayopta iti, tasmālloke'pi kāryakāraṇabhūtānāṁ nāstyeva paratvamiti vyavasthāpyate ||6||
atrāha - yadi padārthāntare padārthāntarasāpekṣā parabuddhiḥ syāt, syādeṣa doṣaḥ -tasmāttadanyanna bhavatīti | na tvevaṁ brūmaḥ | kiṁ tarhi iha anyatvaṁ nāma sāmānyaviśeṣo'sti, tadyatra samavetam sa padārthaḥ padārthāntaranirapekṣayāpi para ityucyate, tasmāduktadoṣānavasaro'smatpakṣe iti | ucyate syādetadevam, yadi anyatvameva syāt, na tvasti | ihedamanyatvaṁ kalpyamānamanyasmin vā kalpyeta ananyasmin vā? ubhayathā ca nopapadyata iti pratipādayannāha -
nānyasmin vidyate'nyatvamananyasminna vidyate |
tatra anyasminnanyatvamastīti kalpyate, kiṁ tadānīmanyatvaparikalpanayā ? anyavyapadeśa siddhayarthaṁ hi bhavatā anyatvaṁ parikalpyate | sa ca anyavyapadeśo vināpyanyatvena siddha eva, yasmā llabdhānyavyapadeśa eva padārthe'nyasmin anyatvaṁ kalpyate, ityevaṁ tāvadanyasminnanyatvaṁ na saṁbhavati idānīmananyasminnapi anyatvaṁ nāsti, yasmādananya ucyate ekaḥ, tatra ca anyatvaviruddhamekatvamastīti yataḥ virodhādananyasminnapi anyatvaṁ na saṁbhavati | yacca idānīṁ nānyasminnananyasmin vidyate tadvayatiriktasya padārthāntarasyāsaṁbhavād etadvayatirikte'pi padārthe na saṁbhavati, tatraivāsti | yadā caivamanyatvameva nāsti, tadā anyatvasamavāyanibandhanaḥ anyabuddhidhvanipravṛttiheturanyo'pi padārthoṁ nāstīti siddham ||
atrāha - yadyapi anyatvaṁ nāsti, tathāpi anyastāvadasti | na ca asati anyatve anyo bhavitumarhati, ato'nyatvaṁ bhaviṣyatīti | ucyate -
avidyamāne cānyatve nāstyanyadvā tadeva vā ||7||
yadā anyatvameva nāstīti prāk pratipāditam, tadā kutaḥ asati anyatve anyadvā tadeva vā bhaviṣyati? tadeveti ananyatvamityarthaḥ | tasmānnāsti anyadvā tadeva vā ||7||
atrāha - vidyanta eva darśanādayaḥ, saṁsargasadbhāvāt | iha darśanādīnāṁ yadyapi anyatvaṁ nāstīti pratipāditam, tathāpi trayāṇāṁ saṁnipātaḥ saṁgatiḥ sparśa iti saṁsargo'sti | tataśca saṁsargasadbhāvād vidyanta eva darśanādaya iti | ucyate | syurevam, yadi teṣāṁ saṁsarga eva syāt | na tvasti | yathā ca nāsti, tathā pratipādayannāha -
na tena tasya saṁsargo nānyenānyasya yujyate |
iha yadi darśanādīnāṁ saṁsargaḥ syāt, sa ekatvena vā parikalpyeta anyatvena vā? tatra ekatve nāsti saṁsargaḥ | na hi ekakaṁ kṣīramudakanirapekṣamudakena saṁsṛjyata ityucyate | pṛthaktve'pi saṁsargo nāsti | na hi udakātpṛthagavasthitaṁ kṣīramudakena saṁsṛjyata iti kathyate | evaṁ darśanādīnāṁ yadi ekatve sati saṁsargaḥ parikalpyate, so'nupapannaḥ | ekakasyāpi cakṣuṣaḥ saṁsṛṣṭiprasaṅgāt | atha pṛthaktvam, evamapyanupapannaḥ | ekakasyāpi cakṣuṣo rūpādibhyaḥ pṛthagbhūtasya saṁsṛṣṭiprasaṅgāt | asati saṁsarge nāsti darśanādikamiti siddham||
atrāha -yadyapi saṁsargo nāsti, tathāpi saṁsṛjyamānaṁ saṁsṛṣṭaṁ saṁsraṣṭā cāsti, tadapratiṣedhāt | na ca saṁsargamantareṇa saṁsṛjyamānaṁ saṁsṛṣṭaṁ saṁsraṣṭā ca saṁbhavati | tasmātsaṁsargo'pi bhaviṣyatīti | ucyate | etadapi na yuktam | yasmādyadā saṁsarga eva nāstīti pratipāditam, asati ca saṁsarge tadā kutaḥ saṁsṛjyamānādikam? tatra vartamānasaṁsargakriyāsādhanakarmabhūtaṁ saṁsṛjyamānam, saṁsṛṣṭaṁ niṣpannasaṁsargakriyam, saṁsraṣṭā kartā kriyāniṣpattau svātantryeṇāvasthitaḥ | tadatra saṁsargābhāvādeva saṁsṛjyamānādikamapaśyaṁstatpratiṣedhaṁ nigamayannāha -
saṁsṛjyamānaṁ saṁsṛṣṭaṁsaṁsraṣṭā ca na vidyate ||8||
iti | yathoktaṁ bhagavatā [ upāliparipṛcchāyām]
sarvasayogi tu paśyati cakṣu -
statra na paśyati pratyayahīnam |
[naiva ca] cakṣu papaśyati [rūpaṁ]
tena sayogaviyogavikalpaḥ ||
ālokasamāśrita paśyati cakṣu
rūpa manorama citravicitram |
yena ca yogasamāśrita cakṣu -
stena na paśyati cakṣu kadāci ||
te parinirvṛta laukika śūrā
yehi svabhāvata jñātibhi dharmāḥ |
kāmaguṇairhi caranti asaṅgāḥ
saṅga vivarjiya sattva vinenti ||
no pi ca sattva na jīviha kaści
sattvahitaṁ ca karonti jinendrāḥ |
sattvu na asti karonti ca artham ||
saṅgu na vidyati atra kadāci
tasya na vidyati vedana loke ||
tathā -
bhāvitu mārga pavartitu jñāna
śūnyaka dharma nirātmaka sarvi |
yena vibhāvita bhontimi dharmā -
stasya bhavetpratibhānamanantam ||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
saṁsargaparīkṣā nāma caturdaśamaṁ prakaraṇam ||
svabhāvaparīkṣā pañcadaśamaṁ prakaraṇam |
atrāha -vidyata eva bhāvānāṁ svabhāvaḥ, tanniṣpādakahetupratyayopādānāt | iha yannāsti na tasya niṣpādakahetupratyayopādānamasti yathā khapuṣpasya | upādīyante ca bījāvidyādayo hetupratyayā aṅkarasaṁskārādīnāṁ niṣpādakāḥ , ityato vidyata eva bhāvasvabhāva iti | ucyate | yadi bhāvānāṁ saṁskārāṅkurādīnāṁ svabhāvo'sti, kimidānīṁ vidyamānānāṁ hetupratyayaiḥ prayojanam | yathā vartamānībhūtānāṁ saṁskārāṅkurādīnāṁ bhūyoniṣpattaye avidyābījādīnāmupādānaṁ kriyate evamanyadapi tadutpattaye na kartavyaṁ syāt, tatsvabhāvasya vidyamānatvāditi pratipādayannāha -
na saṁbhavaḥ svabhāvasya yuktaḥ pratyayahetubhiḥ |
atha syāt - naivotpādātpūrvaṁ kasyacidbhāvasya svabhāvo'sti yato'sya vidyamānatvādutpatti vaiyarthyaṁ syāt, kiṁ tarhi utpādātpūrvamavidyamānasyaiva svabhāvasya hetupratyayān pratītya paścādutpādo bhavatīti | evamapīṣyamāṇe -
hetupratyayasaṁbhūtaḥ svabhāvaḥ kṛtako bhavet ||1||
atha syāt - iṣyata eva hetupratyayasaṁbhūtatvātsvabhāvasya kṛtakatvam, tasmātkṛtakasyaiva svabhāvasyābhyupagamāt kṛtakatvaprasaṅgo nāsmākaṁ bādhaka iti , etadapi na yuktamityāha -
svabhāvaḥ kṛtako nāma bhaviṣyati punaḥ katham |
kṛtakaśceti svabhāvaśceti parasparaviruddhatvādasaṁgatārthametat | iha hi svo bhāvaḥ svabhāva iti vyutpatteḥ, yaḥ kṛtakaḥ padārthaḥ, sa loke naiva svabhāva iti vyapadiśyate, tadyathā apāmauṣpyaṁ dhātupiśācapratyayaniṣpāditaḥ karkeṭanādīnāṁ padmarāgādibhāvaśca | yastu akṛtakaḥ sa svabhāvaḥ, tadyathā agnerauṣṇyaṁ jātānāṁ padmarāgādīnāṁ padmarāgādisvabhāvaśca | sa hi teṣāṁ padārthāntaraḥ saṁparkājanitatvātsvabhāva ityucyate | tadevamakṛtakaḥ svabhāva iti lokavyavahāre vyavasthite vayamidānīṁ brūmaḥ - yadetadauṣṇyaṁ tadaṣyagneḥ svabhāvo na bhavatīti gṛhyatāṁ kṛtakatvāt , iha maṇīndhanāditya samāgamādaraṇinirdharṣaṇādeśca agnerhetupratyayasāpekṣataiva upalabhyate | na ca agnivyatiriktamauṣṇyaṁ saṁbhavati | tasmādauṣṇyamapi hetupratyayajanitam, tataśca kṛtakam, kṛtakatvāccāpāmauṣṇyavat svabhāvo naiva bhavatīti sphuṭamavasīyate ||
nanu ca gppālāṅganājanaprasiddhametad agnerauṣṇyaṁ svabhāva iti | kiṁ khalu asmābhiruktaṁ na prasiddhamiti? etattu vayaṁ brūmaḥ - nāyaṁ svabhāvo bhavitumarhati svabhāvalakṣaṇaviyuktatvāt | avidyāviparyāsānugamāttu loko niḥsvabhāvameva bhāvajātaṁ sasvabhāvatvena pratipannaḥ | yathā hi taimirikāḥ timirapratyayādasantameva keśādisvabhāvaṁ sasvabhāvatvenābhiniviṣṭāḥ, evamavidyātimiropahatamatinayanatayā bālā niḥsvabhāvaṁ bhāvajātaṁ sasvabhāvatvenābhiniviṣṭā yathābhiniveśaṁ lakṣaṇamācakṣate agnerauṣṇyaṁ svalakṣaṇam | tato'nyatrānupalambhādasādhāraṇatvena svameva lakṣaṇamiti kṛtvā | bālajanaprasiddhayaiva ca bhagavatā tadevaiṣāṁ sāṁvṛtaṁ svarūpamabhidharme vyavasthāpitam | sādhāraṇaṁ tvanityatvādikaṁ sāmānyalakṣaṇamiti coktam | yadā tu vigatāvidyātimirāvadātaprajñācakṣuṣāṁ darśanamapekṣyate, tadā vitimiraiḥ taimirikopalabdhakeśādarśanavat bālajanamatiparikalpitānupalabdhasvabhāvairāryaiḥ pura ucyate parahitavyāpāraiḥ, nāyaṁ svabhāvo bhāvānāmiti | yathoktamāryalaṅkāvatārasūtre -
keśoṇḍukaṁ yathā mithyā gṛhyate taimirikairjanaiḥ |
tathā bhāvavikalpo'yaṁ mithyā bālairvikalpyate ||
na svabhāvo na vijñaptirna ca vastu na cālayaḥ |
bālairvikalpitā hyete śavabhūtaiḥ kutārkikaiḥ ||iti |
tathā -
svabhāvānutpattiṁ saṁdhāya mahāmate mayā sarvadharmā anutpannā ityuktāḥ || iti vistaraḥ ||
atrāha - yadi khalu idamagnyāderauṣṇyādikaṁ hetupratyayasaṁbhūtatvena kṛtakatvānniḥsvabhāvamityucyate, kimidānīṁ tatsvabhāvasya lakṣaṇaṁ kaścāsau svabhāva iti vaktavyam | ucyate -
akṛtrimaḥ svabhāvo hi nirapekṣaḥ paratra ca ||2||
iha svo bhāvaḥ svabhāva iti yasya padārthasya yadātmīyaṁ rūpaṁ tattasya svabhāva iti vyapadiśyate | kiṁ ca kasyātmīyaṁ yadyasyākṛtrimam, yattu kṛtrimaṁ na tattasyātmīyaṁ tadyathā apāmauṣṇyam | yacca yasyāyattaṁ tadapi tadātmīyaṁ tadyathā sve bhṛtyāḥ, svāni dhanāni | yattu yasya parāyattaṁ na tattasyātmīyaṁ tadyathā tāvatkālikāyācitakamasvatantram | yataścaivaṁ kṛtrimasya parasāpekṣasya ca svabhāvatvaṁ neṣṭam, ata eva auṣṇyamagnerhetupratyayapratibaddhatvātpūrvaṁmabhūtvā paścādutpādena kṛtakatvānna svabhāva iti yujyate | yataścaitadevam, ato yadevāgneḥ kālatraye'pyavyabhicāri nijaṁ rūpamakṛtrimam, pūrvamabhūtvā paścādyanna bhavati, yacca hetupratyayasāpekṣaṁ na bhavati apāmauṣṇyavat pārāvāravat dīrghahrasvavadvā, tat svabhāva iti vyapadiśyate | kiṁ khalu agneḥ taditthaṁ svarūpamasti? na tadasti, na cāpi nāsti svarūpataḥ | yadyapi evam, tathāpi śrotṛṇāmuttrāsaparivarjanārthaṁ saṁvṛtyā samāropya tadastīti brūmaḥ | yathoktaṁ bhagavatā -
anakṣarasya dharmasya śrutiḥ kā deśanā ca kā |
śrūyate deśyate cāpi samāropādanakṣaraḥ ||iti |
ihāpi ca vakṣyati-
śūnyamiti na vaktavyamaśūnyamiti vā bhavet |
ubhayaṁ nobhayaṁ ceti prajñaptyarthaṁ tu kathyate ||
yadi khalu tadadhyāropādbhavadbhirastītyucyate, kīdṛśaṁ tat? yā sā dharmāṇāṁ dharmatā nāma, saiva tatsvarūpam | atha keyaṁ dharmāṇāṁ dharmatā? dharmāṇāṁ svabhāvaḥ | ko'yaṁ svabhāvaḥ ? prakṛtiḥ | kā ceyaṁ prakṛtiḥ? yeyaṁ śūnyatā | keyaṁ śūnyatā? naiḥsvābhāvyam | kimidaṁ naiḥsvābhāvyam? tathatā | keyaṁ tathatā? tathābhāvo'vikāritvaṁ sadaiva sthāyitā | sarvathānutpāda eva hyagnyādīnāṁ paranirapekṣatvādakṛtrimatvātsvabhāva ityucyate ||
etaduktaṁ bhavati - avidyātimiraprabhāvopalabdhaṁ bhāvajātaṁ yenātmanā vigatāvidyātimirāṇāmāryāṇāmadarśanayogena viṣayatvamupayāti, tadeva svarūpameṣāṁ svabhāva iti vyavasthāpyate | tasya cedaṁ lakṣaṇam -
akṛtrimaḥ svabhāvo hi nirapekṣaḥ paratra ca |
iti vyavasthāpayāṁbabhūvurācāryā iti vijñeyam | sa caiṣa bhāvānāmanutpādātmakaḥ svabhāva akiṁcittvena abhāvamātratvādasvabhāva eveti kṛtvā nāsti bhāvasvabhāva iti vijñeyam | yathoktaṁ bhagavatā -
bhāvānabhāvāniti yaḥ prajānati
sa sarvabhāveṣu na jātu sajjate |
yaḥ sarvabhāveṣu na jātu sajjate
sa ānimittaṁ spṛśate samādhim ||
iti ||2||
atrāha - yadyapi svabhāvo nāsti bhāvānām, tathāpi parabhāvastāvadasti, tadapratiṣedhāt sati ca parabhāve svabhāvo'pi bhaviṣyati | svabhāvamantareṇa parabhāvāprasiddheriti | ucyate -
kutaḥ svabhāvasyābhāve parabhāvo bhaviṣyati |
svabhāvaḥ parabhāvasya parabhāvo hi kathyate ||3||
iha svabhāva eva hi loke kaścitsvabhāvāntarāpekṣayā para iti vyapadiśyate | yadi hi agnerauṣṇyaṁ svabhāvaḥ syāt, dravasvabhāvasalilasāpekṣayā parabhāva iti vyapadiśyeta | yadā tu mumukṣubhirvicāryamāṇasya kasyacitsvabhāva eva nāsti, tadā kutaḥ paratvaṁ syāt? parabhāvācca svabhāvo'pi nāsti iti siddham ||3||
atrāha - yadyapi svabhāvaparabhāvau na staḥ, tathāpi bhāvastāvadasti, apratiṣedhāt | sa ca bhāvo bhavan svabhāvo vā bhavet, parabhāvo vā | tasmātsvabhāvaparabhāvāvapi bhaviṣyata iti | ucyate -
svabhāvaparabhāvābhyāmṛte bhāvaḥ kutaḥ punaḥ |
svabhāve parabhāve vā sati bhāvo hi sidhyati ||4||
bhāvo hi parikalpyamānaḥ svabhāvo vā bhavet, parabhāvo vā | tau ca pūrvoktavidhinā na staḥ, iti tayorabhāvādbhāvo'pi nāstītyavadhāryatām ||4||
atrāha - yadyapi bhavatā bhāvaḥ pratiṣiddhaḥ , tathāpyabhāvo'sti, pratiṣedhābhāvāt | tataśca bhāvo'pi bhaviṣyati pratidvandvisadbhāvāt, abhāvavaditi | ucyate | syādbhāvaḥ, yadi abhāva eva syāt | na tvastītyāha -
bhāvasya cedaprasiddhirabhāvo naiva sidhyati |
bhāvasya hyanyathābhāvamabhāvaṁ vruvate janāḥ ||5||
iha hi yadi bhāvo nāma kaścidabhaviṣyat, syāttasyānyathābhāvādabhāvaḥ | ghaṭādayo hi vartamānāvasthāyāḥ pracyutāḥ santaḥ anyathābhāvamāpannāḥ abhāvadhvanivācyā bhavanti loke | yadā tvamī ghaṭādayo bhāvarūpatvenaivāsiddhāḥ, tadā kuto'vidyamānasvabhāvānāmanyathātvamiti | ataḥ abhāvo'pi nāsti ||5||
tadevaṁ sarvathā svabhāvaparabhāvabhāvābhāveṣu anupapadyamāneṣu avidyātimiropahatamatinayanatayā viparītam -
svabhāvaṁ parabhāvaṁ ca bhāvaṁ cābhāvameva ca |
ye paśyanti na paśyanti te tattvaṁ buddhaśāsane ||6||
ye hi tathāgatapravacanāviparītavyākhyānābhimānitayā pṛthivyāḥ kāṭhinyaṁ svabhāvaḥ, vedanāyā viṣayānubhavaḥ, vijñānasya viṣayaprativijñaptiḥ svabhāvaḥ, ityevaṁ svabhāvaṁ bhāvānāṁ varṇayanti, anya dvijñānam, anyadrūpam, anyaiva ca vedanā, ityevaṁ parabhāvaṁ varṇayanti, vartamānāvasthaṁ ca vijñānādikaṁ bhāvatvena ye varṇayanti, vijñānādikameva ca atītatāmāpannamabhāva iti, na te paramagambhīrasya pratītyasamutpādasya tattvaṁ varṇayanti | yasmādyathoditopapattiviruddhaṁ svabhāvaparabhāvādīnāmastitvam, na copapattiviruddhaṁ padārthasvabhāvamanuvarṇayanti tathāgatāḥ | svayamaviparītāśeṣapadārthatattvasaṁbodhāt | ata eva buddhānāmeva bhagavatāṁ vacanaṁ pramāṇamityupavarṇayanti vicakṣaṇāḥ, sopapattikatvenāvisaṁvādakatvāt | ata eva ca āptebhyaḥ prahīṇāśeṣadoṣebhya āgatatvāt, āgamayatīti samantāt tattvaṁ gamayatīti vā, āmimukhyādgamanādvā tadāśrayeṇa lokasya nirvāṇagamanāt saṁbuddhavacanasyaiva āgamatvaṁ vyavasthāpyate | tadanyamatānāṁ tu upapattiviyuktatvānna prāmāṇyam, āgamābhāsatvaṁ ca vyavasthāpyate ||6||
yasmācca etāni svabhāvaparabhāvabhāvābhāvadarśanāni yuktividhuratvānna tattvāni, ata eva mumukṣūṇāṁ vineyajanānām -
kātyāyanāvavāde cāstīti nāstīti cobhayam |
pratiṣiddhaṁ bhagavatā bhāvābhāvavibhāvinā ||7||
uktaṁ hi bhagavatā āryakātyāyanāvavādasūtre -
yadbhūyasā kātyāyana ayaṁ loko'stitāṁ vā abhiniviṣṭo nāstitāṁ ca | tena na parimucyate | jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyo na parimucyate | pāñcagatikātsaṁsāracārakāgārabandhanānna parimucyate | mātṛmaraṇasaṁtāpaduḥkhānna parimucyate | pitṛmaraṇasaṁtāpaduḥkhāditi vistaraḥ ||
idaṁ ca sūtraṁ sarvanikāyeṣu paṭhayate | tadasmādāgamāt yathopavarṇitāyāścopapatternārhati prājñasvabhāvaparabhāvabhāvābhāvadarśanaṁ tathāgatavacanādatyantaviruddhamāsthātum | bhagavatā pratiṣiddhatvāt | kiṁviśiṣṭena bhagavatā? bhāvābhāvavibhāvinā | bhāvābhāvau vibhāvayituṁ śīlamasyeti bhāvābhāvavibhāvī | yathāvasthitabhāvābhāvāviparītasvabhāvaparijñānād bhāvābhāvavibhāvīti bhagavānevocyate | tena bhagavatā bhāvābhāvavibhāvinā yasmādastitvaṁca nāstitvaṁ ca ubhayametat pratiṣiddham, tasmānna yuktaṁ bhāvābhāvadarśanaṁ tattvamityāsthātum ||
tathā -
astīti kāśyapa ayameko'ntaḥ | nāstīti kāśyapa ayameko'ntaḥ | yadenayorantayo rmadhyam, tadarūpyamanidarśanamapratiṣṭhamanābhāsamaniketamavijñaptikam | iyamucyate kāśyapa madhyamāṁ pratipad bhūtapratyavekṣā iti ||
tathā -
astīti nāstīti ubhe'pi antā
śuddhī aśuddhīti ime'pi antā |
tasmādubhe anta vivarjayitvā
madhye'pi sthānaṁ na karoti paṇḍitaḥ ||
astīti nāstīti vivāda eṣaḥ
śuddhī aśuddhīti ayaṁ vivādaḥ |
vivādaprāptyā na duḥkhaṁ praśāmyati
avivādaprāptyā ca duḥkhaṁ nirudhyate ||iti |
atrāha - yadi punarevamagnyādīnāṁ svabhāvata evāstitvaṁ syāt, ko doṣaḥ syāt? uktadoṣaḥ -
hetupratyayasaṁbhūtaḥ svabhāvaḥ kṛtako bhavet |
ityādinā ||7||
api ca | yadi ayameṣāmagnyādīnāṁ svabhāvaḥ syāt, tasya vidyamānasya sato na syāt punaranyathātvamiti pratipādayannāha -
yadyastitvaṁ prakṛtyā syānna bhavedasya nāstitā |
yadi agnyāderbhāvasya prakṛtyā svabhāvato'stitvam, tadā asya svabhāvasya prakṛtyā vidyamānasya punaranyathātvaṁ na syāt | yasmāt -
prakṛteranyathābhāvo na hi jātūpapadyate ||8||
yadi eṣāmagnyādīnāmiyameva prakṛtiḥ syāt, svabhāvaḥ syāt, tadā prakṛteravikāriṇītvānna kadācitpunaranyathābhāva upapadyeta | na hi ākāśasyānāvaraṇatvaṁ kadācidapyanyathātvaṁ pratipadyate | evamagnyādīnāmapi prakṛtyā vidyamānānāṁ punaranyathātvaṁ na syāt | upalabhate ca bhavāneṣāmanyathātva prabandhoparamalakṣaṇaṁ vināśam | tasmādvipariṇāmadharmitvādapāmauṣṇyavat nāyameṣāṁ svabhāva iti pratīyatām ||8||
atrāha - yadi prakṛtyā vidyamānasyānyathātvāsaṁbhavādanyathātvasya ca upalabhyamānatvāt prakṛtireṣāṁ bhāvānāṁ nāstītyucyate, nanu ca evamapi -
prakṛtau kasya cāsatyāmanyathātvaṁ bhaviṣyati |
kasya idānīṁ prakṛtyā svarūpeṇāvidyamānasya khapuṣpasyeva anyathātvaṁ bhaviṣyati? tasmādavidyamānaprakṛtikasya anyathātvānupalambhāt, anyathātvasya ca darśanāt, astyeva svabhāva iti | ucyate | yadi tāvakena matena prakṛtyā svabhāvena asaṁvidyamānasya anyathātvābhāvād anyathātvasya ca darśanātprakṛtirityucyate, evamapi -
prakṛtau kasya ca satyāmanyathātvaṁ bhaviṣyati ||9||
kasyedānīṁ prakṛtyā svabhāvena vidyamānasya vartamānasyaiva anyathātvaṁ bhaviṣyati? tasmāt prakṛtyā vidyamānasya anyathātvaṁ nāstīti sarvathā anyathātvāsaṁbhava eva | tataśca nāsti prakṛtirbhāvānāmioti vijñeyam ||9||
yaccāpyuktam - anyathātvasya darśanānnāsti prakṛtiriti, tadapi paraprasiddhayā anyathātvadarśanamadhikṛtyoktam, na tvasmābhiḥ kadācidapi kasyacidanyathātvamabhyupetam | tadevamatyantataḥ prakṛtāvasaṁvidyamānāyāṁ sarvadharmeṣu asaṁvidyamāneṣu asvabhāveṣu tadanyathātve ca asaṁvidyamāne yo hi idānīmastitvaṁ nāstitvaṁ ca bhāvānāṁ parikalpayati, tasya evaṁ parikalpayato niyatameva -
astīti śāśvatagrāho nāstītyucchedadarśanam |
prasajyata iti vākyaśeṣaḥ | taccaitat śāśvatocchedadarśanaṁ svargāpavargamārgāntarāyakaratvād yasmānmahānarthakaram,
tasmādastitvanāstitve nāśrīyeta vicakṣaṇaḥ ||10||
kasmātpunarbhāvābhāvadarśane sati śāśvatocchedadarśanaprasaṅgo bhavatīti? yasmāt -
asti yaddhi svabhāvena na tannāstīti śāśvatam |
nāstīdānīmabhūtpūrvamityucchedaḥ prasajyate ||11||
yat svabhāvena astītyucyate, svabhāvasyānapāyitvānna tat kadācidapi nāstīti, evaṁ bhāvasyāstitvābhyupagame sati śāśvatadarśanamāpadyate | pūrvaṁ ca vartamānāvasthāyāṁ bhāvasvarūpamabhyupetya idānīṁ tadvinaṣṭatvānnāstiti paścādabhyupagacchataḥ ucchedadarśanaṁ prasajyate | yasya tu bhāvasvabhāva eva nopapadyate, na tasya śāśvatocchedadarśanaprasaṅgaḥ, bhāvasvabhāvānupalambhāt ||
nanu ca bhāvānāṁ svabhāvo nāstītyabhyupagacchato mā bhūdbhāvadarśanābhāvācchāśvatadarśanam, ucchedadarśanaṁ tu niyataṁ prasajyate iti | naivamabhāvadarśanaṁ bhavati | yo hi pūrvaṁ bhāvasvabhāvamabhyupetya paścāt tannivṛttimālambate, tasya pūrvopalabdhasvabhāvāpavādāt syādabhāvadarśanam | yastu taimirikopalabdhakeśeṣviva vitaimiriko na kiṁcidupalabhate, sa nāstīti bruvan kiṁcinnāstīti brūyāt pratiṣedhyābhāvāt | viparyastānāṁ tu mithyābhiniveśanivṛttyarthamataimirikā iva vayaṁ brūmaḥ - na santi sarvabhāvāḥ iti | na caivaṁ bruvatāmasmākaṁ parahitavyāpāraparāyaṇānāmucchedadarśanaprasaṅgaḥ | yathoktaṁ sūtre -
yo hi bhagavan pūrvaṁ rāgadveṣamohabhāvābhyupagamaṁ kṛtvā paścānna santi rāgadveṣamohabhāvā iti bravīti, sa bhagavan vai nāstiko bhavati | iti vistaraḥ ||
yastu paratantracittacaittavastumātramabhyupetya tasya parikalpitasvabhāvābhāvādastitvadarśanaṁ pariharati, saṁkleśavyavadānanibandhanasya ca paratantravastumātrasadbhāvānnāstitvadarśanaṁ pariharati, tasya parikalpitasyāvidyamānatvāt paratantrasya ca vidyamānatvād astitvanāstitvadarśanadvayasyāpi upanipātāt kuto'ntadvayaparihāraḥ? hetupratyayajanitasya ca sasvabhāvenāyuktatvapratipādanādayuktamevāsya vyākhyānam | tadevaṁ madhyamakadarśane eva astitvanāstitvadvayadarśanasyāprasaṅgaḥ, na vijñānavādidarśanādiṣviti | vijñeyam | ata evoktamāryaratnāvalyām -
sasāṁkhyaullūkyanirgranthapudgalaskandhavādinam |
pṛccha lokaṁ yadi vadatyastināstivyatikramam ||
dharmayautakamityasmādastināstivyatikramam |
viddhi gambhīramityukta buddhānāṁ śāsanāmṛtam ||iti||
tathāvidhavineyajanabodhānurodhāttu paramārthadarśanasya upāyabhūtatvāt neyārthatvena bhagavatā mahākaruṇāparatantratayā vijñānādivādo deśitaḥ sāṁmitīyapudgalavādavat, na nītārthaḥ iti vijñeyam | yathoktamāryasamādhirājabhaṭṭārake -
nītārthasūtrāntaviśeṣa jānati
yathopadiṣṭā sugatena śūnyatā |
yasmin punaḥ pudgala sattva pūruṣo
neyārthato jānati sarvadharmān ||
etacca āryākṣayamatinirdeśādiṣu vistareṇa boddhavyamiti | bhāvābhāvadarśanadvayaprasaṅgo yāvat tāvatsaṁsāra ityavetya mumukṣubhiretaddarśanadvayanirāsena sadbhirmadhyamā pratipad bhāvanīyā yathāvaditi | etaccoktaṁ bhagavatā -
bhāva abhāva vibhāvayi jñānaṁ
sarvi acintiya sarvi abhūtaṁ |
ye puna cittavaśānuga bālāḥ
te dukhitā bhavakoṭiśateṣu ||
bhāvānabhāvāniti yaḥ prajānatī
sa sarvabhāveṣu na jātu sajjate |
yaḥ sarvabhāveṣu na jātu sajjate
sa ānimittaṁ spṛśate samādhim ||iti |
tathā-
smarāmyahaṁ pūrvamatīta adhvani
acintiye kalpi narāṇamuttamaḥ |
utpannu lokārthakaro maharṣī
nāmena so'bhāvasamudgato'bhūt ||
sa jātamātro gagane sthihitvā
sarvāṇa dharmāṇabhāva deśayi |
tadānurūpaṁ kṛta nāmadheyaṁ
śabdena sarvaṁ trisahasra vijñayī ||
devāpi sarve pramumocu śabdaṁ
abhāvanāmeti jino bhaviṣyati |
yo jātamātraḥ pada sapta prakraman
abhāva dharmāṇa samaṁ prakāśayī ||
buddho yadā bheṣyati dharmarājaḥ
sarvāṇa dharmāṇa prakāśako muniḥ |
tṛṇagulmavṛkṣauṣadhiśailaparvate
abhāva dharmāṇa ravo bhaviṣyati ||
yāvanti śabdāstahi lokadhātau
sarve hyabhāvā na hi kaści bhāvaḥ |
tāvanti kho tasya tathāgatasya
ravu niścarī lokavināyakasya ||iti |
bhavatīti bhāvaḥ sattā | na vidyate sattā svabhāvaḥ sarvabhāvānāmityabhāvāḥ sarvadharmāḥ, śūnyāḥ sarvadharmā niḥsvabhāvayogeneti prajñāpāramitāpāṭhāt bhāvasvabhāvasyānupapatteḥ |
abhāva dharmāṇa ravo bhaviṣyati
ityādinā sūtrārtho'vagantavyaḥ ||
yāvanti śabdāstahi lokadhātau
sarve hyabhāvā na hi kaści bhāvaḥ | ityādi |
bhūtvā abhāvapratiṣedhavivakṣitatvād bhāvābhāvārtha eva svabhāvābhāvārthaḥ ||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
svabhāvaparīkṣā nāma pañcadaśamaṁ prakaraṇam ||
bandhamokṣaparīkṣā ṣoḍaśamaṁ prakaraṇam |
atrāha -vidyata eva bhāvānāṁ svabhāvaḥ, saṁsārasadbhāvāt | iha saṁsaraṇaṁ saṁsṛtiḥ gatergatya ntaragamanaṁ saṁsāra ityucyate | yadi bhāvānāṁ svabhāvo na syāt, kasya gatergatyantaragamanaṁ saṁsāraḥ syāt? na hi avidyamānānāṁ vandhyāsūnusaṁskārāṇāṁ saṁsaraṇaṁ dṛṣṭam | tasmāt saṁsārasadbhāvāt vidyata eva bhāvānāṁ svabhāva iti | ucyate | syādbhāvānāṁ svabhāvaḥ, yadi saṁsāra eva bhavet | na tvasti | iha yadi saṁsāraḥ syāt, sa niyataṁ saṁskārāṇāṁ vā bhavet sattvasya vā? kiṁ cātaḥ? ubhayathā ca doṣa ityāha -
saṁskārāḥ saṁsaranti cenna nityāḥ saṁsaranti te |
saṁsaranti ca nānityāḥ sattve'pyeṣa samaḥ kramaḥ ||1||
tatra yadi saṁskārāḥ saṁsarantīti parikalpyate, kiṁ te nityāḥ saṁsaranti uta anityāḥ? tatra na nityāḥ saṁsaranti niṣkriyatvāt, anityānāṁ ca ghaṭādīnāṁ sakriyatvopalambhāt | atha anityāḥ, ye hi akriyāḥ, te utpādasamanantarameva vinaṣṭāḥ | ye ca vinaṣṭāḥ, kutasteṣāmavidyamānatvādvandhyāsūnusaṁskārāṇāmiva kkacid gamanam? ityevamanityānāmapi nāsti saṁsāraḥ ||
athāpi syāt - anityā eva santo hetuphalasaṁbandhaparaṁparayā avicchinnakramāḥ saṁtānena ca pravartamānāḥ saṁskārāḥ saṁsarantīti | etadapi nopapadyate | kutaḥ? yat tāvadutpadyate kāryam, tasya saṁsāro nāsti, kutaścidanāgamanāt kkaciccāgamanāt | yacca kāraṇaṁ naṣṭam, tasyāpi saṁsāro nāsti, kutaścidanāgamanāt kkaciccāgamanāt | saṁskāramātravyatirekeṇa atītānāgatayorasiddhatvāt, naṣṭājātatvena avidyamānatvāt ||
uttarasmin kṣaṇe utpanne pūrvaḥ saṁsaratīti cet, yadi pūrvottarayoḥ kṣaṇayorekatvaṁ syāt, syādetadevam | na tu ekatvamasti kāryakāraṇabhāvāt, cakṣūrūpacakṣurvijñānānāṁ nāsti ca | kiṁ ca ekatve sati pūrvottarakṣaṇavācyataiva na syāt | na hi eko devadattaḥ ekadā pūrvaścottaraśceti vyapadiśyate | evamihāpi ekatvāt pūrvottarakṣaṇavyapadeśa eva na syāt | api ca pūrvakṣaṇo naṣṭa iti na syāduttarakṣaṇavadavyatiriktatvāt | uttarakṣaṇa utpanna iti na syāt, pūrvakṣaṇavadavyatiriktatvāt | atha anyatve sati saṁsaraṇaṁ syāt, evaṁ sati arhatāmapi saṁsaraṇaṁ syāt | anyasya pṛthagjanasya saṁsārotpattisadbhāvāt | nirvṛtaśca pradīpaḥ pradīpāntare jvalatīti syāt | kiṁ cānyat | naṣṭādvā pūrvakṣaṇāduttarasya kṣaṇasyodayaḥ syādanaṣṭānnaśyamānādvā? tatra yadi naṣṭādiṣyate, vahnidagdhādapi bījādaṅkurodayaḥ syāt, tataśca nirhetukaḥ syāt | atha anaṣṭāt, evamapi avikṛte'pi bīje'ṅkurodayaḥ syāt, kāryakāraṇayośca yaugapadyaṁ syāt, nirhetukaścotpādaḥ syāt | naśyamānāditi cet | naṣṭānaṣṭavyatirekeṇa naśyamānābhāvāt, naṣṭānaṣṭayośca vihitadoṣatvānnaśyamānādapi nāstyutpattiriti, kutaḥ kāryakāraṇavyavasthā pūrvottarakṣaṇavyavasthā vā bhaviṣyati? yadā ca pūrvottarakṣaṇavyavasthā kāryakāraṇavyavasthā ca nāsti, tadā saṁtāno'pi nāsti, tadabhāvānnāsti bhavatāṁ saṁsāra iti anityānāmapi saṁskārāṇāṁ nāsti saṁsāra iti ||
atraike varṇayanti -satyaṁ saṁskārā na saṁsaranti utpattividhuratvāt, kiṁ tarhi sattvaḥ saṁsaratīti | ucyate | sattve'pyeṣa samaḥ kramaḥ | sattvaḥ saṁsaratītyucyamāne kimasau nityaḥ saṁsarati, uta anityaḥ, iti vicāryamāṇe ya eva saṁskārāṇāṁ saṁsaraṇānupapattikramaḥ, sa samatvātsattve'pi samo nipatati | tasmātsattvo'pi na saṁsarati ||1||
atrāha - naiva hi sattvasaṁskārāṇāṁ saṁsārānupapattikramaḥ samo bhavitumarhati, yasmādiha saṁskārāṇāṁ nityānityabhūtānāṁ saṁsaraṇaṁ nāstītyuktam | na caivamātmā nityānityabhūtaḥ | tasya hi skandhebhyastattvānyatvāvaktavyatāvat nityatvenānityatvenāpyavaktavyatā vyavasthāpyate | tasmādātmaiva saṁsaratīti na coktadoṣaprasaṅga iti | ucyate -
pudgalaḥ saṁsarati cetskandhāyatanadhātuṣu |
pañcadhā mṛgyamāṇo'sau nāsti kaḥ saṁsariṣyati ||2||
yadi pudgalo nāma kaścit syāt, sa saṁsaret | na tvasti | yasmāt skandhāyatanadhātuṣu pañcadhā mṛgyamāṇo nāsti | kathaṁ kṛtvā?
indhanaṁ punaragnirna nāgniranyatra cendhanāt |
nāgnirindhanavānnāgnāvindhanāni na teṣu saḥ ||
agnīndhanābhyāṁ vyākhyāta ātmopādānayoḥ kramaḥ ||
ityevaṁ skandhāyatanadhātusvabhāva ātmā na bhavati | nāpi tebhyo vyatiriktaḥ | na skandhāyatanadhātumān | na skandhāyatanadhātuṣvātmā | nātmani skandhāyatanadhātavaḥ | ityevaṁ pañcadhā mṛgyamāṇa ātmā na saṁbhavati pūrvoditena nyāyena | yaścedānīṁ skandhāyatanadhātuṣvevaṁ vicāryamāṇaḥ pañcadhā na saṁbhavati, sa kathamavidyamānaḥ san saṁsariṣyatīti? evamātmano'pi nāsti saṁsāraḥ, vandhyāsutasyeva avidyamānatvāt ||2||
api ca | ayamātmā -
upādānādupādānaṁ saṁsaran vibhavo bhavet |
vibhavaścānupādānaḥ kaḥ sa kiṁ saṁsariṣyati || 3||
bhavatu kāmamātmanaḥ saṁsāraḥ , yadi anupādānasya sato'sya saṁsāro yuktaḥ syāt | kathaṁ punarasya anupādānatā prasajyata iti pratipādayannāha -
upādānādupādānaṁ saṁsaran vibhavo bhavet iti |
iha hi manuṣyopādānāddevopādānaṁ gacchan parityajya vā manuṣyopādānaṁ devopādānaṁ gacchedaparityajya vā? yadi tāvatparityajya gacchatītyucyate, tadā pūrvopādānasya parityāgāduttarasya
cānupādānāttadantarāle vibhavaḥ syāt | vigato bhavo vibhavaḥ | bhavaḥ pañcopādānaskandhāḥ, tadrahitaḥ syāt | yaśca vibhavo'nupādānaḥ, sa skandharahitatvāt prajñaptyupādānakāraṇarahitatvānnirhetukaḥ syāt | yaśca anupādāno nirañjano'vyakto nirhetukaḥ, kaḥ saḥ? na kaścit saḥ | nāstyeva sa ityarthaḥ | tasmiṁścāsati tadabhāvādeva upādānamapi nirupādātṛkaṁ nāstīti kiṁ saṁsariṣyati? nāstyeva tat, yatsaṁsariṣyatītyarthaḥ | athavā, kimityetat saṁsaraṇakriyāviśeṣaṇam | tataśca avidyamānatvāt naiva saṁsaraṇakriyāṁ kariṣyati | evaṁ tāvatpūrvopādānaparityāgena saṁsaraṇamayuktam | atha aparityāgena, tathāpi nopapadyate | kiṁ kāraṇam? pūrvasyāparityāgāduttarasya ca grahaṇād yasmādekasyātmano dvayātmakatā syāt | na caitadiṣyata iti | tasmādaparityāgenāpi saṁsaraṇaṁ nāsti ||
atha pūrvottarayorbhavayormadhye āntarābhavikaskandhasaṁbhavāt, taiśca sopādānatvāt sopādānaṁ saṁsarato'pi na vibhavatāprasaṅga iti | tadapi na yuktam, pūrvabhavaparityāgāparityāgābhyāmāntarāmavikaskandhasaṁsāre'pi tulyaprasaṅgatvāt ||
yugapattyāgopādānādadoṣa iti cet, ucyate | kimekadeśena pūrvopādānaṁ tyajate ekadeśenāntarābhavopādānaṁ saṁcarati, atha sarvātmanā? tatra yadi avayaveneti parikalpyate, tadā dvayātmakatāprasaṅgādityuktadoṣaḥ | atha sarvātmanā, evamapi sa eva vibhavatāprasaṅga āpadyate | etāvāṁstu viśeṣaḥ yadantarābhavasaṁcāre'tisāmīpyāt sūkṣmaṁ kālamanupādānaḥ syāt | na ca sarvātmanā ekasya padārthasya abhinnapadārthasya viṣaye yugapat tyāgopādāne dṛṣṭe | na hi ekasya devadattasya sarvātmanā gṛhādgṛhaṁ saṁcarataḥ ekadā tyāgopādānakriye dve saṁbhavataḥ | atha ekena pādena ekasya parityāgādaparasya copādānād yugapattyāgopādāne parikalpyete, nanu evaṁ sati pādadvayavad dvayātmakatā ātmanaḥ syāt | aṁśena pūrvatrāvasthānādaṁśena cottaratrāvasthānādanekāvayavatā prasajyeta | tasmād yaugapadyenāpi tyāgopādāne na saṁbhavataḥ ityaparihāra evāyam | tasmādantarābhavopādāne'pi sa eva doṣaprasaṅga iti sarvathā ātmano'pi nāsti saṁsāraḥ ||
yadā ca saṁskārāṇāmātmanaśca saṁsāro nāsti, tadā nāstyeva saṁsāra iti sthitam||3||
atrāha - vidyata eva saṁsāraḥ, pratidvandvisadbhāvāt | iha yo nāsti , na tasya pratidvandvī vidyate, tadyathā vandhyāsūnoriti | asti ca saṁsārasya pratidvandvi nirvāṇam | tasmādasti saṁsāra iti | ucyate | syātsaṁsāraḥ, yadi tatpratidvandvi nirvāṇaṁ syāt | na tvastītyāha -
saṁskārāṇāṁ na nirvāṇaṁ kathaṁcidupapadyate |
sattvasyāpi na nirvāṇaṁ kathaṁcidupapadyate ||4||
yadi nirvāṇaṁ nāma kiṁcit syāt, tat parikalpyamānaṁ saṁskārāṇāṁ nityānāṁ vā parikalpyeta anityānāṁ vā? tatra nityānāmavikāriṇāṁ kiṁ nirvāṇaṁ kuryāt? anityānāmapi asaṁvidyamānānāṁ kiṁ nirvāṇaṁ kuryāditi sarvaṁ pūrveṇa tulyam | na kathaṁciditi na kenāpi prakāreṇetyarthaḥ ||
atha sattvasya nirvāṇaṁ parikalpyate, tadapi nityasya vā anityasya vā pūrvavannopapadyate ||
atha nityānityatvenāvācyasya parikalpyate, nanvevaṁ sati nirvāṇe'pyātmāstītyabhyupeta bhavati saṁsāra iva | api ca | sopādānasyaivātmanaḥ avācyatā yujyate | na ca nirvāṇe upādāna mastīti kuto'sya avācyatā? bhavatu vā tattvānyatvāvācyatā ātmanaḥ, api tu kimasau nirvāṇe'sti uta nāsti? yadi asti, tadā mokṣe'pi tasya sadbhāvānnityatā syāt | atha nāsti, tadā anitya ātmā syāt | tataśca tattvānyatvāvācyatāvannityānityatvenāpi ātmanaḥ avaktavyateti na syāt | atha nirvāṇe'pi ātmanaḥ astitvanāstitvenāvācyataiva iṣyate, evamapi kimasau vijñeyaḥ, atha na ? yadi vijñeyaḥ , na tarhi nirupādāno'sāvātmā nirvāṇe vijñeyatvāt saṁsāra iva | atha na vijñāyate, tatrāsau avijñeyasvarūpatvāt khapuṣpavannāstyeveti kuto'sya avācyatā? tadevaṁ nirvāṇamapi nāsti | tadabhāvānnāsti saṁsāra iti | ata evoktaṁ bhagavatyāmaṣṭasāhasrikāyām -
nirvāṇamapyāyuṣman subhūte māyopamaṁ svapnopamam | buddhadharmā āyuṣman subhūte māyopamāḥ svapnopamā ityādi | saceta kulaputra nirvāṇādapyadhikataro'nyo dharmo'bhaviṣyat, tamapyahaṁ māyopamaṁ svapnopamamiti vadāmi ||
tathā āryasamādhirājabhaṭṭārake -
paramārthasatya supinena samaṁ
nirvāṇaṁ svapnasamotaratī |
mana evamotarati yena vidu
manasaṁvaraḥ kathitu śreṣṭhu ayam ||
tathā -
nirodhasatyaṁ supinaṁ yathaiva
svapnasvabhāvāmatha nirvṛtiṁ ca |
yeneha vācottari bodhisattvo
ayaṁ khu so vuccati vācasaṁvaraḥ ||
atrāha - yadyapi tvayā saṁsāranirvāṇe pratiṣiddhe, tathāpi bandhamokṣau vidyete | na cāvidyamānasya bhāvasvabhāvasya bandhamokṣau saṁbhavataḥ | tasmād bandhamokṣasadbhāvād vidyata eva bhāvānāṁ svabhāva iti | ucyate | syādbhāvānāṁ svabhāvaḥ, yadi bandhamokṣāveva syātām | na tu staḥ ityāha -
na badhyante na mucyante udayavyayadharmiṇaḥ |
saṁskārāḥ pūrvavatsattvo badhyate na na mucyate ||5||
iha ya ime rāgādayaḥ kleśāḥ baddhānāmasvatantrīkaraṇe bandhanamiti vyapadiśyate, yaiśca baddhāḥ pṛthagjanāḥ traidhātukaṁ nātikramantīti vyavasthāpyate, tadetadrāgādikaṁ bandhanatvena parikalpyamānamudaya vyayadharmiṇāṁ tāvat kṣaṇikānāṁ saṁskārāṇāmutpādānantaradhvaṁsināṁ naṣṭānāmasattvānna saṁbhavati | rāgādibandhanavicchedalakṣaṇo'pi mokṣaḥ anityānāṁ saṁskārāṇāmavidyamānatvānnaiva saṁbhavati | pūrvavat pūrvoktavidhinetyarthaḥ | yathā ca pūrvoktavidhinā saṁskārāṇāṁ bandhamokṣau na saṁbhavataḥ, evaṁ pūrvavadeva sattvo'pi na badhyate nāpi mucyate, ityevaṁ bandhamokṣāvapi na staḥ ||5||
atrāha - yadyapi saṁskārāṇāṁ sattvasya vā bandho nāsti, tathāpi rāgādikamupādānākhyaṁ bandhanabhūtamasti, tatsadbhāvādbandho'pi bhaviṣyatīti | ucyate | syādupādānam, bandhanaṁ yadi kaṁcitpadārthaṁ badhnīyāt, na tu badhnāti | yathā ca na badhnāti, tathā pratipādayannāha -
bandhanaṁ cedupādānaṁ sopādāno na badhyate |
badhyate nānupādānaḥ kimavastho'tha badhyate ||6||
tatra vidyamānopādānaḥ sopādānaḥ, sa tāvadbhāvo na badhyate | yo hi sopādānaḥ, sa baddha eva | tasya punarapi bandhanayogaḥ kiṁ kuryāt? yaścāpi anupādānaḥ bandhanarahitaḥ, asāvapi bandhanarahitatvāt tathāgatavanna badhyate | anupādānaḥ bandhanarahitaḥ badhyata iti parasparaviruddhatvāccāyuktametat | yaścaivaṁ nirūpyamāṇaḥ sopādāno nirupādāno vā na badhyate, sa idānīṁ kimavastho badhyatām? nāstyevāsau kācidaparā asyāvasthā, yasyāṁ badhyetetyabhiprāyaḥ | yadā caivaṁ nirūpyamāṇaṁ bandhanaṁ na kaṁcidapi badhnāti, tadā kaṁcidapyabadhnata upādānasya rāgādeḥ kuto bandhanatvamiti | tasmād bandhanamapi nāsti ||6||
api ca |
badhnīyādbandhanaṁ kāmaṁ bandhyātpūrvaṁ bhavedyadi |
na cāsti tat
iha bandhyavyatirekeṇa bandhanaṁ nigaḍādikaṁ pūrvasiddhaṁ sat bandhyaṁ devadattaṁ badhnātīti dṛṣṭam | evaṁ yadi bandhyebhyaḥ saṁskārebhyaḥ pudgalādvā bandhyātpūrvaṁ rāgādikaṁ bandhanaṁ siddhaṁ syāt, tena pūrvasiddhena bandhanaṁ syāt saṁskārāṇāṁ pudgalasya vā | taccaitanna saṁbhavati nirāśrayasya rāgādikasya asiddhatvāt | pūrvasiddhasya ca bandhanasya paścād bandhyena saha saṁbandhasya niṣprayojanatvāt |
bandhyasya ca bandhanātpṛthaksiddhasya pūvabandhanāpekṣāniṣprayojanatvācca nāsti bandhyādbandhanasya pūrvasiddhiḥ | tasmānnaiva bandhanaṁ kaṁcidapi badhnāti | na ca kaṁcidapyabadhnato bandhanatvaṁ yuktamiti nāsti bandhanam| bandhanābhāvācca bandhyo'pi nāstīti siddham | yatpunaratra śeṣaṁ dūṣaṇaṁ tat -
śeṣamuktaṁ gamyamānagatāgataiḥ ||7||
iti veditavyam | ślokapāṭhaparivartanena -
baddho na badhyate tāvadabaddho naiva badhyate |
baddhābaddhavinirmukto badhyamāno na badhyate ||
ityādinā yojyam ||7||
atrāha - yadyapi bhavatā bandhanaṁ pratiṣiddham, tathāpi saṁsāracārakāgārāvabaddhānāmatrāṇānāṁ sattvānāṁ mahākāruṇikaistathāgataiḥ śīlasamādhiprajñātmakarakandhatrayopadeśo yadarthamuktaḥ, sa tāvanmokṣo'sti | na ca abaddhasya puṁso mokṣaḥ | tasmād bandho'pyastīti | ucyate | syādbandha yadi mokṣa eva syāt | ihāyaṁ mokṣaḥ parikalpyamānaḥ baddhasya vā parikalpyeta abaddhasya vā? kicātaḥ? ubhayathā ca na yujyata ityāha -
baddho na mucyate tāvadabaddho naiva mucyate |
syātāṁ baddhe mucyamāne yugapadbandhamokṣaṇe ||8||
tatra baddhasya mokṣo na saṁbhavati baddhatvāt | atha baddhasya paścādupāyena mokṣa iti kṛtvā baddha eva mucyate iti syāt, na tarhi baddho mucyata iti vaktavyam, kiṁ tarhi mokṣyata iti | vartamānasāmīpyādeva mucyata iti cet, yadi kadācidapi mokṣaḥ saṁbhavet, tadā samīpe syāt yadā tu kasyāṁcidapyavasthāyāṁ mokṣe iṣyamāṇe baddhasya mokṣāsaṁbhavena mokṣābhāvaḥ pratipipādayiṣita tadā kuto vartamānasamīpatā? evaṁ tāvad baddho na mucyate iti sthitam ||
idānīmabaddho'pi na mucyate | sa hi mukta eva | tasya punarapi mokṣaḥ kiṁ kuryāt | muktānāṁ cārhatāṁ punarapi mokṣāpekṣatvād baddhataiva syāt, tataścārhato'pi bandhaḥ syāt ||
atha syāt - abaddhasya mokṣāsaṁbhavād baddha eva mucyate iti, evaṁ sati baddhe mucyamāne parikalpyamāne baddhatvānmucyamānatvācca yaugapadyena bandhamokṣaṇe syātām | na ca parasparaviruddha tvādālokāndhakāravadekasmin kāle bandhamokṣaṇe upapadyete | yataścaivaṁ baddhābaddhayormokṣāsaṁbhava, tasmānmokṣo'pi nāsti, tadabhāvācca bandhanamapi nāstīti siddham ||
atrāha - yadi bhavataiva saṁsāranirvāṇe niṣiddhe, bandhamokṣau ca pratiṣiddhau, ya eṣa saṁsāra vinirmumukṣūṇāmavidyāsāndrāndhakāravividhakudarśanakaṭhinātidīrghalatāsaṁchāditasatpathaṁ jātyādivividhā paryantavyasanāniṣṭataravipulavipākaphaladānuśayaviṣavṛkṣasaṁkulaṁ viṁśatiśikharasamunnatatarātipṛthusatkāya dṛṣṭimahāśailapariveṣṭitasarvadiṅmukhaṁ viṣayasukhāśātipicchilavipulamahātaṭavivaravāhitṛṣṇānadīmahāparikhaṁ saṁsāramahāṭavīkāntāraṁ nistitīrṣūṇāṁ paramāśvāsakaraḥ kuśalo mahādharmacchandaḥ, kadā nu khalvahamanupādāno nirvāsyāmi, kadā nu me nirvāṇaṁ bhaviṣyatīti, nanu sa vyarthaka eva saṁjāyate, yaścāpyevamutpāditakuśalāmalavipuladharmacchandānāṁ kalyāṇamitrasaṁsevādānaśīlaśrutacintābhāvanādikramo nirvāṇaprāptaye, nanu tamyāpi vaiyarthyaṁ syāditi ucyate | yo hyevaṁ niḥsvabhāveṣu sarvabhāveṣu pratibimbamarīcikājalālātacakrasvapnamāyendrajālasadṛśeṣu ātmātmīyasvabhāvarahiteṣu viparyāsamātrānugamāt tāmeva satkāyadṛṣṭim ahaṁ mametyahaṁkāramamakārasamudācāraparigraheṇotpādya manyate -
nirvāsyāmyanupādāno nirvāṇaṁ me bhaviṣyati |
iti yeṣāṁ grahasteṣāmupādānamahāgrahaḥ ||9||
ahamanupādānaḥ sarvopādānarahito nirvāsyāmi, mama caivaṁ pratipannasya nirvāṇaṁ bhaviṣyatīti, evaṁ yeṣāṁ mumukṣūṇāṁ grāho bhavati, nanu tadeva ahaṁkāramamakārākhyaṁ satkāyadṛṣṭayupādānameṣāṁ mahāgraho bhavati, na caivaṁvidhamahāgrahābhiniviṣṭānāṁ śāntiḥ saṁbhāvyate | niravaśeṣagrahaprahāṇenaiva mokṣāvāptaye yāvadahaṁmameti grāhābhiniveśaḥ, yāvacca nirvāṇaṁ nāma astīti grāhābhiniveśaḥ, yāvacca upādāna tyāgābhiniveśaḥ, tāvanniyatameva anupāyena nirvāṇaṁ prārthayatāṁ sarva evārambhā vyarthā bhavanti | tasmānmumukṣuṇā sarvametat parityājyam | yathoktaṁ bhagavatā āryadhyāyitamuṣṭisūtre -
atha khalu bhagavān mañjuśriyaṁ kumārabhūtametadavocat - caturṇāmāryasatyānāṁ yathābhūtārthādarśanāccaturbhirviparyāsairviparyastacittāḥ satvāḥ evamimamabhūtaṁ saṁsāraṁ nātikrāmanti | evamukte mañjuśrīḥ kumārabhūto bhagavantametadavocat - deśayatu bhagavān kasyopalambhataḥ sattvāḥ saṁsāraṁ nātikrāmanti | bhagavānāha - ātmātmīyopalambhānmañjuśrīḥ sattvāḥ saṁsāraṁ nātikrāmanti | tat kasya hetoḥ? yo hi mañjuśrīrātmānaṁ paraṁ ca samanupaśyati, tasya karmābhisaṁskārā bhavanti | bālo mañjuśrīraśrutavān pṛthagjanaḥ atyantāparinirvṛtān sarvadharmānaprajānānaḥ ātmānaṁ paraṁ ca upalabhate | upalabhya abhiniviśate | abhiniviṣṭaḥ san rajyate duṣyate muhyate | sa rakto duṣṭo mūḍhaḥ san trividhaṁ karma abhisaṁskaroti kāyena vācā manasā | saḥ asatsamāropeṇa vikalpayati - ahaṁ raktaḥ, ahaṁ dviṣṭaḥ, ahaṁ mūḍhaḥ iti | tasya tathāgataśāsane pravrajitasya evaṁ bhavati - ahaṁ śīlavān, ahaṁ brahmacārīti | ahaṁ saṁsāraṁ samatikramiṣyāmi | ahaṁ nirvāṇamanuprāpsyāmi | ahaṁ duḥkhebhyo mokṣyāmi | sa vikalpayati -ime kuśalā dharmāḥ, ime 'kuśalā dharmāḥ, ime dharmāḥ prahātavyāḥ, ime dharmāḥ sākṣātkartavyāḥ , duḥkhaṁ parijñātavyam, samudayaḥ prahātavyaḥ, nirodhaḥ sākṣātkartavyaḥ, mārgo bhāvayitavyaḥ | sa vikalpayati - anityāḥ sarvasaṁskārāḥ, ādīptāḥ sarvasaṁskārāḥ, yannvahaṁ sarvasaṁskārebhyaḥ palāyeyam | tasya evamavekṣamāṇasya utpadyate nirvitsahagato manasikāraḥ animittapurogataḥ | tasyaivaṁ bhavati - eṣā sā duḥkhaparijñā
yeyameṣāṁ dharmāṇāṁ parijñā | tasyaivaṁ bhavati - yannvahaṁ samudayaṁ prajaheyam | sa ebhyo dharmebhya ārtīyate jehrīyate vitarati vijugupsate uttrasyati saṁtrasyati saṁtrāsamāpadyate | tasyaivaṁ bhavati - iyameṣāṁ dharmāṇāṁ sākṣātkriyā | idaṁ samudayaprahāṇaṁ yadidamebhyo dharmebhyo'rtīyanā vijugupsanā | tasyaiva bhavati - nirodhaḥ sākṣātkartavyaḥ | samudayaṁ kalpayitvā nirodhe saṁjānāti | tasyaivaṁ bhavati - eṣā sā nirodhasākṣātkriyā | tasyaivaṁ bhavati - yannūnamahaṁ mārgaṁ bhāvayeyam | sa eko rahogataḥ tān dharmān manasi kurvan śamathaṁ pratilabhate | tasya tena nirvitsahagatena manasikāreṇa śamatha utpadyate | tasya sarvadharmeṣu cittaṁ pratilīyate prativahati pratyudāvartate, tebhyaścārtīyate jehrīyate, anabhinandanācittamutpadyate | tasyaivaṁ bhavati - mukto'smi sarvaduḥkhebhyaḥ | na mama bhūya uttariṁ kiṁcitkaraṇīyam | arhannasmi | ityātmānaṁ saṁjānāti | samaraṇakālasamaye utpattimātmanaḥ samanupaśyati | tasya kāṅkṣā ca vicikitsā ca bhavati buddhabodhau | sa vicikitsāpatitaḥ kālagato mahānirayeṣu prapatati | tatkasya hetoḥ? yathāpīdamanutpannān sarvadharmān vikalpayitvā tathāgate vicikitsāṁ vimatiṁ cotpādayati ||
atha khalu mañjuśrīḥ kumārabhūto bhagavantametadavocat - kathaṁ punarbhagavaṁścatvāri āryasatyāni draṣṭavyāni? bhagavānāha - yena mañjuśrīranutpannāḥ sarvasaṁskārā dṛṣṭāḥ, tena duḥkhaṁ parijñātam | yena asamutthitāḥ sarvadharmā dṛṣṭāḥ, tasya samudayaḥ prahīṇaḥ | yena atyantaparinirvṛtāḥ sarvadharmā dṛṣṭāḥ, tena nirodhaḥ sākṣātkṛtaḥ | yena atyantaśūnyāḥ sarvadharmā dṛṣṭāḥ, tena mārgo bhāvitaḥ | yena mañjuśrīrevaṁ catvāri āryasatyāni dṛṣṭāni, sa na kalpayati na vikalpayati - ime kuśalā dharmāḥ, ime'kuśalā dharmāḥ | ime dharmāḥ prahātavyāḥ, ime dharmāḥ sākṣātkartavyāḥ | duḥkhaṁ parijñātavyam | samudayaḥ prahātavyaḥ, nirodhaḥ sākṣātkartavyaḥ, mārgo bhāvayitavya iti | tatkasya heto? tathāhi sa taṁ dharmaṁ na samanupaśyati yaṁ parikalpayet | bālapṛthagjanāstu etān dharmān kalpayanto rajyanti ca dviṣanti ca muhyanti ca | sa na kaṁciddharmamāvyūhati nirvyūhati | tasya evamanāvyūhato'nirvyūhataḥ traidhātuke citta na sajjati, ajāta sarvatraidhātukaṁ samanupaśyati || iti vistaraḥ ||9||
ata eva asmādāgamāt paramārthasatya ucyate -
na nirvāṇasamāropo na saṁsārāpakarṣaṇam |
yatra kastatra saṁsāro nirvāṇaṁ kiṁ vikalpyate ||10||
yatra hi nāma paramārthasatye naivaṁ na nirvāṇasamāropaḥ na nirvāṇādhyāropaḥ saṁbhavati, anupalabhyamānatvāt, nāpi saṁsārāpakarṣaṇaṁ saṁsāraparikṣayo na saṁbhavati, kastatra saṁsāraḥ yo vikalpyate kṣayārtham, kiṁ vā tatra nirvāṇaṁ yatprāpyarthaṁ vikalpyate? athavā | yatra nirvāṇe kasyacit sattvasya saṁsārādapakarṣaṇamapanayanaṁ nirvāṇe ca samāropaṇaṁ prayatnavatāpi na śakyate kartuṁ saṁsāranirvāṇayorapyanupalabhyamānatvāt, tatra kiṁ nirvāṇaṁ vikalpyate? naiva hi kiṁcidvikalpayituṁ yuktam | avikalpayataśca niyataṁ yathoditasaṁsārāṭavīkāntārātikramo nirvāṇapuraprāptiśca bhaviṣyatīti | ata evoktamāryamāradamanasūtre -
atha mañjuśrīḥ kumārabhūtaḥ tasyāṁ velāyāṁ tathārūpaṁ samanvāhāraṁ samanvāharati sma, yanmāraḥ pāpīyānindrakīlabandhanabaddho dharaṇītalaprapatitaḥ utkrośati sma- gāḍhabandhanabaddho'smi | mañjuśrīrāha - asti pāpīyannetasmādbandhanādgāḍhataraṁ bandhanaṁ yena tvaṁ nityabaddho na punarbadhyase? tatpunaḥ katamat? yadidamasmimānaviparyāsabandhanaṁ tṛṣṇādṛṣṭibandhanam, idaṁ pāpīyan bandhanam | ato bandhanād gāḍhataraṁ bandhanaṁ na saṁvidyate | tena tvaṁ nityabaddho na punarbadhyase | peyālam | āha - kiṁ tvaṁ pāpīyannāttamanā bhūyāḥ yadi mucyethāḥ | āha - āttamanā bhaveyam, paramāttamanā bhaveyam ||
atha khalu suyāmo devaputro mañjuśriyaṁ kumārabhūtametadavocat - utsṛja mañjuśrīrmāraṁ pāpīyāṁsam | gacchatu svabhavanam | atha khalu mañjuśrīḥ kumārabhūto māraṁ pāpīyāṁsametadavocat - kenāsi pāpīyan baddho yadātmānamutsṛjasi? āha - na jāne mañjuśrīḥ - kenāsmi baddhaḥ iti | āha - yathā tvaṁ pāpīyan abaddho baddhasaṁjñī, evameva sarvabālapṛthagjanā anitye nityasaṁjñinaḥ, duḥkhe'duḥkha saṁjñinaḥ, aśubhe śubhasaṁjñinaḥ, anātmani ātmasaṁjñinaḥ, arūpe rūpasaṁjñinaḥ, avedanāyāṁ vedanāsaṁjñinaḥ, asaṁjñāyāṁ saṁjñāsaṁjñinaḥ, asaṁskāre saṁskārasaṁjñinaḥ, avijñāne vijñānasaṁjñinaḥ | api tu khalu punaḥ pāpīyan, yastvaṁ mokṣyase, kuto mokṣyase? āha - nāhaṁ jāne kutaścinmokṣye | āha -evameva pāpīyan ye'pi mokṣyante, nate kutaścidvimokṣyante, anyatra yā asau asadbhūtasaṁjñā | tāṁ parijānanti, tāṁ parijñāya vimuktā ityucyante ||iti ||
ata eva āgamād asadviparyāsakalpanāmātralatābandhanavicchedo vimokṣo nirvāṇamityucyate svapnopalabdhadahanajvālānirvāpaṇavat tadanilasalilairiti ||10||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
bandhamokṣaparīkṣā nāma ṣoḍaśamaṁ prakaraṇam ||
karmaphalaparīkṣā saptadaśamaṁ prakaraṇam |
atrāha - vidyata eva saṁsāraḥ, karmaphalasaṁbandhāśrayatvāt | yadi iha saṁtānāvicchedakrameṇa janmamaraṇaparaṁparayā hetuphalabhāvapravṛttyā saṁskārāṇāmātmano vā saṁsaraṇaṁ syāt, syāttadānīṁ karma phalasaṁbandhaḥ | yathāvarṇite saṁsārābhāve tu utpattyanantaravināśitvāccittasya karmākṣepakāle ca vipākasyāsadbhāvāt karmaphalasaṁbandhābhāva eva syāt | saṁsārasadbhāve tu sati iha kṛtasya karmaṇe janmāntare'pi vipākaphalasaṁbandhāt karmaṇāṁ phalasaṁbandho na virodhito bhavati | tasmādvidyata eva saṁsāraḥ karmaphalasaṁbandhāśrayatvāditi | kāni punastāni karmāṇi kiṁ vā tatphalamiti tatprabheda vivakṣayedamucyate -
ātmasaṁyamakaṁ cetaḥ parānugrāhakaṁ ca yat |
maitraṁ sa dharmastadbījaṁ phalasya pretya ceha ca ||1||
tatra āhitaḥ utpāditaḥ ahaṁmāno'sminnityātmā | skandhānupādāya prajñapyamānaḥ pudgalaātmetyucyate | cinoti upacinoti śubhamaśubhaṁ karma vipākadānasāmarthye niyamayatīti cetaḥ | cittaṁ manaḥ vijñānamiti tasyaiva paryāyāḥ | ātmānaṁ saṁyamayati viṣayeṣvasvatantrayati rāgādikleśavaśena pravṛttiṁ nivārayatītyātmasaṁyamakam | tadetadātmasaṁyamakaṁ kuśalaṁ cetaḥ prāṇātipātādiṣu pravṛtti vidhārakaṁ durgatigamanāddhārayatīti dharma ityucyate ||
dharmaśabdo'yaṁ pravacane tridhā vyavasthāpitaḥ | svalakṣaṇadhāraṇārthena kugatigamanavidhāraṇārthena pāñcagatikasaṁsāravidhāraṇārthena | tatra svalakṣaṇadhāraṇārthena sarve sāsravā anāsravāśca dharmā ityucyante | kugatigamanavidhāraṇārthena daśakuśalādayo dharmā ityucyante |
dharmacārī sukhaṁ śete asmiṁlloke paratra ca ||
pāñcagatikasaṁsāragamanavidhāraṇārthena nirvāṇe dharma ityucyate, dharmaṁ śaraṇaṁ gacchatītyatra| iha tu kugatigamanavidhāraṇārthenaiva dharmaśabdo'bhipretaḥ ||
kiṁ punarātmasaṁyamakamevaikaṁ cetaḥ dharma iti ? netyāha | kiṁ tarhi parānugrāhakaṁ ca maitraṁ ca yaccetaḥ, asāvapi dharmaḥ | maitramityatra caśabdo luptanirdiṣṭo veditavyaḥ | tatra paramanugṛhṇātīti parānugrāhakaṁ cetaḥ, catuḥsaṁgrahavastupravṛttaṁ bhayaparitrāṇapravṛttaṁ ca yaccetaḥ, asāvapi dharmaḥ | mitre bhavamaviruddhaṁ sattveṣu yaccetaḥ, tanmaitraṁ cetaḥ | maitraṁ yaccetaḥ , tanmaitracetaḥ, maitramevaṁ vā | yaccaitat trividhaṁ ceto nirdiṣṭam, sa dharma ityucyate| viparyayādadharmo yojyaḥ ||
yaccaitannirdiṣṭaprabhedaṁ cetaḥ, tadbījaṁ phalasya | asādhāraṇaṁ phalābhinirvṛttau yatkāraṇam, tadeva bījamityucyate | tadyathā śālyaṅkurasya śālibījam | yattu sādhāraṇaṁ kṣityādi na tadbījaṁ kāraṇametat | yathaitadevam, ihāpi iṣṭasya vipākasyābhinirvṛttau trividhaṁ ceto bhavati bījam | puruṣakārādayastu kāraṇameva ||
kasmin punaḥ kāle bījasya phalaniṣpattirityāha - pretya ceha ca | pretyeti adṛṣṭe janmani, iheti dṛṣṭe janmanītyarthaḥ | etacca āgamādvistareṇa boddhavyam ||1||
evaṁ tāvat cittātmakamevaikaṁ dharmaṁ vyavasthāpya punarapi dvividhaṁ bhagavatā -
cetanā cetayitvā ca karmoktaṁ paramarṣiṇā |
paramārthadarśanādṛṣiḥ | paramaścāsau ṛṣiśceti paramarṣiḥ sarvākāratayā paramārthagamanāt śrāvakapratyekabuddhabhyo'pi utkṛṣṭatvāt paramarṣiḥ saṁbuddho bhagavān | tena paramarṣiṇā cetanā karma, cetayitvā ca karmetyuktaṁ sūtre ||
yaccaitad dvividhaṁ karmoktam -
tasyānekavidho bhedaḥ karmaṇaḥ parikīrtitaḥ ||2||
kathaṁ kṛtvā?
tatra yaccetanetyuktaṁ karma tanmānasaṁ smṛtam |
cetayitvā ca yattūktaṁ tattu kāyikavācikam ||3||
manasi bhavaṁ mānasam | manodvāreṇaiva niṣṭhāgamanāt kāyavākpravṛttinirapekṣatvācca manovijñāna saṁprayuktaiva cetanā mānasaṁ karmetyucyate | tatraśabdo nirdhāraṇe | yattu dvitīyaṁ cetayitvā ca karmetyuktam, tatpunaḥ kāyikaṁ vācikaṁ ca veditavyam | evaṁ ca evaṁ ca kāyavāgbhyāṁ pravartiṣye ityevaṁ cetasā saṁcintya yat kriyate, taccetayitvā karmetyucyate | tatpunardvividham, kāyikaṁ vācikaṁ ca | kāyavāco rbhavatvāt taddvāreṇa ca niṣṭhāgamanāt | evaṁ ca trividham - kāyikaṁ vācikaṁ mānasaṁ ca ||3||
etadapi trividhaṁ karma punarbhidyamānaṁ saptavidhaṁ saṁjāyate, ityevaṁ tasya karmaṇo bhagavatā bahuprakāro bhedo'nuvarṇitaḥ | kathaṁ kṛtvā ?
vāgviṣpando'viratayo yāścāvijñaptisaṁjñitāḥ |
avijñaptaya evānyāḥ smṛtā viratayastathā ||4||
paribhogānvayaṁ puṇyamapuṇyaṁ ca tathāvidham |
cetanā ceti saptaite dharmāḥ karmāñjanāḥ smṛtāḥ ||5||
tatra vyaktavarṇoccāraṇaṁ vāk | viṣpandaḥ śarīraṁceṣṭā | tatra kuśalākuśalā vā vāk sarvaiva viratyaviratilakṣaṇā vijñaptisamutthāpikā sāmānyena vāgiti gṛhyate | evaṁ kuśalo'kuśalo vā viratyaviratilakṣaṇo vijñaptisamutthāpako viṣpandaḥ sāmānyena gṛhyate || yathā caitadvijñapterdvidhā bhedaḥ, evamavijñapterapi | aviratilakṣaṇā avijñaptayaḥ viratilakṣaṇāśceti kṛtvā | tatra aviratilakṣaṇā avijñaptayaḥ tadyathā adyaprabhṛti mayā prāṇinaṁ hatvā cauryaṁ kṛtvā jīvikā parikalpayitavyeti pāpakarmābhyupagamātprabhṛti tadakāriṇo'pi akuśalakarmābhyupagamahetukāḥ satatasamitamavijñaptayaḥ samupajāyante | kaivartādīnāṁca jālādiparikarmakālātprabhṛti tadakāriṇāmapi yā avijñaptaya upajāyante, tā etā aviratilakṣaṇā avijñaptaya ityucyante | yathā caitāstathā anyāḥ viratilakṣaṇāḥ kuśalasvabhāvā avijñaptayaḥ | tadyathā - adyaprabhṛti prāṇātipātādibhyaḥ prativiramāmīti kāyavāgvijñaptiparisamāptikāla kṣaṇātprabhṛti taduttarakālaṁ pramattādyavasthasyāpi yāḥ kuśalopacayasvabhāvā avijñaptaya upajāyante, tā etā viratilakṣaṇā avijñaptaya ityucyante | etā rūpakriyāsvabhāvā api satyo vijñaptivat parānna vijñāpayantītyavijñaptayaḥ ||
tathā paribhogānvayaṁ puṇyam, kuśalamityarthaḥ | paribhogena anvayaḥ asyeti paribhogānvayam | paribhogaḥ parityaktasya vastunaḥ saṁghādibhirupabhogaḥ | anvayaḥ anugamaḥ | dāyakasaṁtānajaḥ kuśalopacaya ityarthaḥ ||
apuṇyaṁ ca tathāvidham, paribhogānvayamityarthaḥ | tadyathā devakulādipratiṣṭhāpanam , yatra sattvā hanyante | yathā yathā hi tatkīrtau prāṇino hanyante, tathā tathā taddevakulādyupabhogāt tatkartṛṇāṁ saṁtāne paribhogānvayamapuṇyamapi jāyate , ityevamapuṇyaṁ ca tathāvidhaṁ bhavati ||
cittābhisaṁskāramanaskarmalakṣaṇā cetanā ceti ||
saṁkṣepeṇa etatsaptavidhaṁ karma bhavati - kuśalākuśalā vāk, kuśalākuśalo viṣpandaḥ, kuśalamavijñaptilakṣaṇam, akuśalamavijñaptilakṣaṇam, paribhogānvayaṁ puṇyam, paribhogānvayamapuṇyam, cetanā ceti ||
ete ca sapta dharmāḥ karmāñjanāḥ karmatvenābhivyaktāḥ karmalakṣaṇāḥ smṛtāḥ ||5||
atraike paricodayanti - yadetat karma bahuvidhamuktam, tat kimā vipākakālādavatiṣṭhate, atha na tiṣṭhati utpattyanantaravināśitvāt? yadi tāvat -
tiṣṭhatyā pākakālāccetkarma tannityatāmiyāt |
niruddhaṁ cenniruddhaṁ satkiṁ phalaṁ janayiṣyati ||6||
yadi utpannaṁ sat karma āvipākakālaṁ svarūpeṇāvatiṣṭhate iti parikalpyate, tad iyantaṁ kālamasya nityatā āpadyate vināśarahitatvāt | paścādvināśasadbhāvānna nityatvamiti cet, naitadevam, pūrvaṁ vināśarahitasya ākāśādivat paścādapi vināśena saṁbandhābhāvāt | vināśarahitasya ca asaṁskṛtatvaprasaṅgāt, asaṁskṛtānāṁ ca vipākādarśanāt, avipākatvena sadaivāvasthānāt nityatābhyupagama eva karmaṇāmupapadyate | ityevaṁ tāvannityatve doṣaḥ | atha utpādānantaravināśitvameva karmaṇāmabhyupetam, nanu evaṁ sati -
niruddhaṁ cenniruddhaṁ sat kiṁ phalaṁ janayiṣyati |
abhāvībhūtaṁ sat karma avidyamānasvabhāvatvānnaiva phalaṁ janayiṣyatītyabhiprāyaḥ ||6||
tatraike nikāyāntarīyāḥ parihāraṁ varṇayanti - utpattyanantaravināśitvātsaṁskārāṇām, anityatvadoṣastāvadasmākaṁ nopapadyate | yaccāpyuktam -
niruddhaṁ cenniruddhaṁ sat kiṁ phalaṁ janayiṣyati |
iti, atrāpi parihāraṁ brūmaḥ -
yo'ṅkuraprabhṛtirbījātsaṁtāno'bhipravartate |
tataḥ phalamṛte bījātsa ca nābhipravartate ||7||
iha bījaṁ kṣaṇikamapi sat svajātīyabhāviphalaviśeṣaniṣpattisāmarthyaviśeṣayuktasyaiva saṁtānasya aṅkurakāṇḍanālapatrādyabhidhānasya hetubhāvamapyupagamya nirudhyate | yaścāyamaṅkuraprabhṛtirbījātsaṁtānaḥ pravartate, tasmāt krameṇa sahakārikāraṇavaikalye sati svalpādapi hetorvipulaphalapracaya upajāyate | ṛte bījāt vinā bījāt sa ca aṅkurādisaṁtānaḥ nābhipravartate | tadevaṁ tadbhāve bhāvitvena tadabhāve ca abhāvitvena bījahetukatvamaṅkurādisaṁtānasya phalasyopadarśitaṁ bhavati ||7||
tadevam -
bījācca yasmātsaṁtānaḥ saṁtānācca phalodbhavaḥ |
bījapūrvaṁ phalaṁ tasmānnocchinnaṁ nāpi śāśvatam ||8||
yadi iha bījamaprasūya aṅkurādisaṁtānaṁ jvālāṅgārādivirodhipratyayasāṁnidhyānnirudhyeta, tadā tatra kāryasaṁtānapravṛttyadarśanāt syāducchedadarśanam | yadi ca bījaṁ na nirudhyeta, aṅkurādisaṁtānaśca pravarteta, tadā bījasyānirodhābhyupagamācchāśvatadarśanaṁ syāt, na caitadevam, ityato nāsti bījasya śāśvatocchedadarśanaprasaṅgaḥ ||8||
yathā ca bīje ayaṁ kramo'nuvarṇitaḥ, evam -
yastasmāccittasaṁtānaścetaso'bhipravartate |
tataḥ phalamṛte cittātsa ca nābhipravartate ||9||
tasmāt kuśalākuśalacetanāviśeṣasaṁprayuktāccittād yaḥ cittasaṁtānastaddhetukaḥ pravartate, tasmāt kuśalākuśalacetanāparibhāvitāccittasaṁtānāt sahakārikāraṇasaṁnidhānāvaikalye sati iṣṭamaniṣṭaṁ phalamupajāyate sugatidurgatiṣu | ṛte tu taccitāt cittamantareṇa sa ca nābhipravartate ||9||
tadevam -
cittācca yasmātsaṁtānaḥ saṁtānācca phalodbhavaḥ |
karmapūrvaṁ phalaṁ tasmānnocchinnaṁ nāpi śāśvatam ||10||
yadi arhaccaramacittamiva taddhetuphalapāraṁparyāvicchinnakramavartino bhāvinaścittasaṁtānasya hetubhāvamanupagamya kuśalaṁ cittaṁ nirudhyeta, tadā ucchinnaṁ tatkarma syāt | athāpi anāgata saṁtānasya hetubhāvamupagamya svarūpādapracyutaṁ syāt, syāttadānīṁ karma śāśvatam | na caitadevamiti | tasmāt kṣaṇikakarmābhyupagame'pi nāsti ucchedaśāśvatadarśanadvayaprasaṅga iti ||10||
tadatra yathoditakarmaprabhedavyākhyāne daśa kuśalāḥ karmapathā vyākhyātāḥ | te ca -
dharmasya sādhanopāyāḥ śuklāḥ karmapathā daśa |
phalaṁ kāmaguṇāḥ pañca dharmasya pretya ceha ca ||11||
ta ete daśa kuśalāḥ karmapathā dharmasya sādhanopāyā niṣpattihetubhūtā ityarthaḥ ||
kaḥ punarasau kuśalakarmapathavyatirikto dharmo nāma, yasyaite sādhanopāyatvena vyavasthāpyante? ucyate | cittaviśeṣa eva kaścit dharmaśabdenoktaḥ ||
ātmasaṁyamakaṁ cetaḥ parānugrāhakaṁ ca yat |
maitraṁ sa dharmaḥ
ityanena | athavā | pariniṣṭhitarūpā ete daśa kuśalāḥ karmapathā dharmaśabdavācyā bhavanti, kriyamāṇarūpāstu kuśalakarmapathavācyā bhavanti | tadasya uktalakṣaṇasya ete daśa kuśalāḥ karmapathā niṣpattau hetutvena vyavasthāpyante | kathaṁ punaratra prakrānte karmavibhāge daśa kuśalāḥ karmapathā iti ? ucyate -
vāgviṣpando'viratayo yāścāvijñaptisaṁjñitāḥ |
ityādinā kāyikāsrayaḥ karmapathāḥ vācikāścatvāro vyākhyātāḥ| cetanā cetyanena abhidhyāvyāpāda samyagdṛṣṭayākhyāsrayo mānasā vyākhyātāḥ | ityevaṁ daśāpi kuśalāḥ karmapathā atra vyākhyātāḥ | te ca yathoditasya dharmasya niṣpattihetavo bhavanti | asya ca dharmasya rūpaśabdagandharasaspraṣṭavyalakṣaṇāḥ pañca kāmaguṇāḥ | pretya ca adṛṣṭe paraloke ityarthaḥ, iha ceti ihaloke ityarthaḥ, phalamupabhujyate iti ||11||
evaṁ tāvadaikanikāyikairākṣepaparihāre varṇite sati, tān prati apare doṣamudbhāvya anyākṣepaparihāraṁ varṇayantaḥ āhuḥ -
bahavaśca mahāntaśca doṣāḥ syurapi kalpanā |
yadyeṣā tena naivaiṣā kalpanātropapadyate ||12||
yadi bījāṅkurasādharmyeṇa cittasaṁtāne śāśvatocchedadarśanadvayadoṣaprasaṅgaparihāraḥ syāt, tadā bahavaśca doṣāḥ saṁkhyābahutvena mahāntaśca dṛṣṭādṛṣṭavirodhena parapakṣe prāpruvanti | kathaṁ kṛtvā? yadi hi bījasaṁtānadṛṣṭāntena śālibījāt śālyaṅkurādisaṁtāna eva pravartate, na vijātīyaḥ, śālyaṅkurādisaṁtānācca śāliphalameva upajāyate, na bilvaphalam, bhinnajātīyatvāt, evamihāpi kuśalacittāt kuśalacittasaṁtāna eva syāt, samānajātīyatvāt, na akuśalāvyākṛtacitta saṁtānaḥ, vijātīyatvāt | evamakuśalāvyākṛtacittādakuśalāvyākṛtacittasaṁtāna eva syānnānyaḥ, bhinnajātīyatvāt | kāmarūpārūpyāvacarānāsravacittebhyaḥ sadṛśānāmeva cittānāṁ kāmarūpārūpyāva carānāsravāṇāmutpādaḥ syāt, na bhinnajātīyānām | manuṣyacittānmanuṣyacittameva syānna devanārakatiryagādyanyacittam | tataśca yo devaḥ sa deva eva syāt, yo manuṣyaḥ sa manuṣya eva syādityādi | tataśca akuśalamapi kurvatāṁ devamanuṣyāṇāṁ gatiyonivarṇabuddhīndriyabalarūpabhogādi vaicitryaṁ na syādapāyapatanaṁ ca | iṣyate caitatsarvamiti | evaṁ bahavaśca mahāntaśca doṣā yasmādbīja saṁtānasādharmyakalpanāyāṁ prasajyante, tasmānnaiṣā kalpanā atropapadyate || 12||
imāṁ punaḥ pravakṣyāmi kalpanāṁ yātra yojyate |
buddhaiḥ pratyekabuddhaiśca śrāvakaiścānuvarṇitām ||13||
kā cāsau kalpanetyāha -
patraṁ yathāvipraṇāśastatharṇamiva karma ca |
caturvidho dhātutaḥ sa prakṛtyāvyākṛtaśca saḥ ||14||
iha kuśalaṁ karma kṛtaṁ sat utpādānantarameva nirudhyate, na ca tasminniruddhe phalābhāvaprasaṅgaḥ | yasmād yadaiva tatkarma utpadyate, tadā etasya karmaṇo'vipraṇāśo nāma viprayukto dharmaḥ kartuḥ saṁtāne samupajāyate ṛṇapatrasthānīyaḥ | tadevaṁ patraṁ yathā avipraṇāśaḥ tathā veditavyaḥ | yasya ca asau avipraṇāśākhyo dharma utpadyate, ṛṇamiva tatkarma veditavyam | yathā ca ṛṇapatrāvasthānāt prayukte'pi dhane dhanino na dhananāśo bhavati, saṁbadhyata eva sa kālāntareṇa pañcamena dhanaskandhena, tathā vinaṣṭe'pi karmaṇi avipraṇāśākhyadharmāntarāvasthānāt tannimittakena phalena abhisaṁbadhyata eva kartā | yathā ca ṛṇapatraṁ dāturdhanābhyāgamaṁ kṛtvā nirmuktaṁ sat punarapi vidyamānaṁ vā avidyamānaṁ vā na dhanābhyāgame samartham, evamavipraṇāśo'pi dattavipākaḥ san vidyamāno vā avidyamāno vā na śaknoti nirmuktapatravat kartuḥ punarapi vipākasaṁbandhaṁ kartum ||
yaścāyamavipraṇāśo'smābhiruktaḥ sūtrāntaroktaḥ, caturvidho dhātutaḥ sa kāmarūpārūpyāvacarānā sravabhedāt, prakṛtyā avyākṛtaśca saḥ | kuśalākuśalatvena avyākaraṇādavyākṛta evāvipraṇāśaḥ | yadi asau akuśalānāṁ karmaṇāmakuśalaḥ syāt, tadā kāmaṁ vītarāgāṇāṁ na syāt | yadi ca kuśalānām , kuśalaḥ syāt, samucchinnakuśalamūlānāṁ sa na syāt | tasmāt prakṛtyavyākṛta evāsau ||14||
kiṁ ca |
prahāṇato na praheyo bhāvanāheya eva vā |
sa cāyamavipraṇāśaḥ prahāṇato na praheyaḥ | pārthagjanikāni karmāṇi darśanamārgeṇaiva prahīyante mā bhūdāryaḥ pṛthagjanakarmasamanvāgata iti | avipraṇāśastu tatkarmaprahāṇe'pi darśanamārgeṇa na prahīyate, kiṁ tu bhāvanāmārgeṇa vā tasyā prahāṇaṁ bhavati | dhātusamatikramaṇapraheya eveti vāśabdo vikalpārthaḥ ||
yataścaivamavipraṇāśaḥ karmavināśe'pi na naśyati, karmaprahāṇe'pi na prahīyate,
tasmādavipraṇāśena jāyate karmaṇāṁ phalam || 15||
yadi punarapi asya avipraṇāśasya karmaṇaḥ prahāṇena prahāṇātprahāṇataḥ prahāṇaṁ syāt karmaṇaśca saṁkrameṇa karmaṇo vināśena karmāntarasaṁmukhībhāvena vināśaḥ syāt, ko doṣaḥ syāditi? ucyate -
prahāṇataḥ praheyaḥ syātkarmaṇaḥ saṁkrameṇa vā |
yadi doṣāḥ prasajyeraṁstatra karmavadhādayaḥ ||16||
yadi darśanamārgeṇa pārthagjanikakarmavadavipraṇāśaḥ prahīyeta, tadā karmaṇo vināśa eva syāt | karmavināśācca āryāṇāmiṣṭāniṣṭakarmaphalavipākaḥ pūrvakarmaphalahetuko na syāt | akṛtasyaiva karmaṇaḥ phalodayaḥ syāt | karmaphalābhāvadarśanācca mithyādarśanaṁ syāditi | evaṁ karmavadhādayo doṣāḥ prasajyante prahāṇataḥ praheyatvābhyupagame sati avipraṇāśasya | evaṁ karmaṇaḥ saṁkrame'pi yojyam ||16||
sarveṣāṁ viṣabhāgānāṁ sabhāgānāṁ ca karmaṇām |
pratisaṁdhau sadhātūnāmeka utpadyate tu saḥ ||17 ||
bhinnajātīyāni karmāṇi viṣabhāgāni | sadṛśāni sabhāgāni | teṣāṁ sarveṣāmeva sabhāgānāṁ ca viṣabhāgānāṁ ca karmaṇāṁ kāmarūpārūpyadhātupratisaṁdhiṣu sarvakarmāpamardanaḥ eka eva avipraṇāśa utpadyate | sa cāpi sadhātūnāṁ samānadhātukānāmeva utpadyate na viṣabhāgadhātukānām ||17||
karmaṇaḥ karmaṇo dṛṣṭe dharma utpadyate tu saḥ |
dviprakārasya sarvasya vipakke'pi ca tiṣṭhati ||18||
sa cāyamavipraṇāśākhyo dharmaḥ sarvasyaiva karmaṇaḥ cetanācetayitvāsvabhāvasya sāsravānāsravabhedena vā dviprakārabhinnasya dṛṣṭe dharme ihaiva janmani karmaṇaḥ karmaṇaḥ ekaiko'vipraṇāśa utpadyate | sa cāyamavipraṇāśo vipakke'pi vipāke nāvaśyaṁ nirudhyate, nirbhuktapatravacca vidyamāno'pi san na śaknoti punarapi vipaktum ||18||
phalavyatikramādvā sa maraṇādvā nirudhyate |
anāsravaṁ sāsravaṁ ca vibhāgaṁ tatra lakṣayet ||19||
tatra phalavyatikramānnirudhyate | yathoktam - bhāvanāheya eveti | maraṇānnirudhyate | yathoktam -
pratisaṁdhau sadhātūnāmeka utpadyate tu saḥ |iti |
sa cāyaṁ sāsravāṇāṁ sāsravaḥ, anāsravāṇāmanāsravaḥ ityevaṁ vibhāgaṁ lakṣayet ||19||
tadevam -
śūnyatā ca na cocchedaḥ saṁsāraśca na śāśvatam |
karmaṇo'vipraṇāśaśca dharmo buddhena deśitaḥ ||20||
yasmāt karma kṛtaṁ sat nirudhyate, na svabhāvenāvatiṣṭhate, tasmāt karmaṇaḥ svabhāvenāvasthānāt śūnyatā copapadyate | na caivaṁ karmaṇo'navasthānāducchedadarśanaprasaṅgaḥ, avipraṇāśaparigraheṇa karmavipākasadbhāvāt | vipākābhāve hi karmaṇaḥ ucchedadarśanaṁ syāt | avipraṇāśadharmasadbhāvāt bījasaṁtānasādharmyaparikalpanābhāvācca nānāgatijātiyonidhātubhedabhinnaśca pāñcagatikaḥ saṁsāro vicitraḥ siddho bhavati | na ca śāśvatavādaprasaṅgaḥ , karmaṇaḥ svarūpeṇāvasthānānabhyupagamāt | karmaṇāṁ ca avipraṇāśaḥ, avipraṇāśasadbhāvāt, iti | evaṁ niravaśeṣāvidyānidrāpagamādvibuddhena bhagavatā yasmādayaṁ dharmo deśitaḥ, tasmād yatpūrvaṁmuktaṁ pareṇa -
tiṣṭhatyā pākakālāccet karma tannityatāmiyāt |
niruddhaṁ cenniruddhaṁ sat kiṁ phalaṁ janayiṣyati || iti,
tadasmatpakṣe nopapadyate iti | tasmādasmābhirupavarṇitakalpanaiva nyāyyā iti ||20||
atrocyate- kimiha bhavanto gandharvanagaraprākārapatanātiśaṅkitayā atīvodvignāḥ tatparirakṣāpariśramāyāsamāpannāḥ, ye nāma yūyaṁ karmaṇyanupapadyamāne tatphalanimittaṁ vipravadadhvam? yadi hi karmaṇaḥ svarūpeṇaivotpādaḥ syāt, tasya āvipākamavasthānānnityatvaṁ syāt, vināśāducchedaḥ syāt | yadā tu karma naivotpadyate svabhāvaśūnyatvāt, tadā tasya kuto'vasthānaṁ vināśo vā, yata eṣā cintā syāt? atrāha -
karma notpadyate kasmāt
ācārya āha -
niḥsvabhāvaṁ yatastataḥ |
yasmānniḥsvabhāvaṁ karma tasmānnotpadyate | yadi khalvevaṁ niḥsvabhāvatvātkarma notpadyate, tat kathameva muktaṁ bhagavatā -
na praṇaśyanyi karmāṇi kalpakoṭiśatairapi |
sāmagrīṁ prāpya kālaṁ ca phalanti khalu dehinām ||iti ?
ucyate -
yasmācca tadanutpannaṁ na tasmādvipraṇaśyati ||21||
ityevaṁ bhagavato'bhiprāya iti | ato nāyamasmākaṁ bādhako vidhiriti |21||
avaśyaṁ caitadevaṁ vijñeyam- niḥsvabhāvaṁ karmeti | anyathā hi -
karma svabhāvataścetsyācchāśvataṁ syādasaṁśayam |
akṛtaṁ ca bhavetkarma kriyate na hi śāśvatam ||22||
yadi hi karma svabhāvataḥ syāt, muktasaṁśayaṁ tacchāśvataṁ syāt, svabhāvasyānyathābhāvābhāvāt | tataśca akṛtameva karma bhavet | kartuḥ svatantrasya kriyayā yadīpsitatamaṁ tatkarma | etacca na yujyate | kiṁ kāraṇam ? yasmāt kriyate na hi śāśvatam | śāśvataṁ hi nāma tad yadvidyamānasattākam | yacca vidyamānaṁ tasya karaṇānupapatteḥ tannaiva kāraṇamapekṣata iti ||22||
śubhāśubhe karmaṇi akṛta eva sakalasya lokasya vipāko yasmāt, tataśca -
akṛtābhyāgamabhayaṁ syātkarmākṛtakaṁ yadi |
abrahmacaryavāsaśca doṣastatra prasajyate ||23||
yadi hi akṛtaṁ karma bhavet, tadā akṛtābhyāgamabhayaṁ syāt | yenāpi hi prāṇātipātā, dikaṁ na kṛtam, tasyāpi akṛtamapi sat tat karma astyeveti tenāpyasya saṁbandhādakṛtābhyāgamabhayaṁ syāt | abrahmacaryavāsaśca tatra pakṣe prāpnoti | kiṁ kāraṇam? pariśuddhabrahmacaryavāsānna kasyacinnirvāṇena bhavitavyaṁ syāt ||23||
kiṁ cātaḥ?
vyavahārā virudhyante sarva eva na saṁśayaḥ |
puṇyapāpakṛtornaiva pravibhāgaśca yujyate ||24||
ye hi ete kṛṣivāṇijyagorakṣādayaḥ kriyārambhāḥ phalārthamārabhyante, teṣāṁ sarveṣāmakṛtānāmeva vidyamānatvāt prārambhavaiyarthyaṁ syāt | ghaṭaṁ kuru, paṭaṁ kuru, ityevamādayaśca sarva eva laukikavyavahārā virudhyante, ghaṭādīnāṁ sarveṣāmeva vidyamānatvāt | puṇyakṛdayam, pāpakṛdayam, iti ca pravibhāgo na prāpnoti, ubhayorapi puṇyapāpakṛtoḥ akṛtayorapi puṇyapāpayoḥ pratyekaṁ vidyamānatvāt || 24||
kiṁ ca -
tadvipakkavipākaṁ ca punareva vipakṣyati |
karma vyavasthitaṁ yasmāttasmātsvābhāvikaṁ yadi ||25||
vipakkavipākasyāpi karmaṇaḥ punarvipākadānamāpadyate svarūpādapracyutatvāt, avipakka vipākāvasthāyāmiva | tadevaṁ yadi karma svābhāvikamiti manyase, yasmāt tatkarma vyavasthitamasti tasmānniḥsaṁśayaṁ yathopavarṇitā doṣāḥ prāpnuvanti sasvabhāvatve | tasmānniḥsvabhāvaṁ karma, yataśca niḥsvabhāvaṁ karma, tasmācchāśvatocchedadarśanaprasaṅgo naivāsmākamevaṁ vyācakṣamāṇānāmāpadyate iti ||25||
atrāha - vidyata eva svabhāvataḥ karma, tatkāraṇasadbhāvāt | iha yannāsti, na tasya kāraṇamasti [kūrma] romakūpaprāvārasyeva | asti ca karmaṇaḥ kāraṇaṁ kleśāḥ | avidyāpratyayāḥ saṁskārāḥ, upādānapratyayo bhavaḥ, iti vacanāt | tasmādvidyata eva karma svabhāvataḥ iti | ucyate | ayuktameva | kiṁ kāraṇam? yasmāt -
karma kleśātmakaṁ cedaṁ te ca kleśā na tattvataḥ |
na cette tattvataḥ kleśāḥ karma syāttattvataḥ katham ||26||
ihedaṁ karma kleśātmakaṁ kleśahetukam | te ca kleśāstattvato na santi | vakṣyati hi-
śubhāśubhaviparyāsān saṁbhavanti pratītya ye |
te svabhāvānna vidyante tasmātkleśā na tattvataḥ ||iti |
tadevaṁ tāvat na tattvataḥ kleśāḥ, taddhetukaṁ karma tadānīṁ kutastattvato bhaviṣyati ? tasmānnāsti karma svabhāvataḥ ||26||
atrāha - vidyanta eva kleśā karmāṇi ca, tatkāryasadbhāvāt | iha hi kleśakarmaṇāṁ dehākhyaṁ kāryamupalabhyate | yasya ca kāryamupalabhyate tadasti, avidyamānasya khapuṣpādeḥ kāryādarśanāt iti | ucyate | syuḥ kleśāḥ karmāṇi ca, yadi tatkāryaṁ dehā vidyeran | na tu vidyante ityāha -
karma kleśāśca dehānāṁ pratyayāḥ samudāhṛtāḥ |
karma kleśāśca te śūnyā yadi deheṣu kā kathā ||27||
yathā karma kleśāśca śūnyāḥ, tathā pratipāditam | tataśca karma kleśā yadā na santi, tadā tatkāryāṇāṁ dehānāmasattve kā kathā bhaviṣyati? nāstitvaṁ teṣāṁ pūrvameva siddhaṁ yasmāt, tasmānnānna kaścidvaktavyaviśeṣo'stītyabhiprāyaḥ ||27||
atrāha - vidyata eva svabhāvataḥ karma , tatphalabhoktṛsadbhāvāt | yannāsti, na tasya phalopabhoktāsti, tadyathā gaganacūtaphalasyeti | asti ca karmaṇaḥ phalopabhoktā -
avidyānivṛto jantustṛṣṇāsaṁyojanaśca saḥ |
sa bhoktā sa ca na karturanyo na ca sa eva saḥ ||28||
tatra avidyā ajñānaṁ tamaḥ saṁmoha iti paryāyāḥ | avidyayā nivṛtaśchāditaḥ | pāñcagatika saṁsāre punaḥ punarjāyata iti jantuḥ | sattvaḥ pudgalaḥ prāṇīti tasyaiva paryāyāḥ | tṛṣṇā rāgaḥ saktirvisaktiśceti paryāyāḥ | saṁyojanaṁ bandhanam | tṛṣṇā saṁyojanamasyeti tṛṣṇāsaṁyojanaḥ tṛṣṇābandhana ityarthaḥ | yathoktaṁ sūtre - avidyānivṛtāḥ sattvāstṛṣṇāsaṁyojanāḥ iti | atha ca punaridaṁ pāpaṁ karma svayameva kṛtam, asya svayameva vipākaḥ pratyanubhavitavyaḥ iti vacanāt | sa ca bhoktā karmaphalasya | sa ca na karturanyaḥ, na ca sa eva saḥ | tattvānyatvāvācyatvāt | tasmāt phalopabhoktṛsadbhāvādastyeva karmeti ||28||
atrocyate - syātkarmaṇaḥ kartā karmaphalasya copabhoktā yadi karmaiva syāt | na tvasti | kathaṁ kṛtvā?
na pratyayasamutpannaṁ nāpratyayasamutthitam |
asti yasmādidaṁ karma tasmātkartāpi nāstyataḥ ||29||
karma cennāsti kartā ca kutaḥ syātkarmajaṁ phalam |
asatyatha phale bhoktā kuta eva bhaviṣyati ||30||
yadi karma nāma kiṁcitsyāt, tat pratyayasamutpannaṁ vā bhavet, apratyayasamutpannaṁ vā? yadi tāvat pratyayasamutpannamiṣyate, tanna yuktam, pratyayaparīkṣāyāmuktadoṣatvāt | atha apratyayajanitaṁ nirhetukam, tadapi - hetāvasati kāryaṁ ca kāraṇaṁ ca ityādinā karmakārakaparīkṣāyāṁ vistareṇa pratipāditam | yataścaivaṁ pratyayasamutpannaṁ vā apratyayasamutpannaṁ vā karmedaṁ na saṁbhavati, tasmādasya karmaṇaḥ kartāpi na saṁbhavati | yadā caivaṁ karma ca kartā ca nāsti, tadā nirhetukaṁ karmajaṁ phalaṁ kuto bhaviṣyatīti, asati ca phale kuta eva phalabhoktā bhaviṣyatīti, sarvametat svabhāvato'saṁvidyamānameveti vijñeyam ||
atrāha - yadi evaṁ naiḥsvābhāvyaṁ bhāvānāṁ vyavasthāpitaṁ bhavati, yattarhi etaduktaṁ bhagavatā -svayaṁ kṛtasya karmaṇaḥ svayameva vipākaḥ pratyanubhavitavyaḥ iti, tadetat sarvamamunā nyāyena apākṛtaṁ bhavati | karmaphalāpavādācca pradhānanāstiko bhavāniti | ucyate | na vayaṁ nāstikāḥ | astitvanāstitvadvayavādanirāsena tu vayaṁ nirvāṇapuragāminamadvayapathaṁ vidyotayāmaḥ | na ca karmakartṛphalādikaṁ nāstīti brūma, kiṁ tarhi niḥsvabhāvametaditi vyavasthāpayāmaḥ | atha manyase - niḥsvabhāvānāṁ bhāvānāṁ vyāpārakaraṇānupapatteḥ tadavastha eva doṣa iti, etadapi nāsti | sasvabhāvānāmeva vyāpārādarśanāt | niḥsvabhāvānāmeva vyāpāradarśanāt | tathāhi niḥsvabhāvā eva santo ghaṭādayaḥ loke svakāryakṛt upalabhyante ||30||
api ca | amuṣmād dṛṣṭāntāt spaṣṭatarādayamartho'vasīyatām -
yathā nirmitakaṁ śāstā nirmimītarddhisaṁpadā |
nirmito nirmimītānyaṁ sa ca nirmitakaḥ punaḥ ||31||
tadyathā - ekaṁ nirmitakaṁ śāstā buddho bhagavān ṛddhisaṁpadā ṛddhiprabhāveṇa nirmimīta, sa cāpi nirmitakaḥ punaḥ yo'yaṁ buddhena bhagavatā nirmitaḥ, sa punarbhūyo'nyamaparaṁ nirmitakaṁ nirmimīta | tatra ya eṣa nirmitakaḥ aparasya nirmitakasya nirmātā, sa śūnyaḥ niḥsvabhāvaḥ, tathāgatasvabhāvarahita ityarthaḥ | yaścāyamaparo nirmitakaḥ, yonirmitakena nirmitaḥ, asāvapi śūnyo nisvabhāvaḥ, tathāgatasvabhāvarahita ityarthaḥ | yathātra niḥsvabhāvānāṁ nisvabhāvakāryakṛttvaṁ karmakartṛvyapadeśaśca bhavati,
tathā nirmitakākāraḥ kartā karma ca tatkṛtam |
tadyathā nirmitenānyo nirmito nirmitastathā ||32||
yo hyatra karmaṇaḥ kartā sa nirmitakākāraḥ svabhāvaśūnyaḥ | tena ca svabhāvaśūnyena svatantrakartrā yat kiṁcit karma kriyate, tadapi svabhāvaśūnyam | tadyathā nirmitakena anyo nirmitako nirmitaḥ tathā veditavyam | yathoktamāgame -
ekasya bhāṣamāṇasya sarve bhāṣanti nirmitāḥ |
ekasya tūṣṇīṁbhūtasya sarve tūṣṇīṁbhavanti hi ||
tasmādadvayavādināṁ mādhyamikānāṁ kuto mithyādarśanam? uktaṁ ca āryasamādhirāje -
yada sugatu kathāṁ katheti nātho
vīthigatān manujān kṛpāyamānaḥ |
nirmita jinu tatra nirminitva
vicarati teṣu praṇītabuddhadharmān ||
prāṇiśatasahasra taṁ śruṇitvā
praṇidadhayiṁsu varāgrabuddhajñāne |
kada vaya labhi jñānamevarūpaṁ
āśaya jñātva jino'sya vyākaroti ||
raśmi śatasahasra aprameyān
avasiri pādatalehi dharmarājā |
sarvi niraya śītalā bhavanti
dukhamapanīya sukhaṁ ca vedayanti ||
dharma daśabalaprabhāṣite'tra
marumanujāna viśuddha bhoti cakṣuḥ |
ityādi |
keci spṛha janenti tatra kāle
parama acintya tehi labdhalābhā |
yehi jinu nimantrito narendro
na ca pariyanta teṣu dakṣiṇāyā ||
ityādi vistaraḥ ||
tathā āryavimalakīrtinirdeśe -
tannirmitabodhisattvena gandhasugandhāyāṁ lokadhātau samantabhadratathāgatopabhuktaśeṣaṁ bhojanamānītaṁ nānāvyañjanakhādyādisaṁprayuktaṁ pṛthakpṛthagvividharasamekabhojanena sarvaṁ tacchrāvakabodhisattvasaṁgharājarājāmātyapurohitāntaḥ puradauvārikasārthavāhādijanapadaṁ saṁtarpya prītyākāraṁ nāma mahāsamādhiṁ lambhayāmāsa | iti ||
vinaye ca paṭhayate -
pāpabhikṣurapratirūpako bhagavatā bhikṣurabhinirmitaḥ | tadvacanena śīlavato'pi viśuddhipratijñāsaṁvāsaḥ prajñaptaḥ iti ||32||
na ca kevalaṁ nirmāṇadṛṣṭāntena naiḥsvabhāvyadarśanamupapadyamānarūpam, api ca amībhyo dṛṣṭāntebhyaḥ sphuṭaṁ naiḥsvabhāvyaṁ bhāvānāṁ pratīyatāmiti pratipādayannāha -
kleśāḥ karmāṇi dehāśca kartāraśca phalāni ca |
gandharvanagarākārā marīcisvapnasaṁnibhāḥ ||33||
tatra kleśā rāgādayaḥ, kliśnanti sattvacittasaṁtānānīti kṛtvā | karmāṇi kuśalākuśalāneñjyāni | dehāḥ śarīrāṇi | kartāraḥ ātmānaḥ | phalāni vipākādhipatyaniṣyandādīni | ta ete kleśādayo'rthāḥ gandharvanagarādivanniḥsvabhāvāḥ veditavyāḥ | tasmānmādhyamikānāmeva bhāvānāṁ svabhāvānabhyupagamācchāśvatocchedadarśanadvayaprasaṅgo nāstīti vijñeyam ||
atra ca karmaphalasaṁbandhavicāre kucodyaśeṣākṣepaparihāro madhyamakāvatārādvistareṇāvaseyaḥ ||
yathoktamāryaratnakūṭasūtre -
pañca ca bhikṣuśatāni dhyānalābhīni utthāyāsanebhyaḥ prakrāntāni imāṁ gambhīrāṁ dharmadeśanā manavabudhyamānāni anavataranti anavagāhamānāni anadhimucyamānāni | bhagavānāha - tathā hyete kāśyapa bhikṣavaḥ ābhimānikāḥ imāmanāsravāṁ śīlaviśuddhiṁ nāvataranti nāvagāhante nādhimucyante uttrasyanti saṁtrasyanti saṁtrāsamāpadyante | gambhīraḥ kāśyapa gāthābhinirhāro gambhīrā ca buddhānāṁ bhagavatāṁ bodhiḥ | sā na śakyā anavaropitakuśalamūlaiḥ sattvaiḥ pāpamitraparigṛhītairanadhimuktibahulairadhimoktum | api ca | etāni kāśyapa pañca bhikṣuśatāni kāśyapasya tathāgatasya pravacane'nyatīrthikaśrāvakā abhūvan | taireva tasya kāśyapasya tathāgatasyāntikādupālambhābhiprāyaireṣā dharmadeśanā śrutā | śrutvā ca ekacittaprasādo labdhaḥ | evaṁtairvāg bhāṣitā - āścaryaṁ yāvat madhurapriyamāṇī kāśyapastathāgato'rhan samyaksaṁbuddha iti | ta etenaikacittaprasādena pratilabdhena kālagatāḥ trāyastriṁśeṣu deveṣūpapannāḥ | te tataścyutāḥ samānāḥ ihopapannāḥ | tenaiva ca hetunā iha mama śāsane pravrajitāḥ | tānyetāni kāśyapa pañca bhikṣuśatāni dṛṣṭipraskandhāni imāṁ gambhīrāṁ dharmadeśanāṁ nāvataranti nāvagāhante nādhimucyante uttrasyanti saṁtrasyanti saṁtrāsamāpadyante kṛtaṁ punareṣāmanayā dharmadeśanayā parikarma | na bhūyo durgativinipātaṁ gamiṣyanti | ebhireva ca skandhaiḥ parinirvāsyanti ||
atha khalu bhagavānāyuṣmantaṁ subhūtimāmantrayate sma - gaccha subhūte, etān bhikṣūn saṁjñapatha | subhūtirāha - bhagavata eva tāvadete bhāṣitaṁ vilomayanti, kaḥ punarvādo mama? atha bhagavāṁstasyāṁ velāyāṁ yena mārgeṇaite bhikṣāvo gacchanti sma, tasmin mārge drau bhikṣū nirmimīte sma | atha tāni pañca bhikṣuśatāni yena mārgeṇa tau dvau bhikṣū nirmitakau tenopasaṁkrāmanti sma | upasaṁkramya etadavocan - kutra āyuṣmantau gamiṣyathaḥ? tāvavocatām - gamiṣyāva āvāmaraṇyāyataneṣu | tatra dhyānasukhasaṁsparśa- vihārairvihariṣyāvaḥ || tānyapi pañca bhikṣuśatānyetadavocan - vayamapyāyuṣmantau bhagavato dharmadeśanāṁ nāvatarāmo nāvagāhāmahe nādhimucyāmahe uttrasyāmaḥ saṁtrasyāmaḥ saṁtrāsamāpadyāmahe | tena vayamaraṇyāyataneṣu dhyānasukhasaṁsparśavihārairvihariṣyāma iti | nirmitakāvavocatām - tena hi āyuṣmantaḥ saṁgāsyāmo na vivadiṣyāmaḥ | avivādaparamo hi śramaṇadharmaḥ | yadidamāyuṣmanta ucyate parinirvāṇamiti, katamaḥ sa dharmo yaḥ parinirvāsyati? kaścitpunaratra kāyaḥ ātmā vā sattvo vā jīvo vā janturvā poṣo vā puruṣo vā pudgalo vā manujo vā mānavo va, yaḥ parinirvāsyati? kasya vā kṣayāt parinirvāṇam? te'vocan rāgadveṣamohakṣayāt parinirvāṇam | nirmitakāvavocatām - kiṁ punarāyuṣmatāṁ saṁvidyante rāgadveṣamohā yān kṣayiṣyatha? te'vocan - na te adhyātmaṁ na bahirdhā nobhayamantareṇopalabhyante, nāpi te aparikalpitā utpadyante |
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
karmaphalaparīkṣā nāma saptadaśamaṁ prakaraṇam ||
ātmaparīkṣā aṣṭādaśamaṁ prakaraṇam |
atrāha - yadi kleśāḥ karmāṇi ca dehāśca kartāraśca phalāni ca sarvametanna tattvam, kevalaṁtu gandharvanagarādivadattatvameva sat tattvākāreṇa pratibhāsate bālānām , kiṁ punaratra tattvam, kathaṁ vā tattvasyāvatāraḥ iti ? ucyate | ādhyātmikabāhyāśeṣavastvanupalambhena adhyātmaṁ bahiśca yaḥ sarvathā ahaṁkāramamakāraparikṣayaḥ, idamatra tattvam | tattvāvatāraḥ punaḥ -
satkāyadṛṣṭiprabhavānaśeṣān
kleśāṁśca doṣāṁśca dhiyā vipaśyan |
ātmānamasyā viṣayaṁ ca buddhā
yogī karotyātmaniṣedhameva ||
ityādinā madhyamakāvatārādvistareṇāvaseyaḥ | kāyadṛṣṭimūlakameva saṁsāramanupaśyan ātmānu palambhācca satkāyadṛṣṭiprahāṇaṁ tatprahāṇācca sarvakleśavyāvṛttiṁ samanupaśyan prathamataramātmānamevopaparīkṣate, ko'yamātmā nāmeti, yo'haṁkāraviṣayaḥ | sa cāyamahaṁkārasya viṣayaḥ parikalpyamānaḥ skandhasvabhāvo vā bhavetskandhavyatirikto vā? ādhārādheyatadvatpakṣāṇāmapi ekatvānyatvapakṣe eva antarbhāvāt saṁkṣepeṇaiva ca vivakṣitatvādekatvānyatvapakṣadvayapratiṣedhenaiva ātmaniṣedhamārabdhukāma ācārya āha -
ātmā skandhā yadi bhavedudayavyayabhāgbhavet |
skandhebhyo'nyo yadi bhavedbhavedaskandhalakṣaṇaḥ ||1||
kimartha punaranyatra tathāgataparīkṣāyāmagnīndhanaparīkṣāyāṁ ca pañca pañca pakṣā upanyastāḥ, iha tu punaḥ pakṣadvayameveti? ucyate | yenaiva tatra prakaraṇadvaye pañca pañca pakṣā nirdiṣṭāḥ, ata eva anyatra nirdiṣṭatvānna punariha nirdiśyante | saṁkṣepeṇa tu pakṣadvayamupanyasyate iti ||
tatra yadi skandhā ātmeti parikalpyate, tadā udayavyayabhāg utpādī ca vināśī ca ātmā prāpnoti, skandhānāmudayavyayabhāktvāt | na caivamiṣyate, ātmāneka[tva]doṣaprasaṅgāt vakṣyati hi -
nāpyabhūtvā samutpanno doṣo hyatra prasajyate |
kṛtako vā bhavedātmā saṁbhūto vāpyahetukaḥ ||iti |
tathā -
na copādānamevātmā vyeti tatsamudeti ca |
kathaṁ hi nāmopādānamupādātā bhaviṣyati ||iti |
kiṁ ca -
skandhā ātmā cedatastadbahutvāt
ātmānaḥ syuste'pi bhūyāṁsa eva |
dravyaṁ cātmā prāpnuyāttādṛśaśca
dravye vṛttau vaiparītye ca na syāt ||
ātmocchedo nirvṛtau syādavaśyaṁ
nāśotpādau nirvṛteḥ prāk kṣaṇeṣu |
karturnāśāttatphalābhāva eva
bhuñjītānyenārjitaṁ karma cānyaḥ ||
ityādinā madhyamakāvatāre vistareṇa vihitavicārādapi pakṣo boddhavya iti neha punarvistaraprapañca ārabhyate ||
evaṁ tāvat skandhā ātmā na bhavati | skandhavyatirikto'pi na yujyate | yadi hi skandhebhyo'nya ātmā bhavet, askandhalakṣaṇo bhavet | yathā hi goranyo'śvaḥ na golakṣaṇe bhavati, evamātmāpi skandhavyatiriktaḥ parikalpyamānaḥ askandhalakṣaṇo bhavet | tatra skandhāḥ saṁskṛtatvād hetupratyayasaṁbhūtā utpādasthitibhaṅgalakṣaṇāḥ | tatra askandhalakṣaṇa ātmā bhavan bhavanmatena utpādasthitibhaṅgalakṣaṇāyuktaḥ syāt | yaścaivaṁ bhavati, saḥ avidyamānatvādasaṁskṛtatvādvā khapuṣpavannirvāṇabadvā naiva ātmavyapadeśaṁ pratilabhate, nāpyahaṁkāraviṣayatvena yujyate, iti skandhavyatirikto'pyātmā na yujyate ||
athavā | ayamanyo'rthaḥ - yadi ātmā skandhavyatiriktaḥ syāt, saḥ askandhalakṣaṇa syāt | rūpaṇānubhavanimittodgahaṇābhisaṁskaraṇaviṣayaprativijñaptilakṣaṇāḥ pañca skandhāḥ | ātmā ca rūpādiva vijñānaṁ skandhebhyo vyatirikta iṣyamāṇaḥ pṛthaglakṣaṇasiddhaḥ syāt, pṛthaglakṣaṇasiddhaśca gṛhyeta rūpādiva cittam| na ca gṛhyate | tasmāt skandhavyatirikto'pi nāsti ||
nanu ca tīrthikāḥ skandhebhyo vyatiriktamātmānaṁ pratipannā bhinnalakṣaṇamācakṣate, tasmātteṣāmabādhaka evāyaṁ vidhiriti | yathā ca tīrthikā ātmano bhinnalakṣaṇamācakṣate tathoktaṁ madhyamakāvatāre -
ātmā tīrthyaiḥ kalpyate nityarūpo'-
kartā bhoktā nirguṇo niṣkriyaśca |
kaṁcitkaṁcidvedamāśritya tasya
bhedaṁ yātā prakriyā tīrthikānām ||
ityanena | ucyate | satyaṁ bruvanti tīrthikāḥ skandhavyatiriktasya lakṣaṇam, na punaste svarūpata ātmānamupalabhya tasya lakṣaṇamācakṣate, kiṁ tarhi yathāvadupādāyaprajñaptyanavagamena nāmamātrakamevātmānaṁ trāsādapratipadyamānāḥ saṁvṛtisatyādapi paribhraṣṭā mithyākalpanayaiva kevalamanumānābhāsamātravipralabdhāḥ santaḥ mohāt parikalpayanti ātmānam, tasya ca lakṣaṇamācakṣate | teṣāṁ ca karmakārakaparīkṣādiṣu ātmopādānayoḥ parasparāpekṣikīṁ siddhiṁ bruvatā saṁvṛtyāpi pratiṣedho vihita eva | uktaṁ ca -
yathādarśamupādāya svamukhapratibimbakam |
dṛśyate nāma taccaiva na kiṁcidapi tattvataḥ ||
ahaṁkārastathā skandhānupādāyopalabhyate |
na ca kaścitsa tattvena svamukhapratibimbavat ||
yathādarśamanādāya svamukhapratibimbakam |
na dṛśyate tathā skandhānanādāyāhamityapi ||
evaṁvidhārthaśravaṇāddharmacakṣuravāptavān |
āryānandaḥ svayaṁ caiva bhikṣubhyo'bhīkṣṇamuktavān ||iti ||
ato na punastatpratipādanārthaṁ yatna ārabhyate | upādāya prajñapyamāna eva avidyāviparyāsānu gatānāmātmābhiniveśāspadabhūto mumukṣubhirvicāryate, yasyedaṁ skandhapañcakamupādānatvena pratibhāsate kimasau skandhalakṣaṇaḥ uta askandhalakṣaṇaḥ iti | sarvathā ca vicārayanto mumukṣavo nainamupalabhante bhāvasvabhāvataḥ | tadā eṣām -
ātmanyasati cātmīyaṁ kuta eva bhaviṣyati |
ātmānupalambhādātmaprajñaptyupādānaṁ skandhapañcakamātmīyamiti sutarāṁ nopalabhante | yathaiva hi dagdhe rathe tadaṅgānyapi dagdhatvānnopalabhyante, evaṁ yogino yadaiva ātmanairātmyaṁ pratipadyante, tadaiva ātmīyaskandhavastunairātmyamapi niyataṁ pratipadyante | yathoktaṁ ratnāvalyām -
ahaṁkārodbhavāḥ skandhāḥ so'haṁkāro'nṛto'rthataḥ |
bījaṁ yasyānṛtaṁ tasya prarohaḥ satyataḥ kutaḥ ||
skandhānasatyān dṛṣṭvaivamahaṁkāraḥ prahīyate |
ahaṁkāraprahāṇācca na punaḥ skandhasaṁbhavaḥ ||iti ||
yathaiva hi grīṣme madhyāhnakālāvasānamāsāditasya vidhananabhomadhyadeśamācikraṁso rīṣatparibhramyamānapaṭutarahutabhugvitatasphuliṅgāniva virūkṣataramahīmaṇḍalottāpanaparān pradīptakiraṇasya kiraṇān pratītya virūkṣataramavanideśaṁ cāsādya viparītaṁ ca darśanamapekṣya salilākārā marīcaya upalabhyamānā vidūradeśāvasthitānāṁ janmavatāmatiprasannābhinīlajalākāraṁ pratyayamādadhati na tu tatsamīpagatānām, evamihāpi yathāvasthitātmātmīyapadārthatattvadarśanavidūradeśāntarasthitānāṁ saṁsārādhvani vartamānānāmavidyāviparyāsānugamānmṛṣārtha eva skandhasamāropaḥ satyataḥ pratibhāsamānaḥ padārthatattvadarśanasamīpasthānāṁ na pratibhāsate | yathoktamācāryapādaiḥ -
dūrādālokitaṁ rūpamāsannairdṛśyate sphuṭam |
marīciryadi vāri syādāsannaiḥ kiṁ na gṛhyate ||
dūrībhūtairyathābhūto loko'yaṁ dṛśyate yathā |
na dṛśyate tadāsannairānimitto marīcivat ||
marīcistoyasadṛśī yathā nāmbhona cārthataḥ |
skandhāstathātmasadṛśā nātmāno nāpi te'rthataḥ ||iti ||
ata eva ca ātmātmīyānupalambhātparamārthadarśanasamīpastho yogī niyataṁ bhavati -
nirmamo nirahaṁkāraḥ śamādātmātmanīnayoḥ ||2||
ātmani hitamātmanīnam, skandhapañcakam, ātmīyamityarthaḥ | ātmano'haṁkāraviṣayasya ātmanīnasya ca skandhādervastunaḥ mamakāraviṣayasya śamādanutpādādanupalambhānnirmamo nirahaṁkāraśca jāyate yogī ||2||
nanu ca yo'sāvevaṁ nirmamo nirahaṁkāraśca yogī bhavati, sa tāvadasti | sati ca tasmin siddha ātmā skandhāśceti naitadevam | yasmāt -
nirmamo nirahaṁkāro yaśca so'pi na vidyate |
nirmamaṁ nirahaṁkāraṁ yaḥ paśyati na paśyati ||3||
ātmani skandheṣu ca sarvathānupalabhyamānasvarūpeṣu kutastadvayatirikto'parapadārtho bhaviṣyati yo'sau nirmamo nirahaṁkāraśceti | yastu evamasaṁvidyamānasvarūpaṁ nirmamaṁ nirahaṁkāraṁ ca paśyati, sa tattvaṁ na paśyatīti vijñeyam | yathoktaṁ bhagavatā -
śūnyamādhyātmikaṁ paśya paśya śūnyaṁ bahirgatam |
na vidyate so'pi kaścidyo bhāvayati śūnyatām ||
tathā -
yo'pi ca cintayi śūnyaka dharmān
so'pi kumārgapapannaku bālaḥ |
akṣara kīrtita śūnyaka dharmāḥ
te ca anakṣara akṣara uktāḥ ||
śānta paśānta ya cintayi dharmān
so'pi ca cittu na jātu na bhūtaḥ |
cittavitarkiṇa sarvi papañcāḥ
tasya acintiya budhyatha dharmān ||iti |
tathā -
skandha sabhāvatu śūnya vivikta
bodhi sabhāvatu śūnya vivikta |
yo'pi caretsa pi śūnyasabhāvo
jñānavato na tu bālajanasya ||
iti ||3||
tadevam -
mametyahamiti kṣīṇe bahirdhādhyātmameva ca |
nirudhyata upādānaṁ tatkṣayājjanmanaḥ kṣayaḥ || 4||
satkāyadṛṣṭimūlakāḥ satkāyadṛṣṭisamudayāḥ satkāyadṛṣṭihetukāḥ sarvakleśāḥ sūtre uktāḥ | sā ca satkāyadṛṣṭirātmātmīyānupalambhātprahīyate, tatprahāṇācca kāmadṛṣṭiśīlavratātmavādopādānacatuṣṭayaṁ prahīyate, upādānakṣayācca janmanaḥ punarbhavalakṣaṇasya kṣayo bhavati ||4||
yataśca ayaṁ janmanivṛttikramaḥ evaṁ vyavasthāpitaḥ, tasmāt -
karmakleśakṣayānmokṣaḥ
iti sthitam | upādāne hi kṣīṇe tatpratyayo bhavo na bhavati | bhave niruddhe kuto jātijarāmaraṇādikasya saṁbhava iti | evaṁ karmakleśakṣayānmokṣo bhavatīti sthitam |
karmakleśānāṁ tarhi kasya kṣayātparikṣaya iti vaktavyam || ucyate -
karmakleśā vikalpataḥ |
te prapañcātprapañcastu śūnyatāyāṁ nirudhyate ||5||
ayoniśo hi rūpādikaṁ vikalpayato bālapṛthagjanasya kleśa upajāyate rāgādikaḥ vakṣyati hi -
saṁkalpaprabhavo rāgo dveṣo mohaśca kathyate |
śubhāśubhaviparyāsān saṁbhavanti pratītya hi ||
uktaṁ ca sūtre -
kāma jānāmi te mūlaṁ saṁkalpātkila jāyase |
na tvāṁ saṁkalpayiṣyāmi tato me na bhaviṣyasi ||iti ||
evaṁ tāvat karmakleśā vikalpataḥ pravartante | te ca vikalpāḥ anādimatsaṁsārābhya stād jñānajñeyavācyavācakakartṛkarmakaraṇakriyāghaṭapaṭamukuṭaratharūpavedanāstrīpuruṣalābhālābhasukhaduḥkha yaśo'yaśonindāpraśaṁsādilakṣaṇādvicitrātprapañcādupajāyate | sa cāyaṁ laukikaḥ prapañco niravaśeṣa śūnyatāyāṁ sarvasvabhāvaśūnyatādarśane sati nirudhyate | kathaṁ kṛtvā? yasmātsati hi vastunaṁ upalambhe syād yathoditaprapañcajālam | na hi anupalabhya vandhyāduhitaraṁ rūpalāvaṇya yauvanavatīṁ tadviṣayaṁ prapañcamavatārayanti rāgiṇaḥ | na ca anavatārya prapañcaṁ tadviṣayamayoniśo vikalpamavatārayanti | na ca anavatārya kalpanājālam ahaṁmametyabhiniveśāt satkāyadṛṣṭi mūlakān kleśagaṇānutpādayanti | na ca anutpādya satkāyadṛṣṭayātmakān kleśagaṇān karmāṇi śubhāśubhāniñjyāni kurvanti | na ca akurvāṇāḥ karmāṇi jātijarāmaraṇaśokaparidevaduḥkhadaurmanasya [upāyāsādirūpaṁ] ekajālībhūtaṁ saṁsārakāntāramanubhavanti | evaṁ yogino'pi śūnyatādarśanā vasthā niravaśeṣaskandhadhātvāyatanāni svarūpato nopalabhante | na ca anupalabhamānā vastusvarūpaṁ tadviṣayaṁ prapañcamavatārayanti | na ca anavatārya tadviṣayaṁ prapañcaṁ vikalpamavatārayanti | na ca anavatārya vikalpam ahaṁmametyabhiniveśāt satkāyadṛṣṭimūlakaṁ kleśagaṇamutpādayanti | na ca anutpādya satkāyadṛṣṭayādikaṁ kleśagaṇaṁ karmāṇi kurvanti | na ca akurvāṇāḥ jātijarāmaraṇākhyaṁ saṁsāramanubhavanti | tadevam aśeṣaprapañcopaśamaśivalakṣaṇāṁ śūnyatāmāgamya yasmādaśeṣakalpanājāla prapañcavigamo bhavati, prapañcavigamācca vikalpanivṛtiḥ, vikalpanivṛttyā ca aśeṣakarmakleśanivṛtti, karmakleśanivṛttyā ca janmanivṛttiḥ, tasmāt śūnyataiva sarvaprapañcanivṛttilakṣaṇatvānnirvāṇamityucyate yathoktaṁ śatake -
dharmaṁ samāsato'hiṁsāṁ varṇayanti tathāgatāḥ |
śūnyatāmeva nirvāṇaṁ kevalaṁ tadihobhayam ||iti ||
ācāryabhāvavivekastu śrāvakapratyekabuddhānāṁ yathoditaśūnyatādhigamamapratipadyamānaḥ evaṁ varṇayati - aparotpannapratikṣaṇavinaśvarasaṁskārakalāpamātramanātmānātmīyamavalokayataḥ āryaśrāvakasyāpi ātmātmīyavastvabhāvād dharmamātramidaṁ jāyate mriyate ceti darśanamutpadyate | ahaṁkāraviṣayo hyātmā, [tadabhāvāttasyāpyabhāvaḥ], tadabhāvādeva na kkacidādhyātmikaṁ bāhyaṁ vā vastu astīti mamakārānutpatteḥ nirmamo nirahaṁkāro'hamiti na svarūpaviniścitirupajāyate, anyatra vyavahārasaṁketāt | prāgeva ajātasarvasaṁskāradarśināṁ nirvikalpaprajñācāravihāriṇāṁ mahābodhiṁsattvānāmiti | ata āha -
nirmamo nirahaṁkāro yaśca so'pi na vidyate ||iti ||
tadayamācāryo yathaivaṁvidhe viṣaye nācāryapādamatānuvartī tathā pratipāditaṁ madhyamakāvatāre -
dūraṁgamāyāṁ tu dhiyādhikaḥ
ityatreti na punastaddūṣaṇe yatna āsthīyate | ata evoktaṁ bhagavatā āryāṣṭasāhasrikāyāṁ bhagavatyām -
śrāvakabodhimabhisaṁboddhukrāmena subhūte asyāmeva prajñāpāramitāyāṁ śikṣitavyam | pratyeka bodhimabhisaṁboddhukāmena subhūte asyāmeva prajñāpāramitāyāṁ śikṣitavyam | anuttarāṁ samyaksaṁbodhimabhisaṁboddhukāmena subhūte bodhisattvena mahāsattvena asyāmeva prajñāpāramitāyāṁ śikṣitavyamityādi ||
āha ca -
yo icchatī sugataśrāvaku haṁ bhaveyaṁ
pratyekabuddhu bhavijā tatha dharmarājo |
imu kṣānti nāgatya na śakyati pāpuṇotuṁ
yatha ārapāragamanīyaṁ atīradarśī ||
iti||5||
atrāha - yadyevamādhyātmikabāhyavastvanupalambhādadhyātmaṁ bahiśca ahaṁmametikalpanājālānā manutpādastattvamiti vyavasthāpitam, yattarhi etaduktaṁ bhagavatā -
ātmā hi ātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena svargaṁ prāpnoti paṇḍitaḥ ||
ātmā hi ātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmā hi ātmanaḥ sākṣī kṛtasyāpakṛtasya ca ||
tathā āryasamādhirāje -
kṛṣṇaśubhaṁ ca na naśyati karma
ātmana kṛtva ca vedayitavyam |
no pi ca saṁkrama karmaphalasya
no ca ahetuka pratyanubhoti ||
iti vistaraḥ | tatkathaṁ na virudhyata iti ? ucyate | idamapi kiṁ noktaṁ bhagavatā -
nāstīha sattva ātmā vā dharmāstvete sahetukāḥ | iti ?
tathā hi - rūpaṁ nātmā rūpavānnāpi cātmā rūpe nātmā nātmani rūpaṁ || evaṁ yāvat vijñānaṁ nātmā, vijñānavānnātmā vijñāne nātmā nātmani vijñānam iti | tathā-anātmānaḥ sarvadharmā iti | tatkathamidānīmanenāgamena pūrvakasyāgamasya virodho na syāt? tasmāddeśanābhiprāyo bhagavato'nveṣyaḥ |
sāmānyena tu bhagavadbhirbuddhaiḥ pravacane neyanītārthavistaraprabhede'śeṣajagadvineyabuddhipadmākaravibodhana parairādityakalpairanastaṁgatairmahākaruṇopāyavijñānagabhastivistaraiḥ -
ātmetyapi prajñapitamanātmetyapi deśitam |
buddhairnātmā na cānātmā kaścidityapi deśitam ||6||
atra cāyamabhiprāyaḥ - iha ye [ātmābhāvaviparyāsa] kudarśanadhanatimirapaṭalāvacchāditāśeṣa buddhinayanatayā laukikāvadātadarśanaviṣayānatikrāntamapi bhāvajātamapaśyanto vyavahārasatyāvasthitā eva santaḥ kṣitisalilajvalanapavanābhidhānatattvamātrānuvarṇanaparā mūlaudanodakakiṇvādidravya viśeṣaparipākamātrapratyayotpannamadamurcchādisāmarthyaviśeṣānugatamadyapānopalambhavat kalalādimahābhūta paripākamātrasaṁbhūtā eva buddhīranuvarṇayantaḥ pūrvāntāparāntāpavādapravṛttāḥ santaḥ paralokamātmānaṁ cāpavadante - nāstyayaṁ lokaḥ, nāsti paralokaḥ , nāsti sukṛtaduṣkṛtānāṁ karmaṇāṁ phalavipākaḥ, nāsti sattva upapādukaḥ, ityādinā | tadapavādācca svargāpavargaviśiṣṭeṣṭaphalaviśeṣākṣepaparāṅmukhāḥ satata samitamakuśalakarmābhisaṁskaraṇapravṛttā narakādimahāprapātapatanābhimukhāḥ | teṣāṁ tadasadṛṣṭinivṛttyartha caturaśīticittacaritasahasrabhedabhinnasya sattvadhātoryathāśayānuvartakairaśeṣasattvadhātūttāraṇākṣipta pratijñāsaṁpādanatatparaiḥ prajñopāyamahākaruṇāsaṁbhārapuraḥ sarairnirupamairekajagadbandhubhirniravaśeṣakleśamahāvyādhi cikitsakairmahāvaidyarājabhūtairhīnamadhyotkṛṣṭavineyajanānujidhṛkṣayā hīrnānāṁ vineyānāmakuśalakarma kāriṇāmakuśalādi nivartayituṁ buddhairbhagavadbhiḥ kkacidātmetyapi prajñapitaṁ loke vyavasthāpitam | ahetuvādapratiṣedhopapattiśca karmakārakaparīkṣātaḥ, nāpyahetutaḥ ityataḥ, madhyamakāvatārācca vistareṇa veditavyeti tatpratiṣedhārtha neha punaryatna āsthīyate ||
ye tu sadbhūtātmadṛṣṭikaṭhinātidīrghaśithilamahāsūtrabaddhā vihaṁgamā iva sudūramapi gatāḥ kuśala karmakāriṇo'kuśalakarmapathavyāvṛttā api na śaknuvanti traidhātukabhavopapattimativāhya śivamajaramamaraṇaṁ nirvāṇapuramabhigantum, teṣāṁ madhyānāṁ vineyānāṁ satkāyadarśanābhiniveśaśithilīkaraṇāya nirvāṇābhilāṣasaṁjananārthaṁ buddhairbhagavadbhirvineyajanānugrahacikīrṣubhiranātmetyapi deśitam ||
ye tu pūrvābhyāsaviśeṣānugatagambhīradharmādhimokṣalabdhabījaparipākāḥ pratyāsannavartini nirvāṇe teṣāmutkṛṣṭānāṁ vineyānāṁ vigatātmasnehānāṁ paramagambhīramaunīndrapravacanārthatattvāvagāhana samarthānāmadhimuktiviśeṣamavadhārya -
buddhairātmā na cānātmā kaścidityapi deśitam ||
yathaiva hi ātmadarśanamatattvam, evaṁ tatpratipakṣabhūtamapi anātmadarśanaṁ naiva tattvamiti | evaṁ nāstyātmā kaścit , na cāpyanātmā kaścidastīti deśitam | yathoktamāryaratnakūṭe -
ātmeti kāśyapa ayameko'ntaḥ | nairātmyamityayaṁ dvitīyo'ntaḥ | yadetadanayorantayormadhyaṁ tadarūpyamanidarśanamapratiṣṭhamanābhāsamavijñaptikamaniketam | iyamucyate | kāśyapa madhyamā pratipada dharmāṇāṁ bhūtapratyavekṣā iti ||
uktaṁ cāryaratnāvalyām -
naivamātmā na cānātmā yathābhūtena labhyate |
ātmānātmakṛte dṛṣṭī vavārāsmānmahāmuniḥ ||
dṛṣṭaśrutādyaṁ muninā na satyaṁ na mṛṣoditam |
pakṣāddhi pratipakṣaḥ syādubhayaṁ tacca nārthataḥ ||iti |
yataścaivaṁ hīnamadhyotkṛṣṭavineyajanāśayanānātvena ātmānātmatadubhayapratiṣedhena buddhānāṁ bhagavatāṁ dharmadeśanā pravṛttā, tasmānnāsti āgamabādho mādhyamikānām | ata evoktamārya devapādaiḥ -
vāraṇaṁ prāgapuṇyasya madhye vāraṇamātmanaḥ |
sarvasya vāraṇaṁ paścādyo jānīte sa buddhimān || iti ||
tathā ācāryapādairuktam -
yathaiva vaiyākaraṇo mātṛkāmapi pāṭhayet |
buddho'vadattathā dharma vineyānāṁ yathākṣamam ||
keṣāṁcidavadaddharmaṁ pāpebhyo vinivṛttaye |
keṣāṁcitpuṇyasiddhayarthaṁ keṣāṁcid dvayaniścitam ||
dvayāniśritamekeṣāṁ gambhīraṁ bhīrubhīṣaṇam |
śūnyatākaruṇāgarbhaṁ keṣāṁcid bodhisādhanam ||iti ||
athavā - ayamanyo'rthaḥ - ātmetyapi prajñapitaṁ sāṁkhyādibhiḥ pratikṣaṇavinaśvarāṇāṁ saṁskārāṇāṁ karmaphalasaṁbandhābhāvamutprekṣya | anātmetyapi prajñapitaṁ lokāyatikaiḥ upapattyā ātmānaṁ saṁsartāramapaśyadbhiḥ -
etāvāneva puruṣo yāvānindriyagocaraḥ |
bhadre vṛkapadaṁ hyetad yadvadanti bahuśrutāḥ ||
ityādinā | taimirikopalabdhakeśamaśakādiṣviva vitaimirikairiva bālajanaparikalpitātmānātmādi vastusvarūpaṁ sarvathaivāpaśyadbhiḥ -
buddhairnātmā na cānātmā kaścidityapi deśitam ||
yathoktamāryatathāgataguhyasūtre -
atha khalu śāntamatirbodhisattvo bhagavantametadavocat - upaśama upaśama iti bhagavannucyate, ka eṣa upaśamo nāma? kasya copaśamādupaśama ityucyate? bhagavānāha -upaśama iti kulaputra ucyate , kleśopaśamasyaitadadhivacanam | kleśopaśama iti saṁkalpavikalpaparikalpopaśamasyaitadadhi vacanam | saṁkalpavikalpaparikalpopaśama iti saṁjñāmanasikāropaśamasyaitadadhivacanam |saṁjñāmanasi kāropaśama iti viparyāsopaśamasyaitadadhivacanam | viparyāsopaśama iti hetvārambaṇopaśamasyaita dadhivacanam | hetvārambaṇopaśama iti avidyābhavatṛṣṇopaśamasyaitadadhivacanam | avidyābhavatṛṣṇopaśama iti ahaṁkāramamakāropaśamasyaitadadhivacanam | ahaṁkāramamakāropaśama iti ucchedaśāśvata dṛṣṭayupaśamasyaitadadhivacanam | ucchedaśāśvatadṛṣṭayupaśama iti satkāyadṛṣṭayupaśamasyaitadadhivacanam iti śāntamate ye kecidārambaṇahetudṛṣṭisaṁyuktāḥ saṁkleśāḥ pravartante, sarve te satkāyadṛṣṭerutpadyante, satkāyadṛṣṭayupaśamātsarvadṛṣṭayupaśama iti | sarvadṛṣṭayupaśamātsarvapraṇidhānopaśama iti | sarvaprāṇi dhānopaśamātsarvakleśopaśamaḥ | tadyathāpi nāma śāntamate vṛkṣasya mūle chinne sarvaśākhāpatraphalāni śuṣyanti, evameva śāntamate satkāyadṛṣṭayupaśamātsarvakleśā upaśāmyante | satkāyadṛṣṭau śāntamate aparijñātāyāṁ sarvopādānopakleśā utpadyante | satkāyadṛṣṭiparijñāto'pi sarvopādānopakleśā notpadyante na bādhante ||
śāntamatirāha - kā punarbhagavan satkāyadṛṣṭiparijñā? bhagavānāha- ātmāsamutthānaṁ śāntamate satkāyadṛṣṭiparijñā sattvāsamutthānaṁ jivāsamutthānaṁ pudgalāsamutthānaṁ dṛṣṭayasamutthānaṁ satkāyadṛṣṭiparijñā na khalu punaḥ śāntamate sā dṛṣṭiradhyātmaṁ pratiṣṭhitā, na bahirdhā pratiṣṭhitā | sā dṛṣṭiḥ sarvato' pratiṣṭhitā | yattasyā apratiṣṭhitāyā dṛṣṭerapratiṣṭhiteti jñānam, iyaṁ śāntamate satkāyadṛṣṭiparijñā | satkāyadṛṣṭiparijñeti śāntamate śunyatāyā etadadhivacanam | yacchūnyatānulomikyā kṣāntyā tāṁ dṛṣṭi nodgṛhṇāti, iyamapi śāntamate satkāyadṛṣṭiparijñā | satkāya iti śāntamate śūnyatānimittāpraṇihitānabhisaṁskārājātānutpādadṛṣṭayā tāṁ dṛṣṭiṁ nodgṛhṇāti, iyamapi śāntamate satkāyadṛṣṭiparijñā | satkāya iti śāntamate akāya eṣaḥ, na kasati na vikasati na cinoti nopacinoti, ādita eva tadabhūtaṁ parikalpitam | yacca abhūtaṁ parikalpitam, tanna parikalpitaṁ na parikalpyate na vikalpyate, tanna kriyate na viṭhapyate, notthāpyate nādhyavasyate | taducyate upaśama iti ||
śāntamatirāha - upaśānta upaśānta iti bhagavannucyate, kasyopaśamādupaśānta ityucyate |
bhagavānāha-ārambaṇataḥ śāntamate cittaṁ jvalati | yanna bhūya ālambanīkaroti tanna jvalati, ajvalan upaśānta ityucyate | tadyathāpi nāma śāntamate agnirupādānato jvalati, anupādānataḥ śāmyati, evameva ālambanataścittaṁ jvalati anālambanataḥ śāmyati | tatra śāntamate upāyakuśalo'yaṁ bodhisattvaḥ prajñāpāramitāpariśuddhaḥ ālambanasamatāṁ ca prajānāti, kuśalamūlālambanaṁ ca śamayati | ityādi ||6||
atrāha - yadi buddhairbhagavadbhirnātmeti deśitam , nānātmeti, kiṁ tarhi deśitamiti ? ucyate -
nivṛttamabhidhātavyaṁ nivṛtte cittagocare |
anutpannāniruddhā hi nirvāṇamiva dharmatā ||7||
iha yadi kiṁcidabhidhātavyaṁ vastu syāt, taddeśyeta | yadā tu abhidhātavyaṁ nivṛttam, vācāṁ viṣayo nāsti, tadā kiṁcidapi naiva deśyate buddhaiḥ | kasmātpunarabhidhātavyaṁ nāstītyāha - nivṛtte cittagocare iti | cittasya gocaraḥ cittagocaraḥ | gocaro viṣayaḥ | ārambaṇamityarthaḥ | yadi cittasya kaścid gocaraḥ syāt, tatra kiṁcinnimittamadhyāropya syād vācāṁ pravṛttiḥ | yadā tu cittasya viṣaya evānupapannaḥ, tadā kka nimittādhyāropaḥ, yena vācāṁ pravṛttiḥ syāt? kasmāt punaścittaviṣayo nāstīti pratipādayannāha -
anutpannāniruddhā hi nirvāṇamiva dharmatā |
yasmādanutpannāniruddhā nirvāṇamiva dharmatā dharmasvabhāvaḥ dharmaprakṛtiḥ vyavasthāpitā, tasmānna tatra cittaṁ pravartate | cittasyāpravṛttau ca kuto nimittādhyāropaḥ? tadabhāvāt kuto vācāṁ pravṛttiḥ? ataśca na kiṁcid buddhairbhagavadbhirdeśitamiti sthitamavikalam | ata eva ca vakṣyati -
sarvopalambhopaśamaḥ prapañcopaśamaḥ śivaḥ |
na kkacitkasyacitkaściddharmo buddhena deśitaḥ ||iti |
evaṁ caitat ||
athavā | ayamanyaḥ pūrvapakṣaḥ - yaduktaṁ prapañcaḥ śūnyatāyāṁ nirudhyate iti, kathaṁ punaḥ prapañcasya śūnyatāyāṁ nirodha iti ? ucyate | yasmānnivṛttamabhidhātavyamityādi pūrvavad vyākhyeyam ||
athavā yadetaduktaṁ prāgādhyātmikabāhyavastvanupalambhena adhyātmaṁ bahiśca yaḥ sarvadā ahaṁkāramamakāraparikṣayaḥ, idamatra tattvamiti | kīdṛśaṁ tat kiṁvat, vaktuṁ vā śakyate, tasmāt
nivṛttamabhidhātavyaṁ nivṛtte cittagocare |
tatra tattvataḥ iti vākyaśeṣaḥ | kiṁ punaḥ kāraṇaṁ tatra tattve nivṛttamabhidhātavyaṁ nivṛtte cittagocare ityāha -
anutpannāniruddhā hi nirvāṇamiva dharmatā ||
iti pūrvakameva vyākhyānaṁ yojyam || ata evoktamāryatathāgataguhyasūtre -
yāṁ ca śāntamate rātriṁ tathāgato'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ, yāṁ ca rātrimanupādāya parinirvāsyati, asminnantare tathāgatena ekākṣaramapi nodāhṛtaṁ na pravyāhṛtaṁ na pravyāhariṣyati | kathaṁ tarhi bhagavatā sakalasurāsuranarakiṁnarasiddhavidyādharoragaprabhṛtivineyajanebhyo vividhaprakārebhyo dharmadeśanā deśitā? ekakṣaṇavāgudāhāreṇaiva tattajjanamanastamoharaṇī bahuvidhabuddhinalinīvanavibodhinī jarāmaraṇasaritsāgarocchoṣiṇī kalpakālānalasaptārkaraśmivisarahrepiṇī śaradaruṇamahāprabheti ||
tadevaṁ sūtre -
yathā yantrakṛtaṁ tūryaṁ vādyate pavaneritam |
na cātra vādakaḥ kaścinniścarantyatha ca svarāḥ ||
evaṁ pūrvasuśuddhatvātsarvasattvāśayeritā |
vāgniścarati buddhasya na cāsyāstīha kalpanā |
pratiśrutkādayaḥ śabdā nādhyātmaṁ na bahiḥ sthitāḥ |
vāgapyevaṁ narendrasya nādhyātmaṁ na bahiḥ sthitāḥ ||iti |
tathā -
devata codani dundubhi divya karmavipāka nivṛtta marūṇaṁ |
deva pamattavihāriṇa ñātvā dundubhighoṣa pamuñci nabhāto ||
sarva anitya aśāśvata kāmā itvara adhruva phenasabhāvāḥ |
māyamarīcisamā dakacandrāḥ sarvi bhavāḥ supināntasabhāvāḥ |
dundubhi vādita śakramarudbhiḥ sārddhaya saṁkrami dharmasabhāyām |
dharmakathāṁ pakaroti marūṇāṁ yā katha śānta virāganukūlā ||
tathā āryasamādhirāje -
buddho yadā bheṣyati dharmarājaḥ
sarvāṇa dharmāṇa pakāśako muniḥ |
tṛṇagulmavṛkṣauṣadhi śaila parvata
abhāva dharmāṇa ravo bhaviṣyati ||
yāvanti śabdāstahi lokadhātau
sarve hyabhāvā na hi kaści bhāvaḥ |
tāvantu kho tasya tathāgatasya
svaru niścarī lokavināyakasya ||
iti vistaraḥ ||
tathā -
ekasvarā tu tava lokahito nānādhimukti svaru niścarati |
ekaikamanvimamabhāṣi jino brūhi smitaṁ prakṛtakasya kṛte ||iti ||
atraike paricodayanti - nāstikāviśiṣṭā mādhyamikāḥ, yasmāt kuśalākuśalaṁ karma kartāraṁ ca phalaṁ ca sarvaṁ ca lokaṁ bhāvasvabhāvaśūnyamiti bruvate | nāstikā api hi etannāstīti bruvate | tasmānnāstikāviśiṣṭā mādhyamikā iti | naivam | kutaḥ? pratītyasamutpādavādino hi mādhyamikāḥ hetupratyayān prāpya pratītya samutpannatvāt sarvameva ihalokaparalokaṁ niḥsvabhāvaṁ varṇayanti | yathā svarūpavādino naiva nāstikāḥ pratītyasamutpannatvād bhāvasvabhāvaśunyatvena na paralokādyabhāvaṁ pratipannāḥ | kiṁ tarhi aihalaukikaṁ vastujātamupalabhya svabhāvataḥ tasya paralokādihāgamanam, ihalokācca paralokagamanapaśyantuḥ ihalokopalabdhapadārthasadṛśapadārthāntarāpavādaṁ kurvanti | tathāpi vastusvarūpeṇa avidyamānasyaiva te nāstitvaṁ pratipannāḥ ityamunā tāvaddarśanena sāmyamastīti cet, na hi | kutaḥ? saṁvṛtyā mādhyamikairastitvenābhyupagamānna tulyatā | vastutastulyateti cet, yadyapi vastuto'siddhistulyā, tathāpi pratipatṛbhedādatulyatā | yathā hi kṛtacaurya puruṣamekaḥ samyagaparijñāyaiva tadamitrapreritaḥ taṁ mithyā vyācaṣṭe cauryamanena kṛtamiti, aparastu sākṣād dṛṣṭvā dūṣayati, tatra yadyapi vastuto nāsti bhedaḥ, tathāpi parijñātṛbhedādekastatra mṛṣāvādītyucyate, aparastu satyavādīti, ekaśca ayaśasā ca apuṇyena ca samyak parīkṣyamāṇo yujyate nāparaḥ, evamihāpi yathāvadviditavastusvarūpāṇāṁ mādhyamikānāṁ bruvatāmavagacchatāṁ ca vastusvarūpābhede'pi yathāvadaviditavastusvarūpairnāstikaiḥ saha jñānābhidhānayornāsti sāmyam | yathaiva hi upekṣāsāmānye'pi apratisaṁkhyāya pratisaṁkhyāya upekṣakayoriva pṛthagjanārhatoḥ jātyandhacakṣuṣmatośca viṣamaprapātapradeśaviniścitasāmānye'pi yathāsti mahān viśeṣaḥ, tathā nāstikānāṁ mādhyamikānāṁ ca viśeṣo bhaviṣyatīti pūrvācāryāḥ | ityalaṁ prasaṅgenaḥ prakṛtameva vyākhyāsyāmaḥ ||7||
atrāha - yadyapi evam
anutpannāniruddhā hi nirvāṇamiva dharmatā |
tasyāṁ ca nāsti vākcittayoḥ pravṛttiḥ, tathāpi naivāsau adeśyamānā śakyā janairvijñātumiti avaśyaṁ tasyāmavatāraṇārthaṁ vineyajanānāṁ saṁvṛtisatyāpekṣayā kadāciddeśanānupūrvyā bhavitavyam, ityataḥ sā kathyatāmiti | ucyate | iyamatra buddhānāṁ bhagavatāṁ tattvāmṛtāvatāradeśanānupūrvī vijñeyā, yaduta -
sarvaṁ tathyaṁ na vā tathyaṁ tathyaṁ cātathyameva ca |
naivātathyaṁ naiva tathyametadbuddhānuśāsanam ||8||
tatra-
yadyadyasya priyaṁ pūrvaṁ tattattasya samācaret |
na hi pratihataḥ pātraṁ saddharmasya kathaṁcana ||iti |
tathā ca bhagavatoktam -
loko mayā sārdhaṁ vivadati | nāhaṁ lokena sārdhaṁ vivadāmi | yalloke'sti saṁmatam , tanmamāpyasti saṁmatam | yalloke nāsti saṁmatam, mamāpi tannāsti saṁmatam |
ityāgamācca ||
nānyayā bhāṣayā mlecchaḥ śakyo grāhayituṁ yathā |
na laukikamṛte lokaḥ śakyo grāhayituṁ tathā ||
ityādita eva tāvadbhagavatā svaprasiddhapadārthamedasvarūpavibhāgaśravaṇasaṁjātābhilāṣasya vineyajanasya yadetat skandhadhātvāyatanādikamavidyātaimirikaiḥ satyataḥ parikalpitamupalabdham, tadeva tāvat satyamityupavarṇitaṁ bhagavatā taddarśanāpekṣayā, ātmani lokasya gauravotpādanārtham | viditaniravaśeṣalokavṛttānto'yaṁ bhagavān sarvajñaḥ sarvadarśī, yaḥ evaṁ bhavāgraparyantasya vāyumaṇḍalāde rākāśadhātuparyavasānasya bhājanalokasya sattvalokasya ca aviparītaṁ sthityutpādapralayādikaṁ sātivicitraprabhedaṁ sahetukaṁ saphalaṁ sāsvādaṁ sādīnavaṁ copadiṣṭavāniti | tadevaṁ bhagavati utpanna sarvajñabuddhivineyajanasya uttarakālaṁ tadeva sarvaṁ na vā tathyamityupadeśitam | tatra tathyaṁ nāma yasya anyathātvaṁ nāsti | vidyate ca pratikṣaṇavināśitvāt saṁskārāṇāmanyathābhāvaḥ, tasmādanyathābhāva sadbhāvānna vā tathyam | vāśabdaścakārārtho deśanāsamuccaye draṣṭavyaḥ | sarvaṁ tathyaṁ na ca tathyamiti ||
keṣāṁcit sarvametat tathyaṁ ca atathyaṁ ceti deśitam | tatra bālajanāpekṣayā sarvametat tathyam | āryajñānāpekṣayā tu sarvametanmṛṣā, tairevamanupalambhāditi ||
keṣāṁcittu aticirābhyastatattvadarśanānāṁ kiṁcinmātrānutkhātāvaraṇatarūmūlānāṁ naivātathyaṁ naiva tathyaṁtaditi deśitam | tasyāpi kiṁcinmātrasyāvaraṇasya prahāṇārthaṁ vandhyāsutasya avadāta śyāmatāpratiṣedhavadubhayametat pratiṣiddham ||
etacca buddhānāṁ bhagavatāmanuśāsanam - unmārgādapanīya samyaṅmārgapratiṣṭhāpanaṁ śāsanam | evamānupūrvyā śāsanamanuśāsanam | vineyajananurūpyeṇa vā śāsanamanuśāsanam ||
sarvāścaitā deśanā buddhānāṁ bhagavatāṁ mahākaruṇopāyajñānavatāṁ tattvāmṛtāvatāropāyatvena vyavasthitāḥ | na hi tathāgatāḥ tattvāmṛtāvatārānupāyabhūtavākyamudāharanti | vyādhyanurūpabhaiṣajyopasaṁhāravat te vineyajanānujighṛkṣayā yathānurūpaṁ dharmaṁ deśayanti | yathoktaṁ śatake -
sadasatsadasacceti nobhayaṁ ceti kathyate |
nanu vyādhivaśātpathyamauṣadhaṁ nāma jāyate ||
iti ||8||
kiṁlakṣaṇaṁ punaḥ tat tattvaṁ yasyaitā deśanā avatārārthamupadiśante bhagavantaḥ ? uktameta dasmābhiḥ -
nivṛttamabhidhātavyaṁ nivṛtte cittagocare | iti |
yadā caitadevam , tadā kimaparaṁ pṛcchayate? yadyapyevam, tathāpi vyavahārasatyānurodhena laukikatathyādyabhyupagamavat tasyāpi samāropato lakṣaṇamucyatāmiti | taducyate -
aparapratyayaṁ śāntaṁ prapañcairaprapañcitam |
nirvikalpamanānārthametattattvasya lakṣaṇam ||9||
tatra nāsmin parapratyayo'stīti aparapratyayam | paropadeśāgamyam | svayamevādhigantavya mityarthaḥ | yathā hi taimirikā vitathaṁ keśamaśakamakṣikādirūpaṁ paśyanto vitimiropadeśenāpi na śaknuvanti keśānāṁ yathāvadavasthitaṁ svarūpamadarśananyāyena adhigantavyamataimirikā ivādhigantum, kiṁ tarhi ataimirikopadeśānmithyaitadityetāvanmātrakameva pratipadyante | yadā tu timiropadhātya viparītaśūnyatādarśanāñjanāñjitabuddhinayanāḥ santaḥ samutpannatattvajñānā bhavanti, tadā tat tattvamanadhigamanayogena svayamadhigacchantīti | evamaparapratyayaṁ bhāvānāṁ yat svarūpaṁ tat tattvam | etacca śāntasvabhāvamataimirikakeśādarśanavat svabhāvavirahitamityarthaḥ | ata eva tat prapañcairaprapañcitam| prapañco hi vāk, prapañcayati arthāniti kṛtvā | prapañcairaprapañcitaṁ vāgbhiravyāhṛtamityarthaḥ ||
nirvikalpaṁ ca tat | vikalpaścittapracāraḥ | tadrahitatvāt tat tattvaṁ nirvikalpam | yathoktaṁ sūtre -
paramārthasatyaṁ katamat? yatra jñānasyāpyapracāraḥ, kaḥ punarvādo'kṣarāṇāmiti |
evaṁ nirvikalpam ||
nānārtho'syeti nānārthaṁ bhinnārtham, na nānārthaḥ anānārtham , abhinnārthamityarthaḥ | yathokta māryasatyadvayāvatārasūtre -
devaputra āha - katamaḥ punarmañjuśrīḥ samyakprayogaḥ? mañjuśrīrāha - yatsamā devaputra paramārthatastathatā dharmadhātuḥ atyantājātiśca, tatsamāni paramārthataḥ pañcānantaryāṇi, yatsamāni pañcānantaryāṇi tatsamāni dṛṣṭikṛtāni, yatsamāni dṛṣṭikṛtāni tatsamāḥ pṛthagjanadharmāḥ, yatsamāḥ pṛthagjanadharmāḥ tatsamāḥ śaikṣadharmāḥ, yatsamāḥ śaikṣadharmāḥ tatsamā aśaikṣadharmāḥ, yatsamā aśaikṣadharmāḥ tatsamāḥ samyaksaṁbuddhadharmāḥ, yatsamāḥ samyaksaṁbuddhadharmāḥ tatsamaṁ nirvāṇam, yatsamaṁ nirvāṇaṁ tatsamaḥ saṁsāraḥ, yatsamaḥ saṁsāraḥ tatsamaḥ paramārthataḥ saṁkleśaḥ, yatsamaḥ paramārthataḥ saṁkleśaḥ tatsamaṁ paramārthato vyavadānam, yatsamaṁ paramārthato vyavadānaṁ tatsamāḥ paramārthataḥ sarvadharmāḥ | evaṁ paramārthataḥ sarvadharmasamatāprayukto devaputra bhikṣuḥ samyakprayukta ityucyate ||
devaputra āha - katamayā punarmañjuśrīḥ samatayā yāvat paramārthato yatsamaṁ vyavadānaṁ tatsamāḥ sarvadharmāḥ paramārthata iti? mañjuśrīrāha - paramārthataḥ sarvadharmānutpādasamatayā paramārthataḥ sarva dharmātyantājātisamatayā paramārthataḥ samāḥ sarvadharmāḥ | tat kasmāddhetoḥ? paramārthato nirvāṇā nānākaraṇā hi devaputra sarvadharmā atyantanirutpādatāmupādāya | tadyathāpi nāma devaputra yacca mṛddhājanasyāmyantaramākāśam, yacca ratnabhājanasyākāśam, ākāśadhātureva eṣaḥ | tat paramārthato na kiṁcinnānākaraṇam | evameva devaputra yaḥ saṁkleśaḥ, sa paramārthato'tyantānutpādatā | yadapi vyavadānaṁ tadapi paramārthato'tyantānutpādatā | saṁsāro'pi paramārthato'tyantānutpādatā | yāvannirvāṇamapi paramārthato'tyantānutpādatā | nātra kiṁcitparamārthato nānākaraṇam | tat kasmāddhetoḥ ? paramārthato'tyantānutpādatvātsarvadharmāṇāmiti ||
tadevamanānārthatā tattvasya lakṣaṇaṁ veditavyam, śūnyataikarasatvāt | uttarottaravyākhyānaṁ cātra veditavyam ||9||
evaṁ tāvadāryāṇāṁ jātijarāmaraṇasaṁsāraparikṣayāya kṛtakāryāṇāṁ tattvalakṣaṇam | laukikaṁ tu tattvalakṣaṇamadhikṛtyocyate -
pratītya yadyadbhavati na hi tāvattadeva tat |
na cānyadapi tattasmānnocchinnaṁ nāpi śāśvatam ||10||
yat kāraṇaṁ pratītya yat kāryamutpadyate, tadyathā śālibījaṁ pratītya pṛthivyādisāmagrīṁ ca śālyaṅkura upajāyate, na hi tāvat tadeva taditi śakyate vaktum | naiva yadeva bījaṁ sa eva aṅkuraḥ, janyajanakayorekatvaprasaṅgāt | tataśca pitāputrayorapi ekatvaṁ syāt | ananyatvācca aṅkurāvasthāyāmaṅkuravadbījagrahaṇamapi syāt, bījavacca aṅkurasyāpi grahaṇaṁ syāt | nityatvaṁ caivaṁ bījasya syāt, avināśābhyupagamāt | tataśca śāśvatavādaprasaṅgānmahādoṣarāśiḥ syāt karmaphalādyabhāvaprasaṅgāt | evaṁ tāvad yadeva bījaṁ sa eva aṅkuraḥ iti na yujyate | na ca anyadapi tattasmāt | nāpi bījādaṅkurasyānyatvam, bījamantareṇāpi aṅkurodayaprasaṅgāt |
yadyanyadanyadanyasmādanyasmādapyṛte bhavet |
iti vacanādaṅkurāvasthāne'pi bījānucchedaprasaṅgāt | tataśca satkāryavādadoṣaḥ syāt | yataścaivaṁ yat kāraṇaṁ pratītya yat kāryamutpadyate, naiva tat kāraṇaṁ kāryaṁ bhavati, na ca tasmātkāraṇāttat kāryamanyat | tasmānna kāraṇamucchinnaṁ nāpi śāśvatamiti śakyate vyavasthāpayitum | yathoktamāryadevapādaiḥ -
yasmātpravartate bhāvastenocchedo na jāyate |
yasmānnivartate bhāvastena nityo na jāyate ||iti |
uktaṁ ca āryalalitavistarasūtre -
bījasya sato yathāṅkuro na ca yo bīja sa caiva aṅkuro |
na ca anyu tato na caiva tadevamanuccheda aśāśvata dharmatā ||
iti ||10||
tadevaṁ yathopavarṇitena nyāyena -
anekārthamanānārthamanucchedamaśāśvatam |
etattallokanāthānāṁ buddhānāṁ śāsanāmṛtam ||11||
mahākaruṇopāyamahāmeghapaṭalanirantarāvacchāditākāśadhātuparyantadiṅmaṇḍalānāṁ rāgādikleśagaṇasamudācārātitīkṣṇatarādityamaṇḍalopatāpitajagajjātijarāmaraṇaduḥkhadahanasaṁtāpopaśamatatparāṇāṁ satatāviratayathānurūpacaritapratipakṣasaddharmadeśanāmṛtadhārāpātaiḥ yathānurūpavineyajanakuśalamūlaśasyau - ṣadhiphalaphullalatotpannātivṛddhayanujidhṛkṣūṇāṁ saddharmāmṛtamahāvarṣavarṣiṇāṁ samyaksaṁbuddhamahānāgānāmatrāṇālaukikatrāṇānāmanāthanāthānāṁ sakalalokanāthānāmetat tatsaddharmāmṛtaṁ sakalatraidhātukabhavaduḥkhakṣaya svabhāvaṁ yathopavarṇitena nyāyena ekatvānyatvarahitaṁ śāśvatocchedavādavigataṁ ca vijñeyam | etaddharmatattvāmṛta pratipannānāṁ śrāvakāṇāṁ śrutacintābhāvanākramāt pravartamānānāṁ śīlasamādhiprajñātmakaskandhatrayāmṛta rasasya upayogānniyatameva jarāmaraṇakṣayasvabhāvanirvāṇādhigamo bhavati | athāpi kathaṁcidiha aparipakka kuśalamūlatayā śrutvāpyetat saddharmāmṛtam, dṛṣṭa eva dharme na mokṣamāsādayanti, tathāpi janmāntare'pi avaśyameṣāṁ pūrvahetubalādeva niyatā siddhiḥ saṁpadyate | yathoktaṁ śatake -
iha yadyapi tattvajño nirvāṇaṁ nādhigacchati |
prāpnotyayatnato'vaśyaṁ punarjanmani karmavat ||
iti ||11||
athāpi kathaṁcit -
saṁbuddhānāmanutpāde śrāvakāṇāṁ punaḥ kṣaye |
sati, āryamārgopadeśakakalyāṇamitrapratyayavaikalyāt na syād dharmatattvāmṛtādhigamaḥ, tathāpi pūrvajanmāntaradharmatattvaśravaṇahetubalādeva aihalaukikopadeśanirapekṣāṇāmapi pravivekasevāmātropanatapratyayānāṁ svāyaṁbhuvaṁ -
jñānaṁ pratyekabuddhānāmasaṁsargātpravartate ||12||
kāyacetasoḥ praviveko'saṁsargaḥ, kalyāṇamitrāparyeṣaṇaṁ vā | tasmādasaṁsargāddhetoḥ pratyekabuddhā nāmasaṁbuddhake'pi kāle yasmādbhavatyeva dharmatattvādhigamaḥ, tasmādabandhyā siddhirasya saṁbuddhamahāvaidyarāja praṇītasya saddharmatattvāmṛtabhaiṣajyasyeti vijñeyam | yataśca etadevam, ato'rhati prājñaḥ prāṇānapi parityajya saddharmatattvaṁ paryeṣitumiti | yathoktaṁ bhagavatā āryāṣṭasāhasrikāyāṁ bhagavatyām -
kathaṁ ca bhagavan sadāpraruditena bodhisattvena mahāsattvena iyaṁ prajñāpāramitā paryeṣitā? evamukto bhagavānāyuṣmantaṁ subhūtiṁ sthavirametadavocat - sadāpraruditena bodhisattvena mahāsattvena pūrvaṁ prajñāpāramitāṁ paryeṣamāṇena kāye'narthikena jīvitanirapekṣeṇa lābhasatkāraślokeṣvaniśritena paryeṣamāṇena paryeṣitā | tena prajñāpāramitāṁ paryeṣamāṇena araṇyagatena antarīkṣānnirghoṣaḥ śruto'bhūt - gaccha kulaputra pūrvasyāṁ diśi | tatra prajñāpāramitāṁ śroṣyasi | tathā ca gaccha yathā na kāyaklamathamanasikāramutpādayasi, na styānamiddhamanasikāramutpādayasi, na bhojanamanasikāramutpāda yasi, yāvat mā kkaciccittaṁ praṇidhā adhyātmaṁ vā bahirdhā vā | mā ca kulaputra vāmenāvalokayan gāḥ, mā dakṣiṇena, [mā pūrveṇa], mā paścimena, mā uttareṇa, mā urdhvaṁ mā adhaḥ, mā ca anuvidiśa mavalokayan gāḥ | tathā ca kulaputra gaccha yathā [nātmato] na satkāyataścalasi na rūpato na vedanāto na saṁjñāto na saṁskārebhyo na vijñānataścalasi | yo hi ataścalati sa vitiṣṭhate | [kuto vitiṣṭhate?] buddhadharmebhyo vitiṣṭhate | yo buddhadharmebhyo vitiṣṭhate, sa saṁsāre carati | yaḥ saṁsāre carati, sa prajñāpāramitāyāṁ na carati, na ca tāmanuprāpnotīti ||
yāvanmāreṇa pāpīyasā udake'ntardhāpite athāsyaitadabhūt - yannvahamātmanaḥ kāyaṁ viddhā ime pṛthivīpradeśaṁ rudhireṇa siñceyam | tatkasya hetoḥ? ayaṁ pṛthivīpradeśa uddhatarajaskaḥ, mā rajodhāturito dharmodgatasya bodhisattvasya mahāsattvasya śarīre nipatet | kimahamātmabhāvena kariṣyāmi avaśyaṁ bhedanadharmiṇā? varaṁ khalu punarmama evaṁrūpayā kriyayā ātmabhāvasya vināśaḥ kṛto bhavet, na tvevaṁ niḥsāmarthyakriyayā | bahūni ca mama ātmabhāvasahasrāṇi kāmahetoḥ kāmanidānaṁ bhinnāni punaḥ punaḥ saṁsāre saṁsarataḥ, na punarevaṁbhūteṣu sthāneṣu | atha khalu sadāprarudito bodhisattvo mahāsattvaḥ tīkṣṇaṁ śastraṁ gṛhītvā samantādātmānaṁ viddhā samantatastaṁ pṛthivīpradeśaṁ svakena rudhireṇāsiñcadityādi ||
atha khalu sadāprarudito bodhisattvo mahāsattvaḥ sahadarśanādeva dharmodgatasya bodhisattvasya mahāsattvasya evaṁrūpaṁ sukhaṁ pratyalabhata - tadyathāpi nāma prathamadhyānasamāpannasya bhikṣorekāgramanasikārasya bhikṣoḥ | tatreyaṁ dharmodgatasya bodhisattvasya mahāsattvasya prajñāpāramitādeśanā yaduta sarvadharmasamatayā prajñāpāramitāsamatā, sarvadharmaviviktatayā prajñāpāramitāviviktatā, sarvadharmācalatayā prajñāpāramitācalatā, sarvadharmāmananatayā prajñāpāramitāmananatā, sarvadharmāstambhitatayā prajñāpāramitāstambhitatā, sarvadharmaikarasatayā prajñāpāramitaikarasatā, sarvadharmāparyantatayā prajñāpāramitāparyantatā, sarvadharmānutpādatayā prajñāpāramitānutpādatā, sarvadharmānirodhatayā prajñāpāramitānirodhatā, gaganāparyanta tayā prajñāpāramitāparyantatā, yāvat sarvadharmāsaṁbhedanatayā prajñāpāramitāsaṁbhedanatā, sarvadharmānuṣa labdhitayā prajñāpāramitānupalabdhitā, sarvadharmābhibhāvanāsamatayā prajñāpāramitābhibhāvanāsamatā, sarvadharmaniśceṣṭatayā prajñāpāramitāniśceṣṭatā, sarvadharmācintyatayā prajñāpāramitācintyatā veditavyeti ||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
ātmaparīkṣā nāma aṣṭādaśamaṁ prakaraṇam ||
19
kālaparīkṣā ekonaviṁśatitamaṁ prakaraṇam |
atrāha - vidyata eva bhāvānāṁ svabhāvaḥ , kālatrayavijñaptihetutvāt | iha atītānāgata pratyutpannāsrayaḥ kālā bhagavatā upadiṣṭāḥ | te ca bhāvāśrayāḥ | yasmādutpanno niruddho hi bhāva svabhāvaḥ atīta iti vyapadiśyate, utpanno'niruddho hi vartamānaḥ, alabdhātmabhāvo'nāgata iti | evaṁ bhāvasvabhāvanibandhanāsrayaḥ kālā upadiṣṭāḥ | te ca santi | tasmāt tannibandhano'pi bhāvasvabhāvo'stīti | ucyate | syāt kālatrayaprajñaptiheturbhāvasvabhāvaḥ, yadi kālatrayameva bhavadabhimataṁ bhavet | na tvasti | yathā ca nāsti, tathā pratipādayannāha -
pratyutpanno'nāgataśca yadyatītamapekṣya hi |
pratyutpanno'nāgataśca kāle'tīte bhaviṣyataḥ ||1||
iha tāvat yadi vartamānānāgatau syātām, tāvapekṣya atītaṁ kālaṁ bhavetām, anapekṣya vā? tatra yadi atītamapekṣya sidhyete, tathā niyatamatīte kāle bhaviṣyataḥ | yasmāt, yasya hi yatra asattvam, tat tena nāpekṣyate| tadyathā vandhyā srī svatanayena, gaganamālatīlatā svakusumena, sikatā svatailena | avidyamānamapyandhakāraṁ pradīpena, pradīpo'pi andhakāreṇa pratidvandvitvena apekṣyate iti cet, naitadevam | asyāpi sādhyasamatvāt | tadatra yadi atīte kāle vartamānānāgatau kālau iṣyete, apekṣāsiddhayarthamevaṁ sati atīte kāle vidyamānatvāt atītakālātmavat tayorapyatītatvaṁ syāt | tataśca atīto'pi na syāt | yasmāt vartamānāvasthātikrānto hi atītaḥ asaṁprāptaḥ anāgata iti syāt | yadā tu vartamānānāgatayorasaṁbhava eva, tadā kutaḥ kasyacidatītatvaṁ syāt? ityataḥ atīto'pi na syāt ||1||
atha yathoktadoṣaparijihīrṣayā -
pratyutpanno'nāgataśca na stastatra punaryadi |
pratyutpanno'nāgataśca syātāṁ kaśramapekṣya tam ||2||
tatra atīte kāle yadi vartamānānāgatau kālau na staḥ iti parikalpyate, evamapi tatra avidyamānatvāt gaganendīvaravannāstyapekṣā ||2||
athāpi syāt- kālavādināṁ vidyate eva kālaḥ, tatra kimapekṣayā prayojanamiti? ucyate | evamapi -
anapekṣya punaḥ siddhirnātītaṁ vidyate tayoḥ |
pratyutpanno'nāgataśca tasmātkālo na vidyate ||3||
pratyutpannānāgatayorasattvam, atītānapekṣatvāt, kharaviṣāṇavat | yataścaivam pratyutpanno'nāgataśca tasmātkālo na vidyate iti vijñeyam ||3||
yadā caivam atītamapekṣya vā anapekṣya vā pratyutpannānāgatayornāsti siddhiḥ, evaṁ pratyutpannāpekṣayā vā anapekṣayā vā atītānāgatayoḥ anāgatāpekṣayā vā anapekṣayā vā pratyutpannātītayoḥ asiddhau iṣyamāṇāyāṁ tenaiva pratyutpannāgatayoḥ atītāpekṣayā vā anapekṣayā asiddhikrameṇa dūṣaṇasāmyamatidiśannāha -
etenaivāvaśiṣṭau dvau krameṇa parivartakau |
uttamādhamamadhyādīnekatvādīṁśca lakṣayet ||4||
kathaṁ kṛtvā?
yadyatīto'nāgataśca pratyutpannamapekṣya hi |
kālo'tīto'nāgataśca pratyutpanne bhaviṣyataḥ ||
kālo'tīto'nāgataśca na stastatra punaryadi |
kālo'tīto'nāgataśca syātāṁ kathamapekṣya tam ||
anapekṣya punaḥ siddhirna jātaṁ vidyate tayoḥ |
tenātīto'nāgataśca kālo nāma na vidyate ||
eṣa tāvadekaḥ kālaparivartaḥ |
atīto vartamānaśca yadyajātamapekṣya hi |
atīto vartamānaśca kāle'jāte bhaviṣyataḥ ||
atīto vartamānaśca na stastatra punaryadi |
atīto vartamānaśca syātāṁ kathamapekṣya tam ||
anapekṣya punaḥ siddhirnājātaṁ vidyate tayoḥ |
atīto vartamānaśca tasmātkālo na vidyate ||
eṣa dvitīyaḥ kālaparivarta iti vyākhyānakārikā iti | evaṁdvau kālaparivartau boddhavyau ||
yataśca evaṁ vicāraṇe kālatrayaṁ nāsti, tasmāt kālo na vidyate, kālābhāvācca bhāvasadbhāvo'pi nāsti iti siddham ||
yathā caitatkālatrayaṁ vicāritam , evam
uttamādhamamadhyādīnekatvādīṁśca lakṣayet |
uttamādhamamadhyamān iti ādiśabdena kuśalākuśalāvyākṛtāni, utpādasthitibhaṅgāḥ, pūrvāntāparāntamadhyāntāḥ, kāmarūpārūpyadhātavaḥ, śaikṣāśaikṣanaivaśaikṣanaivāśaikṣādayo yāvantaḥ padārthāḥ tripadārthasaṁbandhavyavasthitāḥ, te sarve gṛhyante | ekatvādīṁśca ityanena ādiśabdena dvitvabahutvayo grahaṇāt te eva uttamādayaḥ ekatvādayaśca kālatrayavyākhyānena vyākhyātā veditavyāḥ ||4||
atrāha - vidyata eva kālaḥ parimāṇavattvāt | iha yannāsti, na tasya parimāṇavattvaṁ vidyate tadyathā kharaviṣāṇasya | asti ca kālasya parimāṇavattvaṁ kṣaṇalavamuhūrtadivasarātryahorātra pakṣamāsasaṁvatsarādibhedena | tasmāt, parimāṇavattvād vidyata eva kālaḥ iti | ucyate | yadi kālo nāma kaścit syāt, syāttasya parimāṇavattvam | na tvasti | yasmāt -
nāsthito gṛhyate kālaḥ sthitaḥ kālo na vidyate |
yo gṛhyetāgṛhītaśca kālaḥ prajñapyate katham ||5||
iha yadi kālo nāma kaścidavasthitaḥ kṣaṇādivyatiriktaḥ syāt, sa kṣaṇādibhiḥ parimāṇavattvād gṛhyeta | na tu avasthitaḥ kūṭasthaḥ kaścit kālo nāma asti, yaḥ kṣaṇādibhirgṛhyeta | tadevaṁ nāsthito gṛhyate kālaḥ, asthitatvānna gṛhyate ityarthaḥ ||
athāpi syāt - nitya eva avasthitasvabhāvaḥ kālo nāma asti, kṣaṇādibhirabhivyajyate | tathāhi -
kālaḥ pacati bhūtāni kālaḥ saṁharate prajāḥ |
kālaḥ supteṣu jāgarti kālo hi duratikramaḥ ||iti |
yaścaivaṁlakṣaṇaḥ so'vasthitasvabhāvo'stīti | ucyate | evamapi sthitaḥ kālo na vidyate yaḥ kṣaṇādibhirabhivyajyamāno gṛhyeta | kasmāt punaḥ sthitaḥ kālo nāstīti cet, kṣaṇādivyatirekeṇāgṛhyamāṇatvāt ||
api ca | ayaṁ kālaḥ saṁskṛtasvabhāvaḥ san astīti, asaṁskṛtasvabhāvo vā? ubhayaṁ ca saṁskṛtaparīkṣāyāṁ pratiṣiddham -
utpādasthitibhaṅgānāmasiddhau nāsti saṁskṛtam |
saṁskṛtasyāpyasiddhau ca kathaṁ setsyatyasaṁskṛtam ||
ityanena | tadevaṁ nāsti vyavasthitaḥ kālaḥ, yo gṛhyeta | yaśca idānīṁ kālo na gṛhyate asthitatvādavidyamānasvarūpatvāt, so'gṛhyamāṇaḥ san kathaṁ kṣaṇādibhiḥ prajñapayituṁ bhāvataḥ pāryata ityāha - agṛhītaśca kālaḥ prajñapyate kathamiti | tasmānnāstyeva kālaḥ ||5||
atrāha - satyaṁ nāsti nityaḥ kālo nāma kaścid rūpādivyatiriktaḥ svabhāvasiddhaḥ, kiṁ tarhi rūpādīneva sa saṁskārānupādāya prajñaptaḥ kālaḥ kṣaṇādivācyo bhavati, tasmādadoṣa iti | ucyate | evamapi -
bhāvaṁ pratītya kālaścetkālo bhāvādṛte kutaḥ |
yadyevaṁ bhāvaṁ pratītya kālo bhavatīti bhavatā vyavasthāpyate , yadā khalu bhāvo nāsti, tadā niyataṁ taddhetuko'pi kālo nāstīti pratipādayannāha -
na ca kaścana bhāvo'sti
iti pūrvaṁ vistareṇa pratipāditatvādvakṣyamāṇapratiṣedhācca | yadā caivaṁ na kaścidbhāvo'sti bhāvataḥ, tadā -
kutaḥ kālo bhaviṣyati ||6||
kālābhāvācca na santi kṣaṇalavamuhūrtādayaḥ kālabhedāḥ tatpariṇāmabhūtāḥ, ityataḥ kutaḥ pariṇāmavattvena kālasiddhirbhaviṣyati? tasmānnāstyeva bhāvānāṁ svabhāvaḥ iti || uktaṁ hi bhagavatā āryahastikakṣyasūtre -
yadi koci dharmāṇa bhavetsvabhāvaḥ
tatraiva gaccheya jinaḥ saśrāvako |
kūṭasthadharmāṇa siyā na nirvṛtī
na niṣprapañco bhavi jātu paṇḍitaḥ ||iti |
tathā -
buddhasahasraśatā ya atītā
dharmasahasraśatāni bhaṇitvā |
naiva ca dharma na cākṣara kṣīṇā
nāsti samudbhavu tena akṣīṇā ||iti |
tathā -
utpādakāle hi tathāgatasya
maitreyanāmā tviha yo bhaviṣyati |
bhaviṣyatīyaṁ kanakāvṛtā mahī
tasyā idānīṁ kuta āgamo'sau ||
ullāpanāḥ kāmaguṇā hi pañca
vibhrāmaṇā mohana moṣadharmiṇaḥ |
madhyāhnakāle hi yathaiva grīṣme
jalaṁ marīcyāṁ hi tathaiva kāmāḥ ||
ekena kalpena bhaveddhi loko
ākāśabhūto gaganasvabhāvo |
dāhaṁ vināśaṁ ca payānti bhe[bhī?] ravaḥ
kuta āgamaḥ kutra gatiśca teṣām ||iti ||
tadyathā -
pañcemāni bhikṣavaḥ saṁjñāmātraṁ pratijñāmātraṁ vyavahāramātraṁ saṁvṛtimātraṁ yaduta atīto'dhvā anāgato'dhvā ākāśaṁ nirvāṇaṁ pudgalaśceti ||
||ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau kālaparīkṣā nāma ekonaviṁśaṁ prakaraṇam ||
20
sāmagrīparīkṣā viṁśatitamaṁ prakaraṇam |
atrāha - vidyate kālaḥ, phalapravṛttau sahakārikāraṇabhāvāt | yo nāsti, nāsau saha kārikāraṇabhāvena pratipadyate, vandhyātanayavat | tasmādasti kālaḥ, sahakārikāraṇabhāvāt | iha bījāvanisalilajvalanapavanagaganābhidhānahetupratyayasāmagrīṁ pratītya ayamaṅkura upajāyamānaḥ satyāmapi bījādipratyayasāmagryām, ṛtuviśeṣāsaṁnidhānānnopajāyate | yathā ca bāhyeṣu, evamādhyātmikeṣvapi | yathoktaṁ bhagavatā -
na praṇaśyanti karmāṇi kalpakoṭiśatairapi |
sāmagrīṁ prāpya kālaṁ ca phalanti khalu dehinām ||iti ||
yasmācca evamasti kālāpekṣā, tasmādastyasau kālo nāma, yaḥ aṅkurādipravṛttau sahakārikāraṇaṁ bhavatīti | ucyate | syāt sahakārikāraṇatā kālasya, yadi aṅkurādiphalasya pravṛttireva syāt | na tvasti | kathaṁ kṛtvā? iha bījādihetupratyayasāmagrīto'ṅkurādiphalodaye parikalpyamāne vyavasthitasya vā phalasya sāmagryāṁ satyāṁtata utpādaḥ parikalpyeta avyavasthitasya vā? kiṁ cātaḥ? yadi tāvad vyavasthitasya parikalpyate, tanna yujyate iti pratipādayannāha -
hetośca pratyayānāṁ ca sāmagryā jāyate yadi |
phalamasti ca sāmagryāṁ sāmagryā jāyate katham ||1||
yadi hetupratyayasāmagryāṁ tvanmatena phalamasti, nanu evaṁ sati yasmāt sāmagryāmasti, kathaṁ tayā tajjanyate? na hi kuṇḍe dadhi vidyamānaṁ kuṇḍena janyate | api ca | yadvidyate tanniṣpannatvāt niṣpannapurovasthitaghaṭavat na punarjanmāpekṣate | abhivyaktiḥ sthaulyaṁ vā sūkṣmātmanā vidyamānasya kriyata iti cet, tasyāpi pakṣasya pūrvameva -
āgacchatyanyato nāgnirindhane'gnirna vidyate |
ityatroktamuttaram ||1||
atha nāstyeva sāmagryāṁ phalamiti parikalpyate, etadapi nopapadyate iti pratipādayannāha -
hetośca pratyayānāṁ ca sāmagryā jāyate yadi |
phalaṁ nāsti ca sāmagryāṁ sāmagryā jāyate katham ||2||
yadi hetośca pratyayānāṁ ca sāmagryāṁ nāsti tatphalam, kathaṁ tarhi hetupratyayasāmagryā phalaṁ janyate? tatra avidyamānatvāt sikatābhiriva tailam | ata eva asaṁbhāvayannāha -
phalaṁ nāsti ca sāmagryāṁ sāmagryā jāyate katham |
na tatphalaṁ sāmagrīto jāyate ityabhiprāyaḥ ||2||
kiṁ cānyat -
hetośca pratyayānāṁ ca sāmagryāmasti cetphalam |
gṛhyeta nanu sāmagryāṁ sāmagryāṁ ca na gṛhyate ||3||
yad yatra asti, tat tatra gṛhyate, tadyathā kuṇḍe dadhi | yacca yatra nāsti na tattatra gṛhyate tadyathā sikatāsu tailam, maṇḍūkajaṭāyāṁ śiromaṇiḥ ||
atha syāt - vidyamānā api padārthāḥ atisaukṣmyāt, atisaṁnikarṣāt, ativiprakarṣāt, indriyopaghātāt, mūrtivaddravyavyavadhānāt, mūrtyantardhānāt, manonavasthānāt, paramāṇuvat akṣasthāñjanaśalākāvat ādityagativat taimirikaikaikakeśavat andhabadhirādirūpaśabdādivat kuḍayādivyavahitaghaṭādivat siddhadevapiśācādiśarīravat viṣayāntaravyāpṛtasya viṣayāntaravanna gṛhyate iti cet, kiṁ khalu eṣāmagṛhyamāṇānāmastitve liṅgam, yena eṣāmastitve sati anupalabdhiriti syāt? anumānopamānāgamairgrahaṇādeṣāmastitvamiti cet, na tarhi teṣāmanupalabdhiriti vaktavyam, anumānādibhirupalabhyamānatvāt | yad rūpīndriyagrāhyaṁ tad ebhiḥ kāraṇairvidyamānamapi sanna gṛhyate, iti cet, ucyate | kimasmābhirevamuktam - rūpīndriyairvidyamānaṁ sad gṛhyeteti? kiṁ tarhi sāmānyenaiva yad brūmaḥ - gṛhyeta nanu sāmagryāmiti ||
athāpi manyase - yad yatra nāsti, na tat tasmādutpadyate sikatābhyastailavat | utpadyate ca sāmagrītaḥ phalam, tasmādanumānataḥ sāmagryāṁ phalasyāstitvamiti | ucyate | yad yatra asti, na tat tasmādutpadyate, tadyathā kuṇḍād dadhi iti | asmādapyanumānādastitvamasya ayuktamiti kṛtvā nāstyeva sāmagryāṁ phalamiti kiṁ na gṛhyate?
athāpi syāt - ubhyorapi pakṣayoranumānavirodhād yathā astitvaṁ na yuktam, evaṁ nāstitvamapīti | ucyate | na vayamasyāsattvaṁ pratipādayāmaḥ, kiṁ tarhi paraparikalpitaṁ sattvamasya nirākurmaḥ | evaṁ na vayamasya sattvaṁ pratipādayāmaḥ, kiṁ tarhi paraparikalpitamasattvamasya apākurmaḥ | antadvayaparihāreṇa madhyamāyāḥ pratipadaḥ pratipādayitumiṣṭatvāditi | uktaṁ ca āryadevapādīye śatake -
stambhādīnāmalaṁkāro gṛhasyārthe nirarthakaḥ |
satkāryameva yasyeṣṭaṁ yasyāsatkāryameva ca || iti |
tadevaṁ na sāmagrītaḥ phalamutpadyate vidyamānasya grahaṇaprasaṅgāt, iti vyavasthitam ||3||
atha manyase - nāstyeva sāmagryāṁ phalamiti, evamapi -
hetośca pratyayānāṁ ca sāmagryāṁ nāsti cetphalam |
hetavaḥ pratyayāśca syurahetupratyayaiḥ samāḥ ||4||
yathā hi jvālāṅgārādiṣu aṅkuro nāstīti kṛtvā tasya te hetupratyayā na bhavanti, eva vivakṣitānāmapi bījādīnāṁ hetupratyayatā na syāt teṣu aṅkuro nāstīti kṛtvā | na ca ahetu pratyayebhyaḥ phalapravṛttiryukteti nāsti svabhāvataḥ phalapravṛttiḥ ||
atrāha - naiva hi sāmagryāḥ phalotpādanasāmarthyamasti yataḥ iyaṁ cintā syāt - kiṁ sāmagryāṁ phalamasti utāho nāstīti | kiṁ tarhi hetoḥ phalotpādanasāmarthyam | sāmagrī tu hetoranugrahamātraṁ karoti | sa hetuḥ phalasyotpattyarthaṁ hetuṁ datvā nirudhyate, tena ca hetunā anugṛhyamāṇaṁ phalamutpadyate iti | ucyate | naiva hi ajātasya phalasya hetoranugrahaṇamasti | na cāpyajātasya bandhyātanayasyeva kenacitkiṁcinmātraṁ kartuṁ śakyamityayuktaiṣā kalpanā ||4||
api ca -
hetukaṁ phalasya datvā yadi heturnirudhyate |
yaddattaṁ yanniruddhaṁ ca hetorātmadvayaṁ bhavet ||5||
yadi hetuḥ phalasyotpattyarthaṁ hetukaṁ kāraṇaṁ datvā nirudhyata iti parikalpyate, evaṁ sati yaddattaṁ yanniruddhaṁ ca tadātmabhāvadvayaṁ hetoḥ syāt | na caitad yuktam, ardhaśāśvataprasaṅgāt nityānityayośca parasparaviruddhayorekatvābhāvāt ||5||
atha hetorātmabhāvadvayaprasaṅgaparihārārthaṁ sarvātmanā nirodha iṣyate phalasyotpattyarthaṁ kiṁcidapyadatvā, evamapi -
hetuṁ phalasyādatvā ca yadi heturnirudhyate |
hetau niruddhe jātaṁ tatphalamāhetukaṁ bhavet ||6||
yadi phalasya kiṁcidapyadatvā sarvātmanā heturnirudhyate, nanu tasmin hetau niruddhe yatphalamutpadyate tat āhetukaṁ syāt | na ca āhetukamasti | ityayuktaiṣā kalpanā ||6||
atrāha - yadi evaṁ phalasya hetorutpattau doṣaḥ, evaṁ sati sahotpannaiva sāmagrī phalasya janikā astu, tadyathā pradīpaprabhāyā iti | eṣāpi kalpanā nopapadyate iti pratipādayannāha -
phalaṁ sahaiva sāmagryā yadi prādurbhavetpunaḥ |
ekakālau prasajyete janako yaśca janyate ||7||
na caikakālayoḥ savyetaragoviṣāṇayorjanyajanakatvaṁ dṛṣṭam, vāmadakṣiṇakarayoścaraṇayorvā, ityayuktaiṣā kalpanā ityayuktametat ||7||
atrāhureke - naiva hi abhūtvā bhāvānāmutpattiryuktā ākasmikatvaprasaṅgāt | tasmād hetupratyayasāmagrītaḥ pūrvameva tat phalamanāgatāvasthāyāṁ vyavasthitamanāgatātmanā | tasya hetupratyaya sāmagryā vartamānāvasthā janyate, dravyaṁ tu vyavasthitameveti | tān pratyucyate -
pūrvameva ca sāmagryāḥ phalaṁ prādurbhavedyadi |
hetupratyayanirmuktaṁ phalamāhetukaṁ bhavet ||8||
yadi bhavatāmabhīpsitaṁ sāmagrītaḥ pūrvameva phalaṁ svarūpataḥ syāditi, tad hetupratyayanirapekṣaṁ syāt, tataśca āhetukaṁ syāt | na ca āhetukānāṁ padārthānāmastitvaṁ yuktam , kharaturagoragaviṣāṇādīnāmapyastitvaprasaṅgāt , pūrvasiddhasya ca punaḥ hetupratyayāpekṣayā niṣprayojanatvādityayuktametat ||8||
anye punarvarṇayanti - hetureva phalaṁ janayati na sāmagrī | na ca uktadoṣaprasaṅgaḥ | yasmāt na hi anyohetuḥ anyat phalam | yataḥ, kiṁ hetuṁ datvā phalasya heturnirudhyate uta adatvaiveti vicāraḥ syāt | api tu hetureva niruddhaḥ phalātmanā vyavasthitaḥ iti | ucyate | evamapi -
niruddhe cetphalaṁ hetau hetoḥ saṁkramaṇaṁ bhavet |
pūrvajātasya hetośca punarjanma prasajyate ||9||
yadi niruddhe hetau bhavanmatena phalamutpadyate, tacca phalaṁ hetvātmakameva bhavatīti parikalpyate, evaṁ sati hetoḥ saṁkramaṇaṁ bhavet, naṭasya veṣāntaraparityāgena veṣāntarasaṁcāravat hetoḥ saṁkramaṇa mātrameva syāt, na tu apūrvasya phalasyotpādaḥ | tataśca hetornityataiva syāt | na ca nityānā mastitvaṁ kkacidasti | yathoktaṁ śatake -
apratītyāstitā nāsti kadācitkasyacitkkacit |
na kadācitkkacitkaścidvidyate tena śāśvataḥ ||iti ||
kiṁ ca | etasyāṁ kalpanāyāṁ pūrvajātasya ca hetoḥ punarjanma prāpnoti | na ca jātasya punarapi [janma] yujyate niṣprayojanatvāt, anavasthāprasaṅgācca ||
atha manyase - yenātmanā vidyamāno na tenaivātmanā jāyate, yena cātmanā avidyamānaḥ tenaiva jāyata iti | etadapi na yuktam | aparityaktahetusvabhāvasya hetusvarūpasya phalamiti saṁjñāmātrabhedādavasthābhedācca dravyābhedasya sādhayitumaśakyatvāt | phalāvasthāyāṁ ca parityaktahetusvabhāvasya phalaśabdavācyatvād hetuḥ phalātmanā tiṣṭhatīti yatkiṁcidetat ||9||
kiṁ cānyat - yadi hetuḥ phalaṁ janayet, niruddho vā janayedaniruddho vā? phalamapi utpannaṁ vā janayedanutpannaṁ vā? ubhayathā ca nopapadyate iti pratipādayannāha -
janayetphalamutpannaṁ niruddho'staṁgataḥ katham |
tiṣṭhannapi kathaṁ hetuḥ phalena janayeddhṛtaḥ ||10||
[ yadi tāvata niruddhaḥ astaṁgataḥ hetuḥ utpannaṁ sat vidyamānaṁ phalaṁ janayatīti parikalpyate, tannopapadyate | kasmāditi cet, kathaṁ niruddhaḥ asaṁvidyamānaḥ hetuḥ phalaṁ janayet? yadi janayati, vandhyāputro'pi putraṁ janayiṣyati | phalaṁ ca sad vidyamānamapi janmanirapekṣamapi kathaṁ heturjanayi ṣyati? atha manyase - śaktyabhāvānniruddho na janayati, kiṁ tu tiṣṭhanneva hetuḥ phalaṁ janayiṣyatīti | ucyate | ] tiṣṭhannapi heturavikṛtarūpo vidyamānena phalena vṛtaḥ saṁbaddhaḥ kathaṁ janayet ? iha hi -
kāraṇaṁ vikṛtiṁ gacchajjāyate'nyasya kāraṇam |
iti kāraṇābhāvaṁ pratipadyamānasya hetoravaśyaṁ vikāreṇa bhavitavyam | yastu na vikriyate, sa hetulakṣaṇayukta eva na bhavatīti | phalena ca saṁbaddhaḥ kathaṁ janayet? phalasya vidyamānatvāt ||10||
atha manyase - vidyamānasya phalasya punarjanayitumaśakyatvāt avṛta eva asaṁbaddha eva hetuḥ phalena phalaṁ janayiṣyatīti, etadapyayuktamityāha -
athāvṛtaḥ phalenāsau katamajjanayetphalam |
yadi hetuḥ phalena asaṁbaddha eveṣyate, tadā katamadidānīṁ phalaṁ janayet? sarvameva vā phalaṁ janayedasaṁbaddhatvāt, na vā kiṁcijjanayedasaṁbaddhatvādevetyabhiprāyaḥ ||
kiṁ cānyat | yadi hetuḥ phalaṁ janayet, sa dṛṣṭvā phalaṁ janayedadṛṣṭvā vā? ubhayathā ca na yujyate ityāha-
na hyadṛṣṭvā vā dṛṣṭvā vā heturjanayate phalam ||11||
tatra yadi heturdṛṣṭvā janayatīti parikalpyate, tanna yujyate | yasmādvidyamānameva draṣṭuṁ pāryate nāvidyamānam | vidyamānaṁ cet, tanna janyate vidyamānatvāditi | evaṁ tāvad hetuḥ phalaṁ dṛṣṭvā na janayati, adṛṣṭvāpi na janayati, sarvasya phalasya hetorjanakatvaprasaṅgāt ||
atha kimidaṁ darśanaṁ kiṁ vā adarśanamiti? ucyate | prasiddhametalloke - upalabdhirdarśanamiti ||
nanu etad bījādiṣu nirindriyeṣu na saṁbhavati | saṁbhavatu mā vā | nāsmākamayaṁ paryanuyogaḥ kiṁ tarhi tasyotpādavādinaḥ | tatra yaḥ utpādavādī brūyāt - dṛṣṭvā janayatīti, sa vaktavyaḥ - na dṛṣṭametalloke yadbījādikaṁ paśyatīti | tasmādayuktā eṣā kalpanā | atha adṛṣṭvā kalpayet, evamapi yatkiṁcidadṛṣṭaṁ saṁbhavati tatsarvamutpādayet, na cotpādayati, tasmāt na adṛṣṭvāpi janayati | aniṣṭāpattyā hi vayaṁ parakalpanāṁ vicārayāmaḥ saṁsārāṭavīkāntāragiridarīprapātaduḥkhamālāsamākulāmā tāmīva | buddhipūrvakartṛkaṁ ca puruṣādikāraṇino jagadabhyupagacchanto nirgranthāścaikendriyaṁ bījādikaṁ pratipannāḥ prasaṅgānna vyativartanta iti | tasmānnāsti doṣaḥ ||11||
kiṁ cānyat - yadi yuṣmadabhimataṁ hetoḥ phalasya ca anyonyaḍhaukanalakṣaṇaṁ saṁgamanaṁ syāt, syāttadānīṁ tayorjanyajanakabhāvaḥ | yasmāt na hi parasparāsaṁgatayorālokāndhakārayoḥ saṁsāranirvāṇa yorjanyajanakabhāvo dṛṣṭa iti | ataḥ avaśyaṁ hetuphalabhāvayorjanyajanakabhāvamicchatā pareṇa saṁgati rabhyupeyā | sā ca kālatraye'pi vicāryamāṇā na saṁbhavati | ato hetuḥ phalaṁ na janayati | yathā ca saṁgatirnāsti tathā pratipādayannāha-
nātītasya hyatītena phalasya saha hetunā |
nājātena na jātena saṁgatirjātu vidyate ||12||
atītasya tāvat phalasya atītena hetunā saha jātu kadācidapi saṁgatirnāsti, atīta tvenobhayorapyavidyamānatvāt | nāpi ajātena hetunā atītasya phalasya saṁgatirjātu vidyate, naṣṭājātatvena ubhayorapyavidyamānatvāt, bhinnakālatvācca | nāpi jātena vartamānena hetunā saha atītasya phalasya saṁgatiḥ saṁbhavati, bhinnakālatvāt, naṣṭasya ca phalasya avidyamānatvādvandhyā putreṇeva devadattasyetyabhiprāyaḥ || 12||
yathā ca atītasya phalasya atītena anāgatavartamānena hetunā saha na kadācit saṁgatirasti, evaṁ vartamānasyāpi phalasya traikālikena hetunā saha nāsti saṁgatiriti tat pratipādayannāha -
na jātasya hyajātena phalasya saha hetunā |
nātītena na jātena saṁgatirjātu vidyate ||13||
jātasya phalasya bhinnakālatvādajātena ca atītena ca hetunā saha saṁgamanaṁ nāsti | nāpi vartamānasya vartamānena hetunā saha saṁgatirasti, hetuphalayoryaugapadyābhāvāt, tayośca saṁgatirvaiyarthyāt | kiṁ hi vidyamānayoḥ parasparanirapekṣayoḥ punaḥ saṁgatyā prayojanamiti nāsti saṁgatiḥ ||13||
idānīmanāgatasyāpi phalasya yathā atītānāgatapratyutpannena hetunā saha saṁgamanaṁ nāsti tathā pratipādayannāha -
nājātasya hi jātena phalasya saha hetunā |
nājātena na naṣṭena saṁgatirjātu vidyate ||14||
ajātaṁ hi phalamasaṁvidyamānam | tasya bhinnakālena vartamānena atītena ca hetunā saha nāsti saṁgamanaṁ bhinnakālatvāt | anāgatenāpi hetunā saha nāsti saṁgamanam, ubhayoravidyamāna tvāt ||14||
yadā caivaṁ sarvathā hetuphalayoḥ saṁgatirnāsti, tadā -
asatyāṁ saṁgatau hetuḥ kathaṁ janayate phalam |
naiva hetuḥ phalaṁ janayati saṁgateravidyamānatvāt vandhyāputramivetyabhiprāyaḥ ||
athāpi syāt - satyāmeva saṁgatau hetuḥ phalaṁ janayatīti, tadapi na yuktam, kālatraye'pi saṁgatyanupalabdheḥ | athāpi kathaṁcid hetuphalayoḥ saṁgatiḥ parikalpyate, evamapi -
satyāṁ vā saṁgatau hetuḥ kathaṁ janayate phalam ||15||
saṁnihitasya phalasya punarjanmavaiyarthyāt, asaṁhitānāṁ ca saṁgaterayuktatvāt ityabhiprāyaḥ||15||
kiṁ cānyat -
hetuḥ phalena śūnyaścetkathaṁ janayate phalam |
hetuḥ phalenāśūnyaścetkathaṁ janayate phalam ||16||
yo'yaṁ phalasya hetuḥ phalasya janaka iṣyate, sa tena śūnyo vā bhavan phalamutpādayet, aśūnyo vā? tatra hetuḥ śūnyaḥ phalena rahitaḥ phalaṁ na janayati, ahetuvat phalaśūnyatvāt | phalena aśūnyo'pi hetuḥ phalaṁ na janayati, vidyamānatvāt phalasya, vidyamānaputraṁ devadatta iva | evaṁ tāvat phalaśūnyo vā phalāśūnyo vā hetuḥ phalaṁ na janayati ||16||
yaccāpi phalamutpadyate, taccāpyaśūnyaṁ vā samutpadyate, śūnyaṁ vā? tatra tāvat -
phalaṁ notpatsyate'śūnyamaśūnyaṁ na nirotsyate |
aniruddhamanutpannamaśūnyaṁ tadbhaviṣyati ||17||
aśūnyaṁ hi phalamapratītyasamutpannaṁ svabhāvavyavasthitam, tadevaṁvidhaṁ phalaṁ naivotpatsyate svabhāvasyānapāyitvācca na nirotsyate | tataśca aśūnyaṁ tadiṣyamāṇamaniruddhamanutpannaṁ ca syāt | na caitadiṣṭam, ityataḥ aśūnyaṁ tatphalaṁ na bhavati, utpādanirodhābhyupagamāt ||17||
idānīṁ śūnyamapi tatphalaṁ na saṁbhavati, anudayāvyayavattvaprasaṅgāt iti pratipādayannāha -
kathamutpatsyate śūnyaṁ kathaṁ śūnyaṁ nirotsyate |
śūnyamapyaniruddhaṁ tadanutpannaṁ prasajyate ||18||
tatra śūnyamucyate yatsvabhāvena nāsti | yacca vastu svabhāvena nāsti, tat kathamutpatsyate, kathaṁ vā nirotsyate? na hi svabhāvena avidyamānasya ākāśādeḥ udayavyayau dṛṣṭau | tasmācchūnyamapi tatphalamiṣyamāṇamaniruddhamanutpannaṁ ca prasajyate ||18||
kiṁ cānyat - yadi hetuḥ phalaṁ janayet, sa phalādavyatirikto vā janayet, vyatirikto vā? ubhayathā ca nopapadyate ityāha -
hetoḥ phalasya caikatvaṁ na hi jātūpapadyate |
hetoḥ phalasya cānyatvaṁ na hi jātūpapadyate ||19||
tadetat pratijñāmātrakamiti pratipādayannāha -
ekatve phalahetvoḥ syādaikyaṁ janakajanyayoḥ |
pṛthaktve phalahetvoḥ syāttulyo heturahetunā ||20||
yadi hetoḥ phalasya ca ekatvaṁ syāt, tadā janyajanakayorekatvamabhyupetaṁ syāt | na cānayorekatvam, pitāputrayoścakṣuścakṣurvijñānayorbījāṅkurayoścaikyaprasaṅgāt | evaṁ tāvad hetoḥ phalasya ca ekatvaṁ nāsti ||
idānīmanyatvamapi nāsti | kiṁ kāraṇam? yadi hetoḥ phalasya ca bhavanmatenābhimatamanyatvaṁ syāt, tadā paratra nirapekṣatvād hetunirapekṣameva phalaṁ syāt | na caitadevam, ityataḥ anyatvamapi hetoḥ phalasya ca na saṁbhavati | yayośca evaṁ vicāryamāṇayostattvānyatve na staḥ, tayorna kadācijjanyajanakabhāvaḥ iṣyate | ato naiva hetuḥ phalaṁ janayati ||20||
kiṁ cānyat - yadi hetuḥ phalaṁ janayet, sa tatphalaṁ svabhāvena sadbhūtaṁ vā janayet, asadbhūtaṁ vā? ubhayathā ca na yujyate ityāha -
phalaṁ svabhāvasadbhūtaṁ kiṁ heturjanayiṣyati |
phalaṁ svabhāvāsadbhūtaṁ kiṁ heturjanayiṣyati ||21||
tatra yat phalaṁ svabhāvena sadbhūtaṁ svabhāvena vidyamānam, tanna punarjanyate vidyamānatvāt, vidyamānaghaṭavat | yadapi svabhāvena asadbhūtaṁ phalam, tadapi heturna janayati, svabhāvena asadbhūtatvāt, kharaviṣāṇavat ||
pratibimbenānaikāntikateti cet , bhavatu anaikāntikatā, naiḥsvābhāvyaṁ tu siddhaṁ bhāvānām | tataśca sasvabhāvavādatyāgaḥ syāt, asmadvādānuvarṇanameva syāt | sasvabhāvaśca na kaścit padārtho nāma astīti pratidvandvayabhāvāt niḥsvabhāvo'pi padārtho nāstīti kuto'naikāntikatā? na hi asmākaṁ pratibimbakaṁ sasvabhāvaṁ nāpi niḥsvabhāvam, dharmiṇamantareṇa taddharmayorapyabhāvāt | na hi āryāḥ pratibimbakaṁ nāma kiṁcit niḥsvabhāvaṁ sasvabhāvaṁ vā upalabhanta iti ||
tatra pūrvaṁ phalaṁ notpatsyate ityādinā ślokadvayena sākṣādutpattikriyākartṛtvaṁ phalasya niṣiddham | idānīṁ hetoḥ phalotpattikriyāprayojakatvaṁ pratiṣiddhamiti | ayamasya pūrvakādviśeṣa iti vijñeyam ||21||
atrāha - yadyapi hetoḥ phalotpattikriyāprayojakatvaṁ niṣiddham, tathāpi hetustāvat svabhāvato'sti, na ca asati phale hetorhetutvaṁ sidhyati, tasmāt phalamapi bhaviṣyatīti | ucyate - syāddhetuḥ, yadi ajanayato'sya hetutvaṁ syāt |
na cājanayamānasya hetutvamupapadyate |
atha syāt - yadyapi evaṁ hetorhetutvaṁ nāsti, tathāpi phalaṁ tāvadasti | na ca hetumantareṇa phalaṁ yuktamiti phalasadbhāvād heturapi bhaviṣyatīti | ucyate | yadā ajanayamānasya hetorhetutvaṁ nāstītyuktam, tadā -
hetutvānupapattau ca phalaṁ kasya bhaviṣyati ||22||
iti | tasmāt phalamapi nāstīti ||22||
atrāha - naiva hi kevalasya hetoḥ phalotpattikriyāyāḥ prayojakatvam, kiṁ tarhi hetupratyayasāmagryā phalaṁ janyate iti | ucyate | uktadoṣatvāt na yuktametat | api ca, iyaṁ hetupratyayasāmagrī yadi phalasya janiketi kalpyate, kiṁ sāsvayameva tāvadātmānaṁ janayati, utāho na ? yadi janayatīti kalpyate, tanna yujyate | na hi alabdhātmabhāvasya prayojakatvaṁ dṛṣṭamityataḥ sāmagryā avaśyaṁ labdhātmabhāvayā bhavitavyam | na ca labdhātmabhāvāyāḥ punaḥ svātmotpāde prayojakatvaṁ yuktam, ityataḥ na sāmagrī svātmānamutpādayati | yā ca ātmānaṁ notpādayati, sā kathaṁ phalamutpādayituṁ śaknotīti pratipādayannāha -
na ca pratyayahetūnāmiyamātmānamātmanā |
yā sāmagrī janayate sā kathaṁ janayetphalam |23||
pratyayānāṁ hetūnāṁ ca yeyaṁ sāmagrī sā tāvadātmanaiva ātmānaṁ notpādayati, svātmani vṛttivirodhāt, satyāḥ punarutpādavaiyarthyācca | yā ca evamātmānameva tāvanna janayati, sā kathaṁ phalaṁ janayiṣyati? na hi bandhyāduhitā ātmānaṁ janayitumaśaktā satī putraṁ janayiṣyatīti yujyate | evaṁ sāmagryapi svātmājanikā phalaṁ janayatīti na yujyate ||23||
tasmāt -
na sāmagrīkṛtaṁ phalaṁ
athāpi syāt- yadi sāmagrīkṛtaṁ phalaṁ na saṁbhavati, evaṁ tarhi asāmagrīkṛtaṁ bhaviṣyatīti cet, ucyate -
nāsāmagrīkṛtaṁ phalam |
yadā sāmagrīkṛtaṁ phalaṁ na saṁbhavati, tadā kathamatyantaviruddhamasāmagrīkṛtaṁ bhaviṣyati? asāmagrīkṛtaṁ phalaṁ na saṁbhavati ||
atha syāt - yadyapi nāsti phalaṁ svabhāvataḥ, tathāpi hetupratyayasāmagrī tāvadasti | na ca phalamantareṇa hetupratyayasāmagrī saṁbhavatīti phalamapi saṁbhaviṣyatīti | ucyate | syāddhetupratyaya sāmagrī , yadi phalameva bhavet | yadā tu yathoditena nyāyena phalameva nāsti, tadā -
asti pratyayasāmagrī kuta eva phalaṁ vinā ||24||
phalābhāve sati nirhetukā hetupratyayasāmagrī api nāstītyabhiprāyaḥ | uktaṁ hi āryalalitavistarasūtre -
kaṇṭhoṣṭha pratītya tālukaṁ
jihvaparivarti ravanti akṣarāḥ |
na ca kaṇṭhagatā na tāluke
akṣaraikaikaśa nopalabhyate ||
sāmagri pratītyataśca sā
vāca manabuddhivaśena niścarī |
mana vāca adṛśyarūpiṇī
bāhyato'bhyantari nopalabhyate ||
utpādavyayaṁ vipaśyato
vācarutaghoṣasvarasya paṇḍitaḥ |
kṣaṇikāṁ vaśikāṁ tadā dṛśī
sarva vāca pratiśrutakopamā ||
tathā āryopāliparipṛcchāyāmuktaṁ bhagavatā -
iha śāsani sūramaṇīye
pravrajathā gṛhiliṅga jahitvā |
phalavantu bhaviṣyatha śreṣṭhā
eṣu nideśitu kāruṇikena |
pravrajitva gṛhiliṅga jahitvā
sarvaphalasya bhaviṣyati prāptiḥ |
puna dharmasabhāva tulitvā
sarvaphalāna phalāna ca prāptiḥ ||
alabhanta phalaṁ tatha prāptiṁ
āścariyaṁ puna jāyati teṣām |
aho'tikāruṇiko narasiṁho
suṣṭupadeśita yukti jinena ||iti |
tathā āryaprajñāpāramitāyāmaṣṭasāhasrikāyām -
tena hi kauśika bodhisattvena mahāsattvena mahāsaṁnāhasaṁnaddhena na rūpe sthātavyaṁ na vedanāyāṁ na saṁjñāyāṁ na saṁskāreṣu na vijñāne sthātavyam | na srotaāpattiphale na sakṛdāgāmiphale na anāgāmiphale na arhattve na pratyekabuddhatve na samyaksaṁbuddhatve sthātavyam ||iti ||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
sāmagrīparīkṣā nāma viṁśatitamaṁ prakaraṇam ||
21
saṁbhavavibhavaparīkṣā ekaviṁśatitamaṁ prakaraṇam |
atrāha - vidyata eva svabhāvataḥ kālaḥ, saṁbhavavibhavanimittatvāt | iha kaṁcit kāla viśeṣamapekṣya aṅkurotpattiḥ bhāvānāmutpādo bhavati, kaṁcitkālaviśeṣamapekṣya vibhavo vināśo bhavati, na sarvadā, vidyamānāyāmapi hetupratyayasāmagryām - ityato vidyata eva kālaḥ, saṁbhavavibhava nimittattvāt | ucyate | syāt saṁbhavavibhavanimittatā kālasya yadi saṁbhavavibhavāveva syātām | na tu staḥ | yathā ca na staḥ, tathā pratipādayannāha -
vinā vā saha vā nāsti vibhavaḥ saṁbhavena vai |
vinā vā saha vā nāsti saṁbhavo vibhavena vai ||1||
iha yadi saṁbhavavibhavau syātām, tau anyonyaṁ sahabhāvena vā syātām, vinābhāvena vā | ubhayathā ca vicāryamāṇau na saṁbhavataḥ | kathaṁ kṛtvā? tatra tāvad yathā vinā saṁbhavena utpādena vibhavo vināśo nāsti, tathā pratipādayannāha -
bhaviṣyati kathaṁ nāma vibhavaḥ saṁbhavaṁ vinā |
vinaiva janma maraṇaṁ vibhavo nodbhavaṁ vinā ||2||
saṁbhavaṁ vinā kathaṁ nāma vibhavo vināśo bhaviṣyati? kathaṁ nāmetyanena prasiddhamatyantā saṁbhavaṁ darśayati | kathaṁ nāma bhaviṣyati, naiva etatsaṁbhavatītyabhiprāyaḥ | yadi punarvinaiva saṁbhavaṁ vibhavaḥ syāt, ko doṣaḥ syāt? ucyate | vinaiva janma maraṇaṁ syāt, ajātasya maraṇaṁ syāt | na ca ajātasya maraṇaṁ dṛṣṭamiti | tasmādvibhavo nodbhavaṁ vinā bhavitumarhati | ādyenātra ślokasyārdhena pratijñā, madhyena pādena prasaṅgāpādanam, antyena nigamanamiti vijñeyam ||2||
evaṁ tāvadvinā saṁbhavena vibhavo na yuktaḥ iti pratipādya idānīṁ saha saṁbhavenāpi vibhavo na saṁbhavati tathā pratipādayannāha -
saṁbhavenaiva vibhavaḥ kathaṁ saha bhaviṣyati |
na janmamaraṇaṁ caivaṁ tulyakālaṁ hi vidyate ||3||
yadi hi saṁbhavena saha yugapat tulyakālaṁ vibhavaḥ syāt, evaṁ sati janmamaraṇe yugapat syātām | na caivaṁ parasparaviruddhe ālokāndhakāravadekasmin kāle vidyete iti | tasmāt sahāpi saṁbhavena vibhavasya nāsti siddhiriti sthitam ||3||
yadā caivaṁ saṁbhavena vinā vā saha vā vibhavasya nāsti siddhiḥ, evaṁ saṁbhavasyāpi vinā vā saha vā vibhavena nāsti siddhiriti pratipādayannāha -
bhaviṣyati kathaṁ nāma saṁbhavo vibhavaṁ vinā
anityatā hi bhāveṣu na kadācinna vidyate ||4||
naiva hi saṁbhavo vibhavena vinā yujyate | yasmādanityatā hi bhāveṣu bhavanadharmakeṣu utpāda dharmakeṣu na kadācinna vidyate, kiṁ tarhi sarvadaiva vidyate | uktaṁ hi -
jarāmaraṇadharmeṣu sarvabhāveṣu sarvadā |
tiṣṭhanti katame bhāvā ye jarāmaraṇaṁ vinā || iti |
yadā caivaṁ nityamanityatānugatāḥ sarve bhāvāḥ, tadā kutaḥ sā kācidavasthā yā vināśarahitā syāditi? ato nāsti vibhavena vinā utpāda iti | evaṁ tāvadvinā vibhavena nāsti saṁbhavaḥ | śeṣamatra saṁskṛtaparīkṣāyāṁ vicāritattvānna vicāryate ||
yastu sahetuko vināśaḥ, saṁskṛtalakṣaṇatvāt, utpādavat, iti sādhanamutkṣipya antyacittacaittakṣaṇairanaikāntikatāmāha, sa na yuktamāha, tadvināśasyāpi jātipratyayatvena sahetukatvāt sādhyasamatvācca anaikāntikatābhāvāt | yadapi nirdiṣṭam- bhāvātmabhāva eva abhūtvā bhāvādutpāda ucyate, tasmād dravyasadutpādasiddhervyavahārato dṛṣṭāntabhāva iti, tadapi na yuktam, adravyasatāṁ pratibimbādīnāṁ sahetukatvābhyupagamāt | yathoktamācāryapādaiḥ -
hetutaḥ saṁbhavo yeṣāṁ tadabhāvānna santi ye |
kathaṁ nāma na te spaṣṭaṁ pratibimbasamā matāḥ ||iti |
asmādā [gamāt] kuto vyavahārato dṛṣṭāntāsiddhiḥ? yadi ca bhāvāt, yat tattvānyatvena na śakyate vaktum, tat saṁvṛtyāpi nāstītyucyate | nīlādikamapi nāstītyucyate | yathoktaṁ ratnāvalyām -
rūpasyābhāvamātratvādākāśaṁ nāmamātrakam |
bhūtairvinā kuto rūpaṁ nāmamātrakamapyataḥ ||iti ||
api ca | kuto mādhyamikānāṁ svabhāvarūpaṁ siddhasattākaṁ yasya avasthāviśeṣa utpādaḥ syāt? ataḥ ayuktameva dṛṣṭāntāsiddhatodbhāvanam | yaccoktam - na sahetuko vināśaḥ, avināśavattvāt, yathā asaṁskṛtamiti, tasyaivaṁ bruvato mahāntaṁ virodhamayaṁ heturābhavati | yathā hi ayaṁ heturvināśasya nirhetukatvaṁ sādhayati, evaṁ saṁskṛtalakṣaṇatvābhāvamapi sādhayati | tathā saṁskāraskandhasaṁgrahapratītyasamutpādāṅga saṁgrahādikamapi sarvaṁ virodhayatīti na yuktametanmatam | tathā | na vijñānaṁ viṣayasvarūpacchedakam, avijñānavattvāt, asaṁskṛtavat, ityādinā sarvaniṣedhānmahatī aniṣṭāpattirupapadyate'sya, iti nāstheyametat ||4||
idānīṁ vibhavena saha yathā saṁbhavasya nāsti siddhiḥ, tathā pratipādayannāha -
saṁbhavo vibhavenaiva kathaṁ saha bhaviṣyati |
na janmamaraṇaṁ caiva tulyakālaṁ hi vidyate ||5||
yadi hi saṁbhavo vibhavenaiva saha syāt, tadā janmamaraṇayostulyakālatā syāt | na ca [sā] saṁbhavati | tasmāt sahabhāvenāpi saṁbhavavibhavayornāsti siddhiḥ ||5||
atha syāt - yadyapi janmamaraṇayorekībhāvena vā nānābhāvena vā nāsti siddhiḥ, tathāpi vidyete eva saṁbhavavibhavau, vācyatvāt, vijñānavat, iti | ucyate | yadi vācyatvena anayoḥ siddhiriṣyate, vandhyāputrasyāpi iṣyatām ||
api ca -
sahānyonyena vā siddhirvinānyonyena vā yayoḥ |
na vidyate, tayoḥ siddhiḥ kathaṁ nu khalu vidyate ||6||
sahabhāvāsahabhāvarahitaṁ nāsti pakṣāntaraṁ yataḥ saṁbhavavibhavayoḥ siddhiḥ syāt | avācyatayā siddhirbhaviṣyatīti cet, keyamavācyatā nāma? yadi miśrībhāvaḥ, so'nupapannaḥ, pṛthakpṛthagasiddhayo miśrībhāvābhāvāt | anirdhāryamāṇau svarūpatvāt bandhyāputraśyāmagauratādivanna staḥ eva saṁbhavavibhavāviti | yadā caivaṁ saṁbhavavibhavau na staḥ, tadā taddheturapi kālo nāstīti siddham ||6||
kiṁ cānyat - ihemau saṁbhavavibhavau parikalpyamānau kṣayadharmiṇo vā bhāvasya parikalpyeyātā makṣayadharmiṇo vā? ubhayathā ca nopapadyate iti pratipādayannāha -
kṣayasya saṁbhavo nāsti nākṣayasyāpi saṁbhavaḥ |
kṣayasya vibhavo nāsti vibhavo nākṣayasya ca ||7||
tatra kṣayasya kṣayalakṣaṇasya bhāvasya virodhidharmasadbhāvāt saṁbhavo na yuktaḥ | akṣayasyāpi bhāvalakṣaṇaviyuktatvāt kharaviṣāṇasyeva saṁbhavo na yuktaḥ | evaṁ kṣayasya vibhavo nāsti | kṣayadharmo hi avidyamānaḥ, tasya nirāśrayo vibhavo na yuktaḥ | tathā vibhavo nākṣayasya ca | akṣayadharmo hi bhāvābhāvalakṣaṇavilakṣaṇaḥ | tasya avidyamānasya kuto vibhavo bhaviṣyati? yau ca saṁbhavavibhavau na kṣayadharmiṇo nākṣayadharmiṇo bhāvasya saṁbhavataḥ, tau na saṁbhavataḥ | iti na staḥ saṁbhavavibhavau |7||
atrāha - vidyete eva bhāvānāṁ saṁbhavavibhavau, tadāśrayidharmisadbhāvāt | iha bhāvāśrayau saṁbhavavibhavau, sa ca tāvad bhāvo'sti, tatsadbhāvāt tadāśritāvapi dharmau bhaviṣyataḥ iti | ucyate | syātāṁ bhāvāśritāvetau dharmau, yadi bhāvaḥ syāt | yadā tu bhāvo nāsti, tadā -
saṁbhavo vibhavaścaiva vinā bhāvaṁ na vidyate |
kasmātpunarbhāvo nāstīti cet, yasmāt -
saṁbhavaṁ vibhavaṁ caiva vinā bhāvo na vidyate ||8||
bhāvasya hi lakṣaṇabhūtau saṁbhavavibhavau, tau ca svarūpato na staḥ iti pratiṣiddhau | yadā ca tau bhāvataḥ pratiṣiddhau, tadā bhāvalakṣaṇaṁ saṁbhavaṁ vibhavaṁ ca vinā kuto bhāvalakṣaṇavilakṣaṇo bhāvo bhaviṣyati? bhāvaṁ ca vinā na staḥ saṁbhavavibhavau ||
apare tu pūrvārdhaṁ paścimaṁ kṛtvā vyācakṣate | staḥ eva saṁbhavavibhavau, bhāvadharmatvāt | iha yannāsti, na tasyāsti bhāvadharmatvam , tadyathā maṇḍūkajaṭāśiromaṇeḥ | bhāvadharmau ca saṁbhavavibhavau, tasmāt staḥ eva tau iti | yadi kasyacit paramārthataḥ saṁbhavavibhavau syātām, sa bhāva iti yuktaṁ syādabhidhātum | tau ca na staḥ, iti
saṁbhavaṁ vibhavaṁ caiva vinā bhāvo na vidyate |
bhāvasya saṁbhavavibhavasattve vidyamānatvāt, iti bhāvaḥ | tadasattve ca hetorasiddhārthatā | tathā -
saṁbhavo vibhavaścaiva vinā bhāvaṁ na vidyate ||
āśrayasyābhāvādāśritasya asiddhiḥ ityabhisaṁdhiriti ||8||
kiṁ cānyat - ihemau saṁbhavavibhavau parikalpamānau śūnyasya vā bhāvasya parikalpyeyātā - maśūnyasya vā? ubhayathā ca nopapadyate iti pratipādayannāha -
saṁbhavo vibhavaścaiva na śūnyasyopapadyate |
avidyamānāśrayatvādākāśacitravadityabhiprāyaḥ | tathā -
saṁbhavo vibhavaścaiva nāśūnyasyopapadyate ||9||
aśūnyasya asattvāt nirāśrayau saṁbhavavibhavau nopapadyataḥ ||9||
kiṁ cānyat - iha yadi saṁbhavavibhavau syātām, tau ekatvena vā syātāmanyatvena vā/ ubhayathā ca nopapadyate ityāha -
saṁbhavo vibhavaścaiva naika ityupapadyate |
parasparaviruddhayorālokāndhakārayorivaikatvānupapatteḥ |
saṁbhavo vibhavaścaiva na nānetyupapadyate ||10||
ubhayoḥ parasparamavyabhicāritvāt | na hi saṁbhavarahitasya vināśaḥ, na vibhavarahitasya saṁbhavo dṛṣṭa iti | evamubhayoḥ parasparamavyabhicāritvāt
saṁbhavo vibhavaścaiva na nānetyupapadyate ||
atha syāt - kimanayā sūkṣmekṣikayā? āgopālāṅganādiko hi janaḥ yasmāt saṁbhavaṁ vibhavaṁ ca paśyati, tasmāt staḥ saṁbhavavibhavau | na hi avidyamāno vandhyātanayaḥ śakyo draṣṭumiti | evamapi -
dṛśyate saṁbhavaścaiva vibhavaścaiva te bhavet |
ucyate | anaikāntikametat | na hi yad yad lokenopalabhyate tasya tasya astitvam |
tathā hi āgopālāṅganādiko jano gandharvanagaramāyāsvapnālātacakramarīcikāsalilādikamavidyamāna mapi paśyati indriyopaghātāt, evamimāvapi saṁbhavavibhavau asantau mohādeva paśyatītyāha-
dṛśyate saṁbhavaścaiva mohādvibhava eva ca ||11||
atha kasmāt punaretadevaṁ niścīyate - avidyamānasvarūpāvimau saṁbhavavibhavau mohādeva vāralokena dṛśyete iti | yuktyā hyetadevaṁ niścīyate | kā punaratra yuktiḥ? iha yadi kaścid bhāvo nāma bhavet, niyataṁ sa bhāvādvā jāyeta abhāvādvā | tathā yadi abhāvo nāma kaścit, so'pi bhāvādvā jāyeta abhāvādvā | ubhayathā ca ubhayorapyasaṁbhavaḥ ityāha -
na bhāvājjāyate bhāvo bhāvo'bhāvānna jāyate |
nābhāvājjāyate'bhāvo'bhāvo bhāvānna jāyate ||12||
bhāvāt tāvat saṁbhavākhyād bhāvasya saṁbhavākhyasya utpādo na vidyate, kāryakāraṇayoryauga padyābhāvāt, utpādasya ca labdhajanmanaḥ punarutpādavaiyarthyāt | abhāvādapi bhāvo na jāyate | kiṁ kāraṇam? abhāvo hi nāma vibhavo vināśaḥ | sa ca bhāvaviruddhaḥ | tasmādbhāvaviruddhāt kathaṁ bhāvaḥ syāt? yadi syāt, tadā vandhyāduhiturapi putraḥ syāt | na caitadevamiti | tasmādabhāvādapi bhāvo na bhavati | idānīmabhāvo'pyabhāvānna bhavati | bhāvanivṛttirūpo hi abhāvaḥ, tata kuto'sya kāryakaraṇasāmarthyam? yadi syāt, nirvāṇasyāpi kāryakaraṇasāmarthyaṁ syāt | yadi ca abhāvādabhāvaḥ syāt, tadā vandhyāduhiturapi putraḥ syāt | na caitadevamiti | tasmādabhāvādapya bhāvo na bhavati | idānīṁ bhāvādapyabhāvo na bhavati | bhāvaviruddho hyabhāvaḥ | sa kathaṁ bhāvādbhavet | yadi bhavet, pradīpādandhakāraḥ syāt | yataścaivaṁ vicāryamāṇau saṁbhavavibhavau na staḥ, tasmānmohādeva lokena dṛśyete iti vijñeyam ||
athavā | ayamanyaḥ pūrvapakṣaḥ - iha hi yadi saṁbhavavibhavau syātām, tau bhāvāśrayau vā syātāmabhāvāśrayau vā | tau ca bhāvābhāvau sarvathā vicāryamāṇau na saṁbhavataḥ | tataśca kuto nirāśrayau saṁbhavavibhavāviti? ataḥ -
dṛśyate saṁbhavaścaiva mohādvibhava eva ca |
iti vijñeyam | yathā ca bhāvābhāvau na saṁbhavataḥ, tathā pratipādayannāha -
na bhāvājjāyate bhāvo bhāvo'bhāvānna jāyate |
nābhāvājjāyate'bhāvo'bhāvo bhāvānna jāyate ||
asyārthaḥ pūrvavat ||12||
api ca | yadi kaścid bhāvo nāma syāt, tasya udayavyayavattvāt saṁbhavavibhavau syātām | na ca kaścid bhāvaḥ svarūpato'sti kharaviṣāṇavat svabhāvānutpannatvāt | anutpannatva masiddhamiti cet, tat siddham, yasmāt -
na svato jāyate bhāvaḥ parato naiva jāyate |
na svataḥ parataścaiva jāyate, jāyate kutaḥ ||13||
etacca ādya eva prakaraṇe vyākhyātattvānna punarvyākhyāyate | yaścaivaṁ yathoktaprakāreṇa jāyate sa idānīṁ kuto jāyate? naiva kutaścijjāyate ityabhiprāyaḥ | avaśyaṁ caitadevamabhyupeyam - sarvathā nāsti bhāvasyotpāda iti ||13||
bhāvasadbhāvatābhyupagame ca bhavataḥ śāśvatocchedadarśanamāpadyate bauddhamatānugasyetyāha - bhāvamabhyupapannasya śāśvatocchedadarśanam |
prasajyate
yasmāt ,
sa bhāvo hi nityo'nityo'tha vā bhavet ||14||
yo hi yathoditapadārthavyavasthāmatikramya bhāvasadbhāvadarśanamabhyupaiti, tasya avaśyaṁ pravacanā tyantaviruddhaṁ śāśvatocchedadarśanadvayamāpadyate | kiṁ kāraṇam? yasmāt sa bhāvaḥ parikalpyamānaḥ nityo vā bhavedanityo vā | yadi nityaḥ, tadā niyataṁ śāśvatavādaḥ | atha anityaḥ, tadā niyatamuccheda iti ||14||
atrāha -
bhāvamabhyupapannasya naivocchedo na śāśvatam |
kiṁ kāraṇam? yasmāt -
udayavyayasaṁtānaḥ phalahetvorbhavaḥ sa hi ||15||
yo hi hetuphalayorudayavyayānuprabandhaḥ, sa hi asmākaṁ bhavaḥ saṁsāraḥ | tatra yadi heturnirudhyeta, taddhetukaṁ phalaṁ notpadyeta, tadā syāducchedavādadoṣaḥ | yadi ca heturna nirudhyeta, svarūpeṇāvatiṣṭhet, tadā syācchāśvatavādadarśanadoṣaḥ | na caitadevamiti | tasmād bhāvābhyupagame'pi nāsti śāśvatocchedadarśanadoṣadvayaprasaṅgaḥ | sa eva saṁsāraḥ yo'yaṁ hetuphalāvicchinnakramavartī utpādavyayānuprabandhaḥ saṁskārāṇāmiti | ato nāsti asmākamayaṁ doṣa iti ||15||
ucyate -
udayavyayasaṁtānaḥ phalahetvorbhavaḥ sa cet |
nanu evamapi -
vyayasyāpunarutpatterhetūcchedaḥ prasajyate ||16||
yo hi hetukṣaṇaḥ phalasyotpattau hetubhāvamupetya nirudhyate , nanu tasya vyayavato hetukṣaṇasya punaranutpādāducchedadarśanamāpadyate | tavāyaṁ kathaṁ na doṣa iti cet, bhāvamabhyupapannasya ayaṁ doṣaḥ | na ca mayā bhāvo'bhyupagataḥ, svabhāvānutpannatvāt sarvadharmāṇām | yatrāpi mayā -
pratītya yadyadbhavati na hi tāvattadeva tat |
na cānyadapi tattasmānnocchedo nāpi śāśvatam | |
ityuktam, tatrāpi amunā nyāyena naiḥsvābhāvyameva bhāvānāṁ pratipāditam | anyathā hi sati bhāvasvarūpe bījāṅkurayoḥ kathamanyatvaṁ na syāt? tasmānnāyaṁ prasaṅgo'smākaṁ bādhaka iti ||16||
evaṁ tāvad bhāvamabhyupapannasya hetoḥ punaranutpādāducchedadarśanaprasaṅgamudbhāvya idānīṁ śāśvatavāde doṣaprasaṅgamudbhāvayannāha -
sadbhāvasya svabhāvena nāsadbhāvaśca yujyate |
yadi hi hetoḥ sadbhāvaḥ svabhāvataḥ syāt, tasya paścādasadbhāvo na syāt svabhāvasyā napāyitvāt | tataśca śāśvatadarśanaprasaṅgaḥ tadavastha eva ||
kiṁ cānyat -
nirvāṇakāle cocchedaḥ praśamādbhavasaṁtateḥ ||17||
yadyapi hetuphalayorudayavyayasaṁtānapravṛttyā śāśvatocchedadarśanaprasaṅgaḥ parihriyate, tathāpi yatrāsya saṁtānasya punarapyapravṛttiḥ, tatra nirvāṇe niyatamucchedadarśanamāpadyate | ucchedadarśanaṁ ca prahātavyamityuktaṁ bhagavatā | evaṁvidhamucchedadarśanaṁ na bhaviṣyatīti cet, anyadapi kimarthaṁ bhavatā bhaviṣyatīti bhāvavicchedālambanatvāt, nirvāṇakāle bhāvavicchedālambanavadityabhiprāyaḥ ||
yaccoktam -
udayavyayasaṁtānaḥ phalahetvorbhavaḥ sa hi |
iti, tadapi nopapadyate | kathaṁ kṛtvā? iha hi caramo bhavo nivṛttilakṣaṇaḥ, prathamo gatipratisaṁdhilakṣaṇaḥ | tatra caramo bhavo nirudhyamāno hetutvenāvatiṣṭhate | upapattilakṣaṇastu prathamo bhavaḥ phalarūpatvena vyavatiṣṭhate | anayośca bhavayoḥ saṁsāra iti saṁjñā kṛtā ||17||
atra ca idaṁ vicāryate - ya eṣa prathamo bhavaḥ phalarūpatvena vyavasthāpyate, sa kiṁ carame bhave niruddhe upajāyate, athāniruddhe, uta nirudhyamāne, yato hetuphalānuprabandhāt saṁsāraḥ syāt? sarvathā ca vicāryamāṇo na saṁbhavatīti pratipādayannāha -
carame na niruddhe ca prathamo yujyate bhavaḥ |
carame nāniruddhe ca prathamo yujyate bhavaḥ ||18||
tatra yadi carame bhave niruddhe prathamo bhavo jāyate iti parikalpyate, tadā nirhetuka syāt | dahanadagdhabījādapi aṅkurodayaḥ syāt | na caitadiṣṭam | tasmāccarame niruddhe prathamo bhavo na yujyate ||
idānīmaniruddhe'pi carame bhave prathamo bhavo na yujyate | yadi syāt, nirhetukaḥ syāt, dvirūpatā ca ekasya sattvasya syāt, apūrvasattvaprādurbhāvaśca, pūrvasya ca nityatā syāt, avinaṣṭe ca bīje aṅkurodayaḥ syāt | na caitadevamiṣṭamiti | ataḥ -
carame nāniruddhe ca prathamo yujyate bhavaḥ |
iti sthitam ||18||
idānīṁ nirudhyamāne'pi carame bhave prathamo bhavo yathā nopapadyate tathā pratipādayannāha -
nirudhyamāne carame prathamo yadi jāyate |
nirudhyamāna ekaḥ syājjāyamāno'paro bhavet ||19||
tatra nirudhyamāno vartamāno vartamānapratyayāntavācyatvāt, jāyate ityapi vartamāna evocyate vartamānaśabdavācyatvāt | athavā nirudhyamāno nirodhakriyākārakaḥ | yaścāpi jāyate, asāvapi janikriyākārakaḥ, tau ca ekakālāviṣyamāṇau yaugapadyenaiva staḥ | tataśca nirudhyamānaḥ eko bhavaḥ syāt, jāyamānaścāpara iti yaugapadyenaiva dvau bhavau prāpnutaḥ | na caikasya yugapad dvau bhavau saṁbhavataḥ ityuktametat ||19||
tadevaṁ yathoktena vicārakameṇa -
na cennirudhyamānaśca jāyamānaśca yujyate |
sārdhaṁ ca mriyate yeṣu teṣu skandheṣu jāyate ||20||
caśabdaḥ samuccayārthaḥ | pṛthakpṛthak ceti etatsaṁnidhāpayati | yadā evaṁ yathoditanyāyena niruddhe carame prathamo bhavo na saṁbhavati, aniruddhe'pi carame prathamo bhavo na saṁbhavati, sārdhaṁ caikasmiśca kāle caramena bhavena saha prathamo bhavo na saṁbhavati, tat kimidānīṁ yeṣu eva skandheṣu mriyate teṣu eva jāyate iti syāt | yeṣu skandheṣu sthito mriyate, teṣveva jāyate iti atyanta viruddhametat | na hi mriyamāṇo jāyate iti dṛṣṭam ||20||
tat -
evaṁ triṣvapi kāleṣu na yuktā
bhavadabhimatā
bhavasaṁtatiḥ |
carame bhave niruddhe'niruddhe nirudhyamāne yasmāt prathamo bhavo na saṁbhavati, tasmāt triṣvapi kāleṣu bhavasaṁtirnāsti |
triṣu kāleṣu yā nāsti sā kathaṁ bhavasaṁtatiḥ ||21||
yā ca idānīṁ triṣu kāleṣu nāsti, kutaḥ sā anyenātmanā bhaviṣyatīti sarvathā nāsti bhavanmatā bhavasaṁtatiḥ | tataśca yaduktam -
udayavyayasaṁtānaḥ phalahetvorbhavaḥ sa hi |
iti, tanna yuktam | tataśca bhāvābhyupagame sati sa eva śāśvatocchedavādaprasaṅgo durnivāro bhavatām, ityato nāstyeva bhāvānāṁ svabhāvata utpattiriti siddham | yathoktamāryasamādhirājabhaṭṭārake -
tathā -
bījasya sato yathāṅkuro
na ca yo bīju sa caiva aṅkuro |
na ca anyu tato na caiva ta -
devamanuccheda aśāśvata dharmatā ||
mudrātpratimudra dṛśyate
mudrasaṁkrānti na copalabhyate |
na ca tatra na caiva sānyato
evaṁ saṁskāra anucchedaśāśvatāḥ ||
ata evoktamāryanāgārjunapādaiḥ
svādhyāyadīpamudrādarpaṇaghoṣārkakāntabījāmraiḥ |
skandhapratisaṁdhirasaṁkramaśca vidvadbhiravadhāryau || iti |
tathā bhagavān -
jāyate cyavate cāpi na ca jātirna ca cyutiḥ |
yasya vijānata eṣa samādhirnāsya durlabhaḥ ||iti|
tathā -
sūsukhitā sada te nara loke
yehi acintiya jñātibhi dharmāḥ |
na ca dharma adharma vikalpo
cittapapañca vibhāvita sarvi ||
bhāva abhāva vibhāvayi jñānaṁ
sarvamacintayi sarvamabhūtam |
ye puna cittavaśānuga bālā -
ste dukhitā bhavakoṭiśateṣu ||
yo'pi ca cintayi śūnyakadharmān
so'pi kumārgapapannaku bālaḥ |
akṣara kīrtita śūnyaka dharmā -
ste ca anakṣara akṣara uktāḥ ||
śānta paśānta ya cintayi dharmān
so'pi ca cittu na jātu na bhūtaḥ |
cittavitarkaṇa sarvi papañcāḥ
sūkṣma acintiya budhyatha dharmān ||
iti ||21||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
saṁbhavavibhavaparīkṣā nāma ekaviṁśatitamaṁ prakaraṇam ||
tathāgataparīkṣā dvāviṁśatitamaṁ prakaraṇam | atrāha - vidyata eva bhavasaṁtatiḥ, tathāgatasadbhāvāt | iha hi bhagavatā mahākaruṇopāya prajñādvayadhāriṇā sakalatraidhātukāśeṣasattvajātyādiduḥkhavyupaśamaikamanasā tribhiḥ kalpāsaṁkhyeyaiḥ saptabhirvā nairantaryakrameṇodyacchatā taistairniratiśayairativicitraiḥ puṇyakriyāprārambhaiḥ sakalajagaddhitodayaikakriyālakṣaṇaiḥ priyaikaputrādapyadhikataraniravaśeṣajagadanugrahatatpareṇa mahākaruṇāparavaśena tatratatropapattyāyatane kṣitisalilajvalanapavanasādhāraṇabhaiṣajyamahāmahīruhavajjanānāṁ svecchāta upabhogyatāmātmānamupagamayatā mahākālena sārvajñaṁ sarvākāraparicchedi padamadhigatam | sa evamadhigatasarvajñajñāno bhagavān yathā dharmāṇāṁ tattvaṁ vyavasthitaṁ tathaiva aśeṣato gatatvād buddhatvāt tathāgata ityucyate | yadi bhavasaṁtatirna syāt, tadā tathāgato'pi na syāt | na hi ekena janmanā śakyaṁ tathāgatatvamanuprāptum | tasmādvidyata eva bhavasaṁtatiḥ, tathāgatasadbhāvāditi | ucyate | bhavadīyameva hi idamatimahadajñānaṁ bhavasaṁtānasya avicchedavartitāṁ ca atidīrghakālaṁ ca gamayati, yasya nāma bhavataḥ atimahadajñānadhanāndhakārameva vicitrairupapattiśaraccandrajñānālokairvidhvasyamānamapi aticiratarakālābhyāsavāsanā vistarābhivṛddhamadyāpi na vidhvasyate na nivartate | yadi hi tathāgato nāma kaścit syāt svabhāvataḥ, tadā tasya mahatā kālenābhiniṣpatterbhavasaṁtatiḥ syāt | na ca tathāgato nāma kaścid bhāvasvabhāvata upalabhyate | kevalaṁ tu bhavānavidyātimiropahatamatinayanatayā dvicandrakeśamaśakādivanmithyā tathāgataṁ nāma svabhāvata upalabhate | yathā ca tathāgato nāsti svabhāvataḥ, tathā pratipādayannāha - skandhā na nānyaḥ skandhebhyo nāsmin skandhā na teṣu saḥ | tathāgataḥ skandhavānna katamo'tra tathāgataḥ ||1|| yadi hi tathāgato nāma kaścit padārtho'malo niṣprapañcaḥ syāt, sa skandhasvabhāvo vā bhavet, rūpavedanāsaṁjñāsaṁskāravijñānākhyaskandhapañcakasvabhāvo vā bhavet | yadi vā śīlasamādhiprajñāvimuktivimuktijñānadarśanākhyapañcaskandhasvabhāvaḥ, tadvayatirikto vā bhavet | pūrvakā eva pañca skandhāḥ sattvaprajñaptinimittatvādiha vicāre parigṛhyante nottare, avyāpakatvādeṣāṁ pūrvakairantarbhāvita tvāditi || yadi vā pañcaskandhavyatirikto bhavet, tatra tathāgate vā skandhāḥ syuḥ, skandheṣu vā sa bhavet, tathāgato vā skandhavān bhavet dhanavāniva devadattaḥ? sarvathā ca vicāryamāṇo na saṁbhavati | kathaṁ kṛtvā? tatra tāvat skandhā eva na tathāgataḥ | kiṁ kāraṇam? uktaṁ hi - yadindhanaṁ sa cedagnirekatvaṁ kartṛkarmaṇoḥ | bhavediti, tadihāpi yojyam, sa buddho yo hyupādānamekatvaṁ kartṛkarmaṇoḥ | bhavediti | tathā - ātmā skandhā yadi bhavedudayavyayabhāgbhavet | ityuktam, tadihāpi yojyam, buddhaḥ skandhā yadi bhavedudayavyayabhāgbhavet | iti | evaṁ tāvat skandhā na tathāgataḥ || idānīṁ nānyaḥ skandhebhyastathāgata iti | kiṁ kāraṇam? uktaṁ hi - anyaścedindhanādagnirindhanādaṣyṛte bhavet | tathā - paratra nirapekṣatvādapradīpanahetukaḥ | punarārambhavaiyarthyamevaṁ cākarmakaḥ sati || iti , tathā ihāpi yojyam, buddho'nyaścedupādānādupādānaṁ vinā bhavet | tathā- paratra nirapekṣatvādanupādānahetukaḥ | punarārambhavaiyarthyamevaṁ cākarmakaḥ sati || tathā - skandhebhyo'nyo yadi bhavedbhavedaskandhalakṣaṇaḥ |iti | anyatvābhāvācca skandhādīnāṁ tathāgatasya ca, tathāgate skandhā nopapadyante || nāpi skandheṣu tathāgata iti upapadyate | uktaṁ caitanmadhyamakāvatāre pakṣadvayavyākhyānam - skandheṣvātmā vidyate naiva cāmī santi skandhā ātmanītīha yasmāt | satyanyatve syādiyaṁ kalpanā vai taccānyatvaṁ nāstyataḥ kalpanaiṣā || skandhavānapi tathāgato yathā na bhavati, tathā tatraivoktam - iṣṭo nātmā rūpavānnāsti yasmā - dātmā vattvārthopayogo hi nātaḥ | bhede gomān rūpavānaṣyabhede tattvānyatve'rūpato nātmanaḥ staḥ || tattvānyatvapakṣe eva tu pañcāpi pakṣā antargatā vastutaḥ | satkāyadṛṣṭipravṛttyapekṣayā tu pañca pakṣāḥ samupavarṇyante ācāryeṇeti vijñeyam | yaścaivaṁ skandheṣu pañcadhā vicāryamāṇo nāsti tathāgataḥ, sa kenānyena ātmanā bhaviṣyatīti, sarvathā na saṁbhavatyeva tathāgata iti bhāvasvabhāvādapaśyanta ācāryapādāḥ prāhuḥ - katamo'tra tathāgata iti | nāstyeva sa kaścit sakalatrailokyavastuvipaścidbhāvasvabhāva ityabhiprāyaḥ | tathāgatābhāvācca bhavasaṁtatirapi dravyasaṁtatirnāstīti siddham ||1|| atraike vadanti - naiva hi skandhāstathāgata iti brūmaḥ, yathoktadoṣaprasaṅgāt | nāpi skandhavyatiriktaḥ | nāpi tathāgate anāsravān skandhān varṇayāmaḥ, himavati parvate iva tarukhaṇḍam | nāpi skandheṣu, tarukhaṇḍe eva siṁham | nāpi skandhavantaṁ varṇayāmaḥ, lakṣaṇavantamiva cakravartinam, ekatvānyatvānabhyupagamādeva | kiṁ tarhi skandhānamalānupādāya tattvānyatvādyavācyaṁ tathāgataṁ vyavasthāpayāmaḥ | tasmānnāyaṁ vidhirasmākaṁ bādhaka iti | atrocyate - buddhaḥ skandhānupādāya yadi nāsti svabhāvataḥ | svabhāvataśca yo nāsti kutaḥ sa parabhāvataḥ ||2|| yadi hi buddho bhagavānamalān skandhānupādāya tattvānyatvenāvaktavyaḥ prajñapyate, na tarhi svabhāvataḥ so'stīti vyaktamāpadyate, pratibimbavadupādāya prajñapyamānatvāt | yaśca idānīṁ svabhāvato nāsti ātmīyena svarūpeṇa, sa kathamavidyamānaḥ svabhāvataḥ skandhānupādāya parabhāvato bhaviṣyatīti? na hi avidyamāno vandhyātanayaḥ parabhāvamapekṣya bhavatīti yujyate ||2|| atha syāt - yathaiva hi pratibimbakaṁ svabhāvato'saṁvidyamānamapi parabhāvaṁ mukhādarśādikamapekṣya bhavati, evaṁ ca tathāgato'pi svabhāvato'saṁvidyamānaḥ anāsravān pañca skandhānupādāya parabhāvato bhaviṣyatīti, evamapi - pratītya parabhāvaṁ yaḥ so'nātmetyupapadyate | yaścānātmā sa ca kathaṁ bhaviṣyati tathāgataḥ ||3|| yadi pratibimbavat parabhāvaṁ pratītya tathāgataḥ iṣyate, evaṁ sati pratibimbavadeva sa tathāgato'nātmetyupapadyate | na tu svabhāvata iti yujyate | ātmaśabdo'yaṁ svabhāvaśabdaparyāyaḥ | yaśca anātmā niḥsvabhāvaḥ pratibimbavadeva, sa kathaṁ tathāgataḥ svabhāvarūpato bhaviṣyati? aviparītamārgagato na bhaviṣyatītyabhiprāyaḥ ||3|| kiṁ cānyat - iha yadi tathāgatasya kaścit svabhāvaḥ syāt, tadā tatsvabhāvāpekṣayā skandhasvabhāvaḥ parabhāva iti syāt, taṁ ca parabhāvaṁ pratītya tathāgataḥ syāt | yadā tu tathāgatasya svabhāva eva nāsti , tadā kutaḥ skandhānāṁ paratvaṁ syāditi pratipādayannāha - yadi nāsti svabhāvaśca parabhāvaḥ kathaṁ bhavet | yadā caivaṁ svabhāvaparabhāvau na staḥ, tadā svabhāvaparabhāvābhyāmṛte kaḥ sa tathāgataḥ ||4|| padārtho hi bhavan svabhāvo bhavet, parabhāvo vā | tābhyāṁ tu vinā ko'sau aparaḥ padārtho'sti, yastathāgata iti vyavasthāpyate? tasmānnāsti svabhāvatastathāgata iti ||4|| kiṁ cānyat - skandhān yadyanupādāya bhavetkaścittathāgataḥ | sa idānīṁmupādadyādupādāya tato bhavet ||5|| yadi manyase - skandhebhyastattvānyatvena avaktavyastathāgataḥ skandhānupādāya prajñapyate iti, tat kadā yujyate? yadi skandhānanupādāya agṛhītvā pūrvaṁ kaścittathāgato nāma bhavet, sa skandhānupādadyāt | vyatirikta eva hi pūrvasiddho dhanād devadatto dhanasyopādānaṁ kurute, tadvadetān skandhānanupādāya yadi kaścit tathāgataḥ syāt, sa idānīṁ skandhānupādadyāt, tataśca tān skandhānupādāya tato bhavet ||5|| vicāryamāṇastu sarvathā - skandhāṁścāpyanupādāya nāsti kaścittathāgataḥ | nirhetukatvaprasaṅgāt | yaśca nāstyanupādāya sa upādāsyate katham ||6|| avidyamānatvādityabhiprāyaḥ | yadā caivaṁ na kiṁcidapyupādatte, tadā skandhānupādāya tathāgato nāma bhaviṣyatīti nopapadyate ||6|| yadā caivaṁ tathāgataḥ upādānātpūrvamavidyamānatvāt na kiṁcidupādatte, tadā tadupādānasyāpi kenacidapi anupādīyamānasya upādānatvaṁ na saṁbhavatyeveti pratipādayannāha - na bhavatyanupādattamupādānaṁ ca kiṁcana | yadā caivamupādānaṁ kenacidapyanupādīyamānatvādupādānaṁ na bhavatīti, tadā upādānābhāvādupādātāpi kaścinnāstīti pratipādayannāha - na cāsti nirupādānaḥ kathaṁcana tathāgataḥ ||7|| iti ||7|| tadevaṁ yathopapāditanyāyena - tattvānyatvena yo nāsti mṛgyamāṇaśca pañcadhā | upādānena sa kathaṁ prajñapyeta tathāgataḥ ||8|| yo hi tathāgato vicāryamāṇo mṛgyamāṇaḥ tattvenaskandhebhya ekatvena nāsti, anyatvena skandhebhyaḥ pṛthaktvena ca yo nāsti, evaṁ tattvānyatvāsatvādādhārādheyatadvatpakṣapañcaprakārairmṛgyamāṇo yo nāsti , sa kathamatyanto'saṁvidyamānastathāgataḥ upādānena śakyaḥ prajñapayitum? ityato'pi nāsti tathāgato nāma svabhāvataḥ ||8|| na kevalamanena vicāreṇa tathāgata eva nāsti, yadapīdamupādānaṁ tatsvabhāvatvānna vidyate | yadapi idamupādānaṁ rūpavedanāsaṁjñāsaṁskāravijñānākhyaṁ skandhapañcakam, tadapi svabhāvena na vidyate, pratītyasamutpannatvāt, skandhaparīkṣāyāṁ ca vistareṇa pratiṣiddhatvāt || athāpi syāt - yadyapi svabhāvataḥ upādānaṁ nāsti, tathāpi hetupratyayātmakāt parabhāvā dbhaviṣyatīti, tadāpi nopapadyate iti pratipādayannāha - svabhāvataśca yannāsti kutastatparabhāvataḥ ||9|| na hi bandhyāsūnuḥ svabhāvato'saṁvidyamānaḥ śakyaḥ parabhāvena prajñapayitumiti | ataḥ upādānamapi nāsti || athavā - yadapīdamupādānaṁ tatsvabhāvānna vidyate | upādātṛsāpekṣatvādupādātṛnirapekṣasya ca upādānatvābhāvānnāsti svabhāvasiddhamupādānam | atha yadyapi upādātṛnirapekṣamupādānaṁ svabhāvasiddhaṁ na saṁbhavati, evaṁ tadupādātrapekṣameva bhavatviti | ucyate | evamapi - svabhāvataśca yannāsti kutastatparabhāvataḥ || svabhāvato yadupādānaṁ na siddham, tadavidyamānasvabhāvaṁ kathamupādātuḥ parabhāvato bhaviṣyatīti | tasmādupādānamapi nāstīti ||9|| idānīṁ yathāprasādhitamevārthamupadarśayannāha - evaṁ śūnyamupādānamupādātā ca sarvaśaḥ | sarveṇa prakāreṇa vicāryamāṇaṁ śūnyamupādānaṁ niḥsvabhāvam, upādātā ca śūnyaḥ svabhāvarahitaḥ | tenedānīmupādānena - prajñapyate ca śūnyena kathaṁ śūnyastathāgataḥ ||10|| naiva tatsaṁbhavati yadavidyamānena avidyamānasya tathāgatasya prajñaptiḥ syāditi | tasmāt skandhānupādāya tathāgataḥ prajñapyate iti nopapadyate || atrāhuḥ - aho vata hatā pratyāśā asmākam, ye hi nāma vayaṁ svavikalpavikalpitā tikaṭhinakudarśanamālutālatājālāvabaddheṣu nirvāṇapuragāmyaviparītamārgagamanaparibhraṣṭeṣu anatikrāntasaṁsārāṭavīkāntāradurgeṣu kaṇabhakṣākṣapādadigambarajaimininaiyāyikaprabhṛtiṣu tīrthakareṣu aviparīta svargāpavargamārgopadeśābhimāniṣu spṛhāṁ parityajya niravaśeṣānyatīrthyamatāndhakāropaghātakaṁ svargāpavargānugāmyaviparītamārgasaṁprakāśakaṁ saddharmadeśanātipaṭutarakiraṇavyāptāśeṣāśāmukhaṁ vividhavineya janamatikamalakuṅmalavibodhanatatparaṁ yathāvadavasthitapadārthatattvārthabhājanānāmamalaikacakṣurbhūtaṁ sakala jagaccharaṇyabhūtamadvitīyaṁ daśabalavaiśāradyāveṇikabuddhadharmāmalamaṇḍalaṁ mahāyānamahānayasārathivaraṁ sapta bodhyaṅgottuṅgaturaṁgapadātiyojitaṁ sakalatribhuvanajanajātijarāmaraṇasaṁsārakāntārasariducchoṣaṇatatparaṁ caturasamamārārātisamaraśarasaṁpātavijayinaṁ sakalajagadasadgrāharāhugrahavigrahodgrahanirāsinaṁ tathāgata savitāramajñānadhanagahanāndhakāranirākaraṇāya mokṣārthino'tuttarasamyaksaṁbodhyarthinaḥ śaraṇaṁ pratipannāḥ, tasya ca tvayā - evaṁ śūnyamupādānamupādātā ca sarvaśaḥ | prajñapyate ca śūnyena kathaṁ śūnyastathāgataḥ || ityādinā svabhāvato'sattvaṁ vruvatā bhavatā hatā asmākaṁ mokṣapratyāśā anuttarasamyaksaṁbodhyāgamā bhilāṣaḥ iti | tadalaṁ bhavatā tathāgatamahādityapracchādakena ākālikadhanadhanāvalīvisaraṇena jagadandha kāropameneti | ucyate | asmākameva hatā pratyāśā bhavadvidheṣvabudhajaneṣu ye hi nāma bhavantaḥ mokṣakāmatayā anyatīrthyamatāni parityajya bhagavantaṁ tathāgatamapi aviparītaṁ paramaśāstāraṁ pratipadya paramagambhīra manuttaraṁ sarvatīrthyavādāsādhāraṇaṁ nairātmyasiṁhanādamasahamānāḥ kuraṅgamā iva svādhimuktidaridratayā vividhakudṛṣṭivyālamālākulaṁ viparyastajanānuyātaṁ tameva mahāghorasaṁsārāṭavīkāntāracārakānugamārgamavagāhante | na hi tathāgatāḥ kadācidapyātmanaḥ skandhānāṁ vā astitvaṁ prajñapayanti | yathoktaṁ bhagavatyām - buddho'pyāyuṣman subhūte māyopamaḥ svapnopamaḥ | buddhadharmā apyāyuṣman subhūte māyopamāḥ svapnopamāḥ ||iti || tathā- dharma svabhāvatu śūnya vivikto bodhi svabhāvatu śūnya viviktā | yo hi caretsa pi śūnyasvabhāvo jñānavato na tu bālajanasya ||iti | na ca vayaṁ sarvathaiva niṣprapañcānāṁ tathāgatānāṁ nāstitvaṁ brūmaḥ, yadasmākaṁ tadapavādakṛto doṣaḥ syāt ||10|| api ca | niḥsvabhāvaṁ hi tathāgataṁ vyācakṣāṇena aviparītārthābhidhitsunā yogināṁ satā sarvathā - śūnyamiti na vaktavyamaśūnyamiti vā bhavet | ubhayaṁ nobhayaṁ ceti sarvametanna vaktavyamasmābhiḥ | kiṁ tu anukte yathāvadavasthitaṁ svabhāvaṁ pratipattā pratipattuṁ na samartha ityato vayamapi āropato vyavahārasatye eva sthitvā vyavahārārthaṁ vineyajanānurodhena śūnyamityapi brūmaḥ, aśūnyamityapi, śūnyāśūnyamityapi, naiva śūnyaṁ nāśūnyamityapi brūmaḥ | ata evāha prajñaptyarthaṁ tu kathyate ||11|| iti | yathoktaṁ bhagavatā - śūnyāḥ sarvadharmā niḥsvabhāvayogena | nirnimittāḥ sarvadharmā nirnimittatāmupādāya | apraṇihitāḥ sarvadharmā apraṇidhānayogena | prakṛtiprabhāsvarāḥ sarvadharmāḥ prajñāpāramitāpariśuddhayā | iti || anyatra aśūnyamuktam - atītaṁ cedbhikṣavo rūpaṁ nābhaviṣyanna śrutavānāryaśrāvako'tītaṁ rūpamabhyanandiṣyat | yasmāttarhi bhikṣavaḥ asti atītaṁ rūpam, tasmādāryaśrāvakaḥ śrutavānatītaṁ rūpamabhinandatīti | anāgataṁ cedbhikṣavaḥ -ityādi | evaṁ yāvat atītaṁ cedbhikṣavo vijñānaṁ nābhaviṣyat - ityādi pūrvavat || tathā sautrāntikamate atītānāgataṁ śūnyam, anyadaśūnyam | viprayuktā vijñaptiḥ śūnyā | vijñānavāde'pi kalpitasvabhāvasya śūnyatvam, apratītyasamutpannatvāt, taimirikadvicandrādi darśanavat | na śūnyaṁ nāpi cāśūnyaṁ tasmātsarvaṁ vidhīyate | [tathā] sattvādasattvācca madhyamā pratipacca sā ||iti|| yena tvabhiprāyeṇa śūnyatvādikamupadiśyate, sa ātmaparīkṣāto boddhavyaḥ | yathoktaṁ sūtre - māyopamaṁ jagadidaṁ bhavatā naṭaraṅgasvapnasadṛśaṁ vihitam | nātmā na sattva na ca jīvagatī dharmā marīcidakacandrasamāḥ || śūnyaṁ ca śāntamanupādamayaṁ avijānadeva jagadudbhramatī | teṣāmupāyanayayuktiśatai - ravatārayasyapi kṛpālutayā || rāgādibhiśca bahurogaśataiḥ saṁtrāsitaṁ sakalamīkṣi jagat | vaidyopamo vicarase'pratimo parimocayaṁ sugata sattvaśatān || rathacakravad bhramati sarvajagat tiryakṣu pretanirayeṣu gatāḥ | mūḍhā adeśika anāthagatāḥ teṣāṁ pradarśayasi mārgavaram ||iti | sarvāstvetāḥ kalpanā niṣprapañce tathāgate na saṁbhavanti ||11|| na ca kevalaṁ śūnyatvādikameva catuṣṭayaṁ tathāgate na saṁbhavati, api ca - śāśvatāśāśvatādyā kutaḥ śānte catuṣṭayam | antānantādi cāpyatra kuntaḥ śānte catuṣṭayam ||12|| iha caturdaśa avyākṛtavastūni bhagavatā nirdiṣṭāni | tadyathā - śāśvato lokaḥ, aśāśvato lokaḥ, śāśvataśca aśāśvataśca lokaḥ, naiva śāśvato nāśāśvataśca lokaḥ, iti catuṣṭayam | antavān lokaḥ, anantavān lokaḥ, antavāṁśca anantavāṁśca lokaḥ, naiva antavān na anantavāṁśca lokaḥ, iti dvitīyam | bhavati tathāgataḥ paraṁ maraṇāt, na bhavati tathāgataḥ paraṁ maraṇāt, bhavati ca na bhavati ca tathāgataḥ paraṁ maraṇāt, naiva bhavati na na bhavati ca tathāgataḥ paraṁ maraṇāt, iti tṛtīyam | sa jīvastaccharīram, anyo jīvo'nyaccharīram, iti | tānyetāni caturdaśa vastūni avyākṛtatvādavyākṛtavastūni ityucyante | tatra yathopavarṇitena nyāyena yathā śūnyatvādikaṁ catuṣṭayaṁ prakṛtyā śānte niḥsvabhāve tathāgate na saṁbhavati, evaṁ śāśvatāśāśvatādika mapi catuṣṭayamatra na saṁbhavati | asaṁbhavādeva ca catuṣṭayaṁ vandhyāputrasya śyāmagauratvādivat na vyākṛtaṁ bhagavatā lokasya | yathā ca etaccatuṣṭayaṁ tathāgate na saṁbhavati, evamantānantādikamapi śānte tathāgate na saṁbhavati ||12|| idānīṁ bhavati tathāgataḥ paraṁ maraṇāt ityādikasyāpi kalpanācatuṣṭayasya pravṛttyasaṁbhava mudbhāvayannāha - yena grāho gṛhītastu ghano'stīti tathāgataḥ | nāstīti sa vikalpayannirvṛtasyāpi kalpayet ||13|| yena hi ghanataro mahatābhiniveśena asti tathāgataḥ iti grāho gṛhītaḥ, parikalpa utpāditaḥ, saḥ niyataṁ parinirvṛte tathāgate, na bhavati tathāgataḥ paraṁ maraṇāt, maraṇāduttarakālaṁ na bhavati, ucchinnastathāgataḥ, na saṁvidyate, iti parikalpayet | tasya evaṁ vikalpayataḥ syād dṛṣṭikṛtam ||13|| yasya tu na kasyāṁcidapyavasthāyāṁ svabhāvaśūnyatvāt tathāgatasya astitvanāstitvam, tasya pakṣe - svabhāvataśca śūnye'smiṁścintā naivopapadyate | paraṁ nirodhādbhavati buddho na bhavatīti vā ||14|| ākāśe citrarūpakalpanāvadeṣā kalpanā nāstītyabhiprāyaḥ ||14|| tadevaṁ prakṛtiśānte niḥsvabhāve tathāgate sarvaprapañcātīte mandabuddhitayā śāśvatāśāśvatā dikayā nityānityāstināstiśūnyāśūnyasarvajñāsarvajñādikayā kalpanayā - prapañcayanti ye buddhaṁ prapañcātītamavyayam | te prapañcahatāḥ sarve na paśyanti tathāgatam ||15|| vastunibandhanā hi prapañcāḥ syuḥ, avastukaśca tathāgataḥ | kutaḥ prapañcānāṁ pravṛttisaṁbhava iti ? ataḥ prapañcātītastathāgataḥ | anutpādasvabhāvāvācca svabhāvāntarāgamanādavyayaḥ | tamitthaṁvidhaṁ tathāgataṁ svotprekṣitamithyāparikalpamalamalinamānasatayā vividhairabhūtaiḥ parikalpaviśeṣaiḥ ye buddhaṁ bhagavantaṁ prapañcayanti, te svakaireva prapañcairhatāḥ santaḥ tathāgataguṇasamṛddheratyantaparokṣavartino bhavanti | tataśca śavabhūtāḥ etasmin pravacane na paśyanti tathāgataṁ jātyandhā ivādityam | ata evāha bhagavān - ye māṁ rūpeṇa adrākṣurye māṁ ghoṣeṇa anvayuḥ | mithyāprahāṇaprasṛtā na māṁ drakṣyanti te janāḥ || dharmato buddhā draṣṭavyā dharmakāyā hi nāyakāḥ | dharmatā cāpyavijñeyā na sā śakyā vijānitum || iti ||15|| tadatra tathāgataparīkṣāyāṁ sattvalokaḥ sakalaḥ sasurāsuranarādiḥ parīkṣitaḥ | yathā cāyaṁ sattvaloko niḥsvabhāvaḥ, tathā bhājanalokasyāpi vāyumaṇḍalāderakaniṣṭhavitānabhavanaparyantasya naiḥsvābhāvyamudbhāvayannāha - tathāgato yatsvabhāvastatsvabhāvamidaṁ jagat | idaṁ jagaditi ayaṁ bhājanaloka ityarthaḥ | kiṁsvabhāvastathāgataḥ punarityāha - tathāgato niḥsvabhāvo niḥsvabhāvamidaṁ jagat ||16|| iti | yathā ca jagato naiḥsvābhāvyam, tathā pratyayaparīkṣādibhiḥ pratipāditam | ata evoktaṁ sūtre - anupādadharmaḥ satataṁ tathāgataḥ sarve ca dharmāḥ sugatena sādṛśāḥ | nimittagrāheṇa tu bālabuddhayaḥ asatsu dharmeṣu caranti loke || tathāgato hi pratibimbabhūtaḥ kuśalasya dharmasya anāsravasya | naivātra tathatā na tathāgato'sti bimbaṁ ca saṁdṛśyati sarva loke ||iti | uktaṁ ca bhagavatyāṁ prajñāpāramitāyām - atha khalu te devaputrāḥ āyuṣmantaṁ subhūtiṁ sthavirametadavocan - kiṁ punarāryasubhūte māyopamāste sattvāḥ, na te māyā? evamukte āyuṣmān subhūtistān devaputrānetadavocat -māyo- pamāste devaputrāḥ sattvāḥ, svapnopamāste devaputrāḥ sattvāḥ | iti hi māyā ca sattvāśca advayameta dadvaidhīkāram | iti hi svapnaśca sattvāśca advayametadadvaidhīkāram |sarvadharmā api devaputrā māyopamāḥ svapnopamāḥ | strotaāpanno'pi māyopamaḥ svapnopamaḥ | strotaāpattiphalamapi māyopamaṁ svapnopamam | evaṁ sakṛdāgāmyapi sakṛdāgāmiphalamapi | anāgāmyapi anāgāmiphalamapi | arhannapi māyopamaḥ svapnopamaḥ | arhattvaphalamapi māyopamaṁ svapnopamam | pratyekabuddho'pi māyopamaḥ svapnopamaḥ | pratyeka buddhatvamapi māyopamaṁ svapnopamam | samyaksaṁbuddho'pi māyopamaḥ svapnopamaḥ iti | samyaksaṁbuddhatvamapi māyopamaṁ svapnopamamiti vadāmi | | atha khalu devaputrā āyuṣmantaṁ subhūtimetadavocan - samyaksaṁbuddho'pi māyopamaḥ svapnopama iti , samyaksaṁbuddhatvamapi māyopamaṁ svapnopamamiti āryasubhūte vadasi? subhūtirāha - nirvāṇamapi devaputrā māyopamaṁ svapnopamamiti vadāmi, kiṁ punaranyaṁ dharmam? devaputrā āhuḥ - nirvāṇamapyāryasubhūte māyopamaṁ svapnopamamiti vadasi? subhūtirāha - yadyapi devaputrā nirvāṇādapyanyaḥ kaściddharmo viśiṣṭataraḥ syāt, tamapyahaṁ māyopamaṁ svapnopamamiti vadeyam | iti hi māyā ca nirvāṇaṁ ca advayametadadvaidhīkāramiti || ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau tathāgataparīkṣā nāma dvāviṁśatitamaṁ prakaraṇam ||
viparyāsaparīkṣā trayoviṁśatitamaṁ prakaraṇam |
atrāha - vidyata eva bhavasaṁtatiḥ, tatkāraṇasadbhāvāt | iha hi kleśebhyaḥ karma pravartate |
karmakleśahetukā janmamaraṇaparaṁparā upajāyate | sā ca bhavasaṁtatirvyapadiśyate | tasyāśca pradhānaṁ kāraṇaṁ kleśāḥ, prahīṇakleśānāṁ bhavasaṁtaterabhāvāt | te ca rāgādayaḥ kleśāḥ santi | tasmāt kāryabhūtāpi janmamaraṇaparaṁparā avicchedaprabandhena bhavasaṁtatirapi bhaviṣyatīti | ucyate | syād bhavasaṁtatiḥ, yadi taddhetubhūtāḥ kleśāḥ syuḥ | na tu santi | kathaṁ kṛtvā? iha bhagavadbhirbuddhaiḥ sakalatribhuvanajanasaṁkleśaśatruvidhvaṁsibhiścaturmārārātisamaraparājayaiḥ -
saṁkalpaprabhavo rāgo dveṣo mohaśca kathyate |
śubhāśubhaviparyāsān saṁbhavanti pratītya hi ||1||
saṁkalpo vitarkaḥ | saṁkalpāt prabhavatīti saṁkalpaprabhavaḥ |
kāma jānāmi te mūlaṁ saṁkalpātkila jāyase |
na tvāṁ saṁkalpayiṣyāmi tato me na bhaviṣyasi ||
iti gāthābhidhānāt
saṁkalpaprabhavo rāgo dveṣo mohaśca kathyate |
etanmūlakatvādanyeṣāṁ kleśānāṁ mukhyatvādeṣāmevopādānaṁ trayāṇām | ete ca trayaḥ kleśāḥ -
śubhāśubhaviparyāsān saṁbhavanti pratītya hi |
tatra hi śubhamākāraṁ pratītya rāga utpadyate, aśubhaṁ pratītya dveṣaḥ, viparyāsān pratītya moha utpadyate | saṁkalpastu eṣāṁ trayāṇāmapi sādhāraṇakāraṇamutpattau | kathaṁ punarmohaḥ saṁkalpaprabhavaḥ? ucyate | uktaṁ hi pratītyasamutpāde bhagavatā -
avidyāpi bhikṣavaḥ sahetukā sapratyayā sanidānā | kaśca bhikṣavaḥ avidyāyā hetuḥ? ayoniśo bhikṣavo manaskāro'vidyāyā hetuḥ | āvilo mohajo manaskāro bhikṣavo'vidyāyā hetuḥ || ityataḥ avidyā saṁkalpaprabhavā bhavati ||1||
tataśca -
śubhāśubhaviparyāsān saṁbhavanti pratītya ye |
te svabhāvānna vidyante tasmāt kleśā na tattvataḥ ||2||
iti | yadi rāgādayaḥ svabhāvasiddhāḥ syuḥ, naiva te śubhāśubhaviparyāsān pratītya saṁbhaveyuḥ, svabhāvasya akṛtrimatvāt paranirapekṣatvācca | bhavanti ca śubhāśubhaviparyāsān pratītya, tasmānniḥsvabhāvā eva te | tattvato na vidyante, paramārthataḥ svabhāvato na vidyante ityarthaḥ ||2||
api ca -
ātmano'stitvanāstitvena kathaṁcicca sidhyataḥ |
taṁ vināstitvanāstitve kleśānāṁ sidhyataḥ katham ||3||
ātmano yathā astitvanāstitve na staḥ, tathā uktaṁ vistareṇa | tataśca - tadāśritasya dharmasya kuto'stitvanāstitve bhaviṣyataḥ? ||3||
atha syāt - yadi astitvanāstitve ātmano na staḥ, tadā kimatra kleśānāmāyātam, yatasteṣāmapi astitvanāstitve na staḥ iti ? ucyate -
kasyaciddhi bhavantīme kleśāḥ sa ca na sidhyati |
kaścidāho vinā kaṁcitsanti kleśā na kasyacit ||4||
iha amī rāgādayaḥ kuḍayaṁ citravat phalaṁ pakkatādivacca utpattau āśrayamapekṣante | tataśca kasyacidete bhavanti, na vinā kaṁcidāśrayam | sa ca āśrayaḥ parikalpyamānaḥ ātmā vā cittaṁ vā bhavet | sa caiṣāmāśrayaḥ pūrvameva pratiṣiddhatvānnāsti | taṁ ca kaṁcidāśrayaṁ vinā kasya kleśā bhavantu? naiva kasyacidbhavanti, tasyāvidyamānatvāt, āho vinā kaṁcit santi kleśā na kasyacit ||4||
atrāha - naiva hi kleśānāṁ kaścidāśrayaḥ pūrvaṁ siddho'bhyupagamyate | na ca ātmā nāma kaścidasti, yaḥ āśrayatvena vyavasthāpyeta, nirhetukatvād vyomacūtataruvat | kiṁ tarhi kliṣṭaṁ cittaṁ pratītya kleśā upajāyante, tacca cittaṁ sahaiva kleśairupajāyata iti | etadapi na yuktamityāha -
svakāyadṛṣṭivat kleśāḥ kliṣṭe santi na pañcadhā |
svakāyadṛṣṭivat kliṣṭaṁ kleśeṣvapi na pañcadhā ||5||
svakāyo hi nāma rūpādilakṣaṇasaṁhatiḥ | svakāyadṛṣṭiḥ svakāye ātmadṛṣṭiḥ ātmīyākāra grahaṇapravṛttā | yatheyaṁ pañcadhā vicāryamāṇā svakāye na saṁbhavati,
skandhā na nānyaḥ skandhebhyo nāsmin skandhā na teṣu saḥ |
tathāgataḥ skandhavānna katamo'tra tathāgataḥ ||
ityanena | evaṁ kliṣṭe'pi kleśā vicāryamāṇāḥ pañcadhā na saṁbhavanti | tatra kliśyantīti kleśā kliśyate iti kliṣṭam | tatra yadeva kliṣṭaṁ tadeva kleśā iti na yujyate dagdhṛdāhyayorapyekatva prasaṅgāt | anyat kliṣṭam, anye kleśā iti na yujyate | paratra nirapekṣatvāt, akliṣṭahetuka kleśaprasaṅgāt | ata eva ca ekatvānyatvābhāvādādhārādheyatadvatpakṣāṇāṁ ca abhāvānna kleśeṣu kliṣṭam, na kliṣṭe kleśāḥ, nāpi kleśavat kliṣṭam | ityevaṁ kliṣṭe pañcadhā vicāryamāṇāḥ kleśā na saṁbhavanti | yathā ca kliṣṭahetukāḥ kleśā na saṁbhavanti, evaṁ kleśahetukamapi kliṣṭaṁ kleśeṣu vicāryamāṇaṁ pañcadhā na saṁbhavati | na hi kleśā eva kliṣṭam, kartṛkarmaṇorekatvaprasaṅgāt , nānye kleśā anyat kliṣṭam, nirapekṣatvaprasaṅgāt, na ca kliṣṭe kleśāḥ na ca kleśeṣu kliṣṭam, na kliṣṭavantaḥ kleśāḥ | ityevaṁ svakāyadṛṣṭivadeva kliṣṭaṁ kleśeṣvapi pañcadhā nāsti | yataścaivam, ataḥ parasparāpekṣayāpi kleśākliṣṭayornāsti siddhiḥ ||5||
atrāha - yadyapi tvayā kleśāḥ pratiṣiddhāḥ, tathāpi kleśahetavaḥ śubhāśubhaviparyāsāstāvat santi, tatsadbhāvācca kleśāḥ santīti | ucyate | syuḥ kleśāḥ, yadi śubhāśubhaviparyāsā eva syuḥ, yāvatā ete'pi pratītya sasutpannatvādvakṣyamāṇapratiṣedhācca | yadā ca te na santi svabhāvataḥ , tadā -
svabhāvato na vidyante śubhāśubhaviparyayāḥ |
pratītyasamutpannatvādvakṣyamāṇapratiṣedhācca | yadā ca te na santi svabhāvataḥ, tadā -
pratītya katamān kleśāḥ śubhāśubhaviparyayān ||6||
naiva santi kleśāḥ, taddhetuśubhāśubhaviparyayābhāvādityabhiprāyaḥ ||6||
atrāha - vidyanta eva kleśāḥ, tadālambanasadbhāvāt | iha hi yannāsti, na tasyālambana masti, tadyathā vandhyāsūnoḥ | asti ca rūpaśabdagandharasaspraṣṭavyadharmākhyaṁ ṣaḍvidhamālambanam | tasmādālambanasadbhāvādvidyanta eva kleśā iti | ucyate | astyetat, yad bhavadbhiḥ -
rūpaśabdarasasparśā gandhā dharmāśca ṣaḍvidham |
vastu rāgasya dveṣasya mohasya ca vikalpyate ||7||
tatra vastu ālambanam, vasatīti vā asmin rāgādikam, tadutpatteḥ iti kṛtvā | tacca tadālambanaṁ ṣoḍhā bhavati, indriyāṇāṁ ṣaṇṇāṁ paricchedakarāṇāmanyonyabhedāt | rūpaṁ śabdā gandhā rasāḥ spraṣṭavyāni dharmāśceti | tatra idamihāmutreti nirūpaṇāt, rūpaṇācca rūpam | tena śabdena śabdyante prakāśyante padārthā iti śabdaḥ | gandhyante hiṁsyante yatra prāptāḥ tato'nyatrāgamanād gandhāḥ | rasyate āsvādyate iti rasaḥ | spṛśyate iti sparśaḥ | svalakṣaṇāsādhāraṇānnirvāṇāgradharmādhāraṇāddharmāḥ | tadetat ṣaḍvidhaṁ vastu bhavati | kasya? rāgasya dveṣasya mohasya | tatra rañjanaṁ rāgo raktiradhyavasānam | rajyate vā anena cittamiti rāgaḥ | dūṣaṇaṁ doṣaḥ, āghātaḥ sattvaviṣayo'sattvaviṣayo vā dūṣyate vā anena citamiti doṣaḥ | mohanaṁ mohaḥ saṁmohaḥ padārthasvarūpāparijñānam | muhyate vā anena cittamiti mohaḥ | tadeṣāṁ kleśānāṁ rūpādikaṁ ṣaḍvidhaṁ vastu ālambanaṁ bhavati | tatra śubhākārā dhyāropeṇa yathā rūpādibhyo rāga upajāyate, aśubhākārādhyāropeṇa dveṣaḥ, nityātmādyadhyāropeṇa mohaḥ saṁbhavatīti ||7||
satyaṁ vikalpyate etadbālajanaiḥ ṣaḍvidhaṁ vastu | kiṁ tu avidyamānasvabhāvasattākametad rāgādīnāmālambanatvena parikalpyate bhavatā taimirikairiva asatkeśamaśakamakṣikādvicandrādikamiti pratipādayannāha -
rūpaśabdarasasparśā gandhā dharmāśca kevalāḥ |
kevalā iti parikalpitamātrā niḥsvabhāvā ityarthaḥ | yadi niḥsvabhāvāḥ, kathaṁ tarhi upalabhyante iti? ucyate -
gandharvanagarākārā marīcisvapnasaṁnibhāḥ ||8||
iti ete upalabhyante ||8||
yathā gandharvanagarādiprakhyā ete kevalaṁ viparyāsādupalabhyante, tadā -
aśubhaṁ vā śubhaṁ vāpi kutasteṣu bhaviṣyati |
māyāpuruṣakalpeṣu pratibimbasameṣu ca ||9||
tadanena mithyāśrayasamutpannatvācchubhāśubhayorapi nimittayormṛṣātvameva bhavati | yathoktam -
ahaṁkārodbhavāḥ skandhāḥ so'haṁkāro'nṛto'rthataḥ |
bījaṁ yasyānṛtaṁ tasya prarohaḥ satyataḥ kutaḥ ||
skandhānasatyān dṛṣṭvaivamahaṁkāraḥ prahīyate |
ahaṁkāraprahāṇācca na punaḥ skandhasaṁbhavaḥ ||
iti ||9||
na ca kevalamāśrayamithyātve śubhāśubhayornimittayormithyātvam, api ca anayāpyupapattyā anayormithyātvamiti pratipādayannāha -
anapekṣya śubhaṁ nāstyaśubhaṁ prajñapayemahi |
yatpratītya śubhaṁ tasmācchubhaṁ naivopapadyate ||10||
iha yadi śubhaṁ nāma kiṁcit syāt, niyataṁ tadaśubhamapekṣya bhavet, pārāvāravat , bījāṅkuravat, hrasvadīrghavadvā, śubhasya saṁbandhyantarapadārthasāpekṣatvāt | taccāpyapekṣaṇīyamaśubhaṁ śubhena vinā nāsti | [anapekṣya śubhaṁ nāstyaśubhaṁ ] śubhaṁ nirapekṣyāśubhaṁ nāstītyabhiprāyaḥ | yadaśubhaṁ pratītya yadaśubhamapekṣya śubhaṁ prajñapayemahi vyavasthāpayemahi | yacchabdena anantarasyāśubhasya parāmarśaḥ | prajñapayemahītyanena uttarasya śubhasya saṁbandhaḥ | yataśca evaṁ śubhasya prajñaptau saṁbandhyantaramapekṣaṇīya maśubhākhyaṁ padārthāntaraṁ nāsti, tasmācchubhaṁ naivopapadyate hrasvāsaṁbhavādiva dīrgham, pārāsaṁbhavādiva avāramityabhiprāyaḥ ||10||
idānīmaśubhamapi yathā na saṁbhavati, tathā pratipādayannāha -
anapekṣyāśubhaṁ nāsti śubhaṁ prajñapayemahi |
yatpratītyāśubhaṁ tasmādaśubhaṁ naiva vidyate ||11||
yadi hi aśubhaṁ nāma kiṁcit syāt, niyatameva tacchubhamapekṣya bhavet, pārāvāravat, hrasvadīrghavadvā, aśubhasya saṁbandhyantarapadārthasāpekṣatvāt | taccāpyapekṣaṇīyaṁ śubhamaśubhena vinā nāsti, anapekṣyāśubhaṁ nāsti śubham | aśubhaṁ nirapekṣya śubhaṁ na saṁbhavatītyabhiprāyaḥ | yacchubhaṁ pratītya yacchubhamapekṣya aśubhaṁ prajñapayemahi, aśubhaṁ vyavasthāpayemahi | atrāpi yacchabdena anantarasya śubhasya parāmarśaḥ | prajñapayemahītyanena ca uttarasyāśubhasya saṁbandhaḥ | yataścaivamaśubhasya prajñaptau saṁbandhyantaramapekṣaṇīyaṁ śubhākhyaṁ padārthāntaraṁ nāsti, tasmādaśubhaṁ naiva vidyate ||11||
yataścaivaṁ śubhāśubhayorasaṁbhavaḥ, ataḥ -
avidyamāne ca śubhe kuto rāgo bhaviṣyati |
aśubhe'vidyamāne ca kuto dveṣo bhaviṣyati ||12||
śubhāśubhanimittakayo rāgadveṣayoḥ śubhāśubhanimittābhāve sati nirhetukatvānnāsti saṁbhava ityabhiprāyaḥ ||12||
tadevaṁ śubhāśubhanimittābhāvena rāgadveṣayorabhāvamupapādya viparyāsasvabhāvābhāvapratipādanena mohasyāpyadhunā svabhāvābhāvaṁ pratipādayannāha -
anitye nityamityevaṁ yadi grāho viparyayaḥ |
nānityaṁ vidyate śūnye kuto grāho viparyayaḥ ||13||
iha catvāro viparyāsā ucyante | tadyathā - anitye pratikṣaṇavināśini skandhapañcake yo nityamiti grāhaḥ, sa viparyāsaḥ | tathā -
anityasya dhruvā pīḍā pīḍā yasya na tatsukham |
tasmādanityaṁ yatsarvaṁ duḥkhaṁ taditi jāyate ||
ityamunā nyāyena yadanityaṁ tadduḥkham, sarvasaṁskārāśca anityāḥ, tasmādduḥkhātmake skandhapañcake yaḥ sukhamiti viparīto grāhaḥ, so'paro viparyāsaḥ | tathā -
śukraśoṇitasaṁparkabījaṁ viṇmūtravardhitam |
amedhyarūpamājānan rajyase'tra kayecchayā ||
amedhyapuñjapracchanne tatkledārdreṇa carmaṇā |
yaḥ śayīta sa nārīṇāṁ śayīta jaghanodare || ityādi |
evamidaṁ śarīraṁ sarvātmanā satatamaśucisvabhāvam | tatra yo mohācchucitvena grāho'bhiniveśaḥ , sa viparyāsaḥ | tathā pañcaskandhakamātmalakṣaṇavilakṣaṇamasthiratvādudayavyayadharmitvācca nirātmakamātmasvabhāvaśūnyam, tasmin ya ātmagrāho'bhiniveśaḥ anātmani ātmābhiniveśaḥ, sa viparyāsaḥ | ityete catvāro viparyāsāḥ saṁmohasya hetubhūtāḥ ||
atredānīṁ vicāryate - yadi nityatvaṁ nityadarśanaṁ svabhāvaśūnyeṣu nityagrāho viparyāsa ityevaṁ vyavasthāpyate, nanu ca svabhāvaśūnyeṣu skandheṣu anityatvamapi nāsti, iti
nānityaṁ vidyate śūnye kuto grāho viparyayaḥ |
anityatvaṁ hi viparītamapekṣya nityatvaṁ viparyāsa iti vyavasthāpyate | na ca anityatvaṁ vidyate śūnye | yadā anityatvasyābhāvaḥ, tadā kutastadvirodhi nityatvaṁ nityadarśanaviparyāso bhaviṣyatīti bhāvaḥ |
tasmānnāsti viparyāsaḥ | yathā ca anityatvaṁ śūnye na saṁbhavati bhāvasvabhāvarahite sasvabhāvena anutpanne, evaṁ duḥkhatvamapi na saṁbhavati, aśucitvamapi nāsti | anātmakatvamapi nāsti | yadā ca svabhāvaśūnyatvādduḥkhatvādikaṁ nāsti, tadā kutastadvipakṣabhūtā nityasukhaśucyātmaviparyāsā bhaviṣyanti? tasmāt santi viparyāsāḥ svarūpataḥ | tadabhāve kuto bhaviṣyatyavidyā? hetvabhāvāt | yathoktaṁ bhagavatā -
avidyayā naiva kadāci vidyate
avidyata pratyayasaṁbhavaśca |
avidyamāneyamavidya loke
tasmānmayā ukta avidya eṣā ||
tathā -
kathaṁ bhagavan moho dhāraṇīpadam? bhagavānāha - atyantamukto hi mañjuśrīḥ mohaḥ, tenocyate mohaḥ |
ityādinā viparyaya iti vyavasthāpyate ||13||
nanu evaṁ sati svabhāvena avidyamāne padārthe anityamityapi grāho na saṁbhavati iti asāvapi kasmānna viparyāsa iti vyavasthāpyate iti pratipādayannāha -
anitye nityamityevaṁ yadi grāho viparyayaḥ |
anityamityapi grāhaḥ śūnye kiṁ na viparyayaḥ ||14||
yadā ca ubhayasyāpi vaiparītyaṁ nityasya anityasya ca, tadā tadvayatiriktaṁ tṛtīyamaparaṁ nāsti yanna viparyayaḥ syāt | yadā ca aviparyāso nāsti, tadā kimapekṣo viparyāsaḥ syāditi | tasmādamunāpi nyāyena nāsti viparyayaḥ | tasyābhāvācca nāstyavidyā svarūpataḥ | yathā ca anitye nityamityevaṁ grāho viparyāso na saṁbhavati, evaṁ śeṣaviparyāsāsaṁbhave'pi yojyam | ata evoktaṁ bhagavatā āryadṛḍhāśayaparipṛcchāyām -
bhagavānāha - kimetat kulaputra tasya bhavati yo mārgeṇa niḥsaraṇaṁ paryeṣate? na kulaputra tathāgatena rañjanīyān dharmān parivarjya rāgaprahāṇaṁ prajñaptam, evaṁ na doṣaṇīyān mohanīyāna dharmān parivarjya tathāgatena doṣamohaprahāṇaṁ prajñaptam | tat kasmāddhetoḥ? na kulaputra tathāgatāḥ kasyaciddharmasya utsargāya vā pratilambhāya vā dharmaṁ deśayanti na parijñāyai na prahāṇāya na sākṣātkriyāyai nābhisamayāya na saṁsāracaraṇatāyai na nirvāṇagamanatāyai notkṣepāya na prabhedāya | na hi kulaputra dvayaprabhāvitā tathāgatadharmatā | tatra ye dvaye caranti, na te samyakprayuktāḥ | mithyāprayuktāste vaktavyāḥ | katamacca kulaputra dvayam? ahaṁ rāgaṁ prahāsyāmīti dvayametat | ahaṁ dveṣaṁ prahāsyāmīti dvayametat | ahaṁ mohaṁ prahāsyāmīti dvayametat | ye evaṁprayuktāḥ, na te samyakprayuktā | mithyāprayuktāste veditavyāḥ ||
tadyathāpi nāma kulaputra kaścideva puruṣo māyākāranāṭake pratyupasthite māyākāranirmitāṁ striyaṁ dṛṣṭvā rāgacittamutpādayet | sa rāgaparītacittaḥ parṣacchāradyabhayena utthāyāsanādapakramet | so'pakramya tāmeva striyamaśubhato manasi kuryādanityato duḥkhataḥ śūnyato'nātmato manasi kuryāt | bhagavānāha -evameva kulaputra ihaike bhikṣubhikṣuṇyupāsakopāsikā draṣṭavyāḥ, ye'nutpannān dharmānajātānaśubhato manasi kurvanti, anityato duḥkhato'nātmato manasi kurvanti | nāhaṁ teṣāṁ mohapuruṣāṇāṁ mārgabhāvanāṁ vadāmi | mithyāprayuktāste veditavyāḥ ||
tadyathāpi nāma kulaputra kaścideva puruṣaḥ suptaḥ svapnāntare svagṛhe rājabhāryāṁ paśyet | sa tayā sārdhaṁ śayyāṁ kalpayet | smṛtisaṁmoṣāccaivaṁ kalpayet - viruddho'smīti | sa bhītasrastaḥ palāyet , mā māṁ rājā vidhyet, sa mā māṁ jīvitād vyavaropayet | tat kiṁ manyase kulaputra api nu sa puruṣo bhītasrastaḥ palāyamānastato rājabhāryānidānabhayātparimucyeta? āha - no bhagavan | tatkasya hetoḥ? tathā hi bhagavaṁstena puruṣeṇa astriyāṁ strīsaṁjñā utpāditā, abhūtaṁ ca parikalpitam | bhagavānāha - evameva kulaputra ihaike bhikṣubhikṣuṇyupāsakopāsikā draṣṭavyāḥ, ye arāge rāgasaṁjñāmutpādya rāgabhayabhītā rāganiḥsaraṇaṁ paryeṣante | evamadoṣe doṣasaṁjñāmutpādya doṣabhayabhītā doṣaniḥsaraṇaṁ paryeṣante | amohe mohasaṁjñāmutpādya mohabhayabhītā mohaniḥsaraṇaṁ paryeṣante | nāhaṁ teṣāṁ mohapuruṣāṇāṁ mārgabhāvanāṁ vadāmi | mithyāprayuktāste veditavyāḥ ||
tadyathāpi nāma kulaputra sa puruṣaḥ abhaye bhayasaṁjñāmutpādayedasatsamāropeṇa | evameva kulaputra sarvabālapṛthagjanā rāgakoṭiṁ virāgakoṭimaprajānanto rāgakoṭibhayabhītā virāgakoṭiṁ niḥsaraṇaṁ paryeṣante | doṣakoṭimakiṁcanakoṭimaprajānanto doṣakoṭibhayabhītā akiṁcanakoṭiṁ niḥsaraṇaṁ paryeṣante | mohakoṭiṁ śūnyatākoṭimaprajānanto mohakoṭibhayabhītāḥ śūnyatākoṭiṁ niḥsaraṇaṁ paryeṣante | nāhaṁ teṣāṁ kulaputra mohapuruṣāṇāṁ mārgabhāvanāṁ vadāmi | mithyāprayuktāste veditavyāḥ || iti vistaraḥ ||14||
atrāha - yadyapi anitye nityamityevaṁ grāho viparyayo na saṁbhavati, tathāpi eṣa tāvat grāho'sti | grāhaśca nāma saṁgrahaṇaṁ bhāvarūpaḥ | tasya ca avaśyaṁ sādhanena karaṇena bhavitavyaṁ sādhakatamena nityatvādinā | kartrā ca bhavitavyaṁ svatantreṇa nityātmanā cittena vā | karmaṇā ca karturīpsitatamena viṣayeṇa rūpādinā | satyāṁ ca bhāvakaraṇakartṛkarmaṇāṁ siddhau sarvasiddheriṣṭasiddhiḥ syādasmākamiti | ucyate | alīkeyaṁ pratyāśā | nanu ca yathopavarṇitena nyāyena -
yena gṛhṇāti yogrāho grahītā yacca gṛhyate |
upaśāntāni sarvāṇi tasmādgrāho na vidyate ||15||
iha hi kaścid grahītā yena viśeṣeṇa nityatvādinā karaṇabhūtena kiṁcit karmabhūtaṁ rūpaśabdādikaṁ vastu gṛhṇāti, tadyathā na saṁbhavati tathā pūrvaṁ pratipāditam | kathaṁ kṛtvā ?
anitye nityamityevaṁ yadi grāho viparyayaḥ |
ityādinā yathā nityatvādikaṁ karaṇaṁ na saṁbhavati, tathā pratipāditam | grahītāpi yathā nāsti, tathā -
ātmano'stitvanāstitve na kathaṁcicca sidhyataḥ |
ityanena pratipāditam| yacca gṛhyate tadapi nāsti tathā -
rūpaśabdarasasparśā gandhā dharmāśca kevalāḥ |
ityanena pratipāditam | yadā caivaṁ kartṛkaraṇakarmāṇi na siddhāni, tadā kuto nirhetuko grāho bhaviṣyati? tataśca-
yena gṛhṇāti yo grāho grahītā yacca gṛhyate |
upaśāntāni sarvāṇi
svabhāvena anutpannatvānirvṛtāni sarvāṇītyarthaḥ | yataśca evamevam -
tasmād grāho na vidyate ||
athavā | pratyayaparīkṣādibhiḥ prakaraṇairyasmāt sarveṣāmeva karaṇakartṛkarmaṇāṁ sarvathānutpādaḥ pratipāditaḥ, tasmāt sarvāṇyetāni bhāvasvarūpavirahādupaśāntāni | ataśca grāho na vidyate ||15||
atrāha - vidyanta eva viparyayāḥ, viparītasadbhāvāt | iha hi viparyāsānugato devadatto nāma vidyate | na ca vinā viparyāsaiḥ sa viparyāsānugataḥ saṁbhavati | tasmāt santi viparyāsāḥ viparyastasadbhāvāditi | ucyate | iha asmābhiḥ karaṇakartṛkarmaṇāmabhāvāt sarvathā grāha eva nāstīti pratipāditam | tataśca -
avidyamāne grāhe ca mithyā vā samyageva vā |
bhavedviparyayaḥ kasya bhavetkasyāviparyayaḥ ||16||
samyagvā mithyā vā kasyacit kiṁcidapyagṛhṇataḥ kuto viparītatvamaviparītatvaṁ veti | tasmānna santi viparyayāḥ ||16||
api ca | ime viparyayāḥ kasyacidiṣyamāṇāḥ viparītasya parikalpyeran, aviparītasya vā, viparyasyamānasya vā? sarvathā ca nopapadyante iti pratipādayannāha -
na cāpi viparītasya saṁbhavanti viparyayāḥ |
na cāpyaviparītasya saṁbhavanti viparyayāḥ ||17||
na viparyasyamānasya saṁbhavanti viparyayāḥ |
vimṛśasva svayaṁ kasya saṁbhavanti viparyayāḥ ||18||
tatra tāvadviparītasya viparyayā na saṁbhavanti | kiṁ kāraṇam? yasmāt, yo hi viparīta, sa viparīta eva | kiṁ tasya punarapi viparyayasaṁbandhaḥ kuryāt? niṣprayojanatvāt | aviparītasyāpi viparyayā na yujyante, vibuddhabuddhinayanānāmapi ajñānanidrātimiropaśamād buddhānāṁ viparyaya prasaṅgāt || tathā viparyasyamānasyāpi na santi viparyayāḥ, viparyasyamānasya bhāvasya abhāvāt | ko hi nāma asāvaparaḥ padārthaḥ, yo viparītāviparītavinirmukto viparyasyamāno nāma bhaviṣyati? ardhaviparīto viparyasyamāna iti cet, ardhaviparīto hi nāma yasya kiṁcidviparītaṁ kiṁcidaviparītam | tatra yadasya kiṁcidviparītaṁ tadviparyāso na viparyāsayati, viparyastatvāt | yadapyasya aviparītam, tadapi viparyāso na viparyāsayati, aviparyastatvāt | tasmādviparyasyamānasyāpi kasyacidviparyāsā na saṁbhavanti | yadā caivaṁ viparītāviparītaviparyasyamānā na saṁbhavanti, bhavānidānīṁ vimṛśatu svayaṁ prajñayā madhyasthaḥ san kasya saṁbhavanti viparyāsā iti | tadevamāśrayasyābhāvānna santi viparyayāḥ ||17 -18||
kiṁ cānyat -
anutpannāḥ kathaṁ nāma bhaviṣyanti viparyayāḥ |
viparyayeṣvajāteṣu viparyayagataḥ kutaḥ ||19||
tatra
na svato jāyate bhāvaḥ parato naiva jāyate |
na svataḥ parataśceti viparyayagataḥ kutaḥ ||20||
kuto viparīta ityarthaḥ | tataśca yaduktam - santi viparyayāḥ viparyayagatasadbhāvāditi, tanna yuktam ||19-20||
yasyāpi kathaṁcidviparyāsacatuṣṭayamastyevetyabhyupagamyate, tathāpi tasya viparītatvamaśakyamāsthātum | kiṁ kāraṇam? yasmāt -
ātmā ca śuci nityaṁna sukhaṁ ca yadi vidyate |
ātmā ca śuci nityaṁ ca sukhaṁ ca na viparyayaḥ ||21||
yadi etāni ātmaśucinityasukhāni viparyāsā iti vyavasthāpyante, kimetāni santi, atha na santi ? yadi vidyante, na tarhi viparyāsāḥ, vidyamānatvādanātmādivat ||21||
atha na vidyante, tadā eṣāmavidyamānatvānna kevalaṁ nāsti viparyāsatvam, viparyāsapratibandhyabhāvādanātmādīnāmapi aviparyāsādīnāṁ nāsti sadbhāva iti pratipādayannāha -
nātmā ca śuci nityaṁ ca sukhaṁ ca yadi vidyate |
anātmāśucyanityaṁ ca naiva duḥkhaṁ ca vidyate ||22||
yadi ātmā ca śuci nityaṁ ca na vidyate iti manyase, viparyāsāsaṁbhavāt, evaṁ sati ātmādīnāmapyabhāvād yadi etadanātmādikamaviparyāsatvena gṛhītam, tadapi tarhi tyajyatām, pratiṣedhyābhāve pratiṣedhasyābhāvāt | yadā caivamanātmādikaṁ na saṁbhavati, tadā tadapi svarūpato'vidyamānatvāt ātmādivat kathaṁ na viparyāsaḥ syāt? tasmāt jātijarāmaraṇasaṁsāracārakā mārabandhanānmumukṣubhiraṣṭāvapyete viparyāsāstyājyāḥ ||22||
asya ca yathopavarṇitaviparyāsavicārasya avidyādiprahāṇahetutvena mahārthatāṁ pratipādayannāha -
evaṁ nirudhyate'vidyā viparyayanirodhanāt |
avidyāyāṁ niruddhāyāṁ saṁskārādyaṁ nirudhyate ||23||
yadā ayaṁ yogī yathoditena nyāyena viparyāsān nopalabhate, tadā evaṁ viparyāsānupalambhanena taddhetukā avidyā nirudhyate | tannirodhācca saṁskārādayaḥ avidyāhetukā jarāmaraṇa śokaparidevaduḥkhadaurmanasyopāyāsaparyantā dharmā nirudhyante ||
avidyā hi sakalasyaiva saṁkleśagaṇasya jātyādiduḥkhasya ca hetubhūtā | yathā hi kāyendriyahetukāni sarvāṇi rūpīndriyāṇi kāyendriye nirudhyamāne nirudhyante, evamavidyāhetukāni saṁskārādīni bhavāṅgāni pravartamānāni niyatamavidyāyāṁ niruddhāyāṁ nirudhyante iti pratipādayannāha -
avidyāyāṁ niruddhāyāṁ saṁskārādyaṁ nirudhyate |iti ||
atrāha - yadi viparyāsanirodhādavidyā nirudhyate, asti tarhi avidyā yasyā evaṁ viparyāsa nirodhānnirodho bhavati | na tarhi avidyamānāyā gaganacūtalatāyāḥ prahāṇopāyānveṣamasti | tasmādvidyate eva avidyā, tannirodhopāyānveṣaṇasadbhāvāt | tataśca santi taddhetukā rāgādayaḥ kleśāḥ | kleśāsadbhāvācca astyeva saṁsāre bhavasaṁtatiḥ | ucyate | atra hi nāma atimahadanarthapāṇḍityaṁ parasya, yo hi nāma sarvātmanā atyantaduḥkhāyāsakleśāsamañjase saṁsāre nirantaraphullaphalapradasaṁkleśaviṣavṛkṣe parārthodaya saṁbaddhakakṣaiḥ sādhubhiḥ prajñopāyamahānilabalairniḥśeṣaṁ tadunmūlyamānairna kevalaṁ na sāhāyyenāvatiṣṭhante, api khalu tadunmūlakānāmatimahānilabalānāmiva bhāvasadbhāvavādamahāśailāyamāna ivātivirodhitayā avasthito bhavān āhopuruṣikayā tasyaiva kleśaviṣavṛkṣasya jātijarāmaraṇaśokāyāsavisara duḥkhaikaphalasya sutarāṁ bhāvābhiniveśatoyāsravairāropaṇamādriyate ||
api ca | yadi avidyādīnāṁ saṁkleśānāṁ prahāṇaṁ saṁbhavet, syāt tatprahāṇopāyānveṣaṇam | na ca teṣāṁ prahāṇaṁ saṁbhavati | yadi syāt, tadā tattvarūpato vidyamānānāṁ vā syāt, avidyamānānāṁ vā? kiṁ cātaḥ? tatra yadi svarūpataḥ sadbhatānāṁ kleśānāṁ prahāṇamiṣyate, tannopapadyate| kiṁ kāraṇam? yasmāt -
yadi bhūtāḥ svabhāvena kleśāḥ keciddhi kasyacit |
kathaṁ nāma prahīyeran kaḥ svabhāvaṁ prahāsyati ||24||
svabhāvato vidyamānānāṁ bhāvānāṁ na śakyaḥ svabhāvo vinivartayitum | na hi kṣityādīnāṁ kaṭhinatvādisvabhāvo nivartate | evaṁ yadi ime kleśāḥ svabhāvataḥ sadbhūtāḥ syuḥ | kecidityavidyādayaḥ | kasyaciditi pudgalasya | kathaṁ nāma prahīyeran? naiva te kasyacit kathaṁcinnāma prahīyeran | kasmātpunaḥ na te prahīyante ityāha - kaḥ svabhāvaṁ prahāsyatīti | svabhāvasya vinivartayitumaśakya tvāt | ākāśānāvaraṇavinivartanāsaṁbhavavadityabhiprāyaḥ ||24||
atha svabhāvena asadbhūtā iti vikalpyate, evamapi prahāṇāsaṁbhava evetyāha -
yadyabhūtāḥ svabhāvena kleśāḥ keciddhi kasyacit |
kathaṁ nāma prahīyeran ko'sadbhāvaṁ prahāsyati ||25||
abhūtā api kleśāḥ svabhāvena avidyamānāḥ aśakyā eva prahātum | na hi agneḥ śaityamasaṁvidyamānaṁ śakyamapākartum | evamime'pi kleśāḥ kecid yadi kasyacit svabhāvato na vidyante, kastān prahāsyati? naiva kaścit prahāsyati | tadevamubhayapakṣe'pi prahāṇāsaṁbhavānnāsti prahāṇaṁ kleśānām | prahāṇābhāvācca kutaḥ kleśaprahāṇopāyānveṣaṇamiti | ato yaduktam - vidyanta eva avidyādayaḥ kleśāḥ, tatprahāṇopāyānveṣaṇāditi, tadayuktamiti | yathoktamāryasamādhirāje -
yo rajyeta, yatra vā rajyeta, yena vā rajyeta | yo duṣyeta, yatra vā duṣyeta, yena vā duṣyeta | yo muhyeta yatra vā muhyeta, yena vā muhyeta | sa taṁ dharma na samanupaśyati, taṁ dharmaṁ nopalabhate | sa taṁ dharmamasamanupaśyan anupalabhamāno'rakto'duṣṭo'mūḍho'viparyastacittaḥ samāhita ityucyate | tīrṇaḥ pāraga ityucyate | kṣemaprāpta ityucyate ||iti vistaraḥ |
tathā -
ādarśapṛṣṭhe tatha tailapātre
nirīkṣate nārimukhaṁ svalaṁkṛtam |
so tatra rāgaṁ janayitva bālo
pradhāvito kāmi gaveṣamāṇo ||
mukhasya saṁkrānti yadā na vidyate
bimbe mukhaṁ naiva kadāci labhyate |
mūḍho yathā so janayeta rāgaṁ
tathopamān jānatha sarvadharmān ||ityādi |
tathā -
rūpeṇa darśitā bodhī bodhaye rūpa darśitam |
viṣabhāgena śabdena uttaro dharmu deśitaḥ ||
śabdena uttaraṁ rūpaṁ gambhīraṁ ca svabhāvataḥ |
samaṁ rūpaṁ ca bodhiśca nānātvaṁ na sa labhyate ||
yathā nirvāṇu gambhīraṁ śabdena saṁprakāśitam |
labhyate na ca nirvāṇaṁ sa ca śabdo na labhyate |
śabdaścāpi nirvāṇaṁ ca ubhayaṁ tanna labhyate |
evaṁ śūnyeṣu dharmeṣu nirvāṇaṁ saṁprakāśitam ||
nirvāṇaṁ nivṛttireva nirvāṇaṁ ca na labhyate |
apravṛttirhi dharmāṇāṁ yathā paścāttathā purā ||
sarvadharmāḥ svabhāvena nirvāṇasamasādṛśāḥ |
jñātā naiṣkramyasārehi ye yuktā buddhabodhaye ||
tathā -
jñānena jānāmyahu skandhaśūnyatāṁ
jñātvā ca kleśehi na saṁvasāmi |
vyāhāramātreṇa hi vyāharāmi
parinirvṛto lokamimaṁ carāmi ||
tathā -
parinirvṛta loki te śūrā
yehi svabhāvata jñātibhi dharmāḥ |
kāmaguṇairhi caranti asaṅgāḥ
saṅgu vivarjiya sattva vinenti ||
iti ||25||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
viparyāsaparīkṣā nāma trayoviṁśatitamaṁ prakaraṇam ||
āryasatyaparīkṣā caturviṁśatitamaṁ prakaraṇam |
atrāha -
yadi śūnyamidaṁ sarvamudayo nāsti na vyayaḥ |
caturṇāmāryasatyānāmabhāvaste prasajyate ||1||
yadi yuktyā nopapadyate iti kṛtvā sarvamidaṁ bāhyamādhyātmikaṁ bhāvajātaṁ śūnyamiti pratipāditam , nanu ca evaṁ sati bahavaśca mahāntaśca doṣā bhavata āpadyante | kathaṁ kṛtvā ? yadi sarvamidaṁ śūnyaṁ syāt, tadā yacchūnyaṁ tannāsti, yacca nāsti, tadavidyamānatvād vandhyāputravannaivotpadyate na cāpi nirudhyate, iti na kasyacitpadārthasya udayo vyayaśca | tadabhāvācca caturṇāmāryasatyānāmabhāvaḥ te śūnyavādinaḥ prasajyate | kathaṁ kṛtvā? iha hi pūrvahetujanitāḥ pratītyasamutpannāḥ pañcopādāna skandhāḥ duḥkhaduḥkhatayā vipariṇāmaduḥkhatayā saṁskāraduḥkhatayā ca pratikūlavartitvācca pīḍātmakatvena duḥkhamityucyate | etacca duḥkhamāryā eva viparyāsaprahāṇe sati duḥkhamiti saṁjānate, na anāryāḥ, viparyāsānugatatvāt, yathādarśanaṁ ca padārthasvabhāvavyavasthānāt | yathā hi viparyastendriyāṇāṁ madhurasvabhāvamapi guḍaśarkarādikaṁ tiktatayā upalabhamānānāṁ jvarādirogāturāṇāṁ tiktataiva satyaṁ tajjñānāpekṣayā, mādhuryam, tenātmanā tasya vastuno'nupalabhyamānatvāt, evamihāpi yadyapi pañcopādānaskandhā duḥkhasvabhāvā bhavanti, tathāpi ye etān duḥkhātmakān paśyanti, teṣāmeva duḥkhaṁ vyavasthāpyate, na viparyāsānugamādanyathopalabhamānānāmiti | ataḥ āryāṇāmeva duḥkhātmatā satyamiti kṛtvā duḥkhamāryasatyamityucyate | nanu ca anāryairduḥkhā vedanā duḥkhamiti paricchidyate iti, evaṁ tatkathaṁ duḥkhamāryāṇāmeva satyam? satyam | na hi duḥkhaiva vedanā kevalaṁ duḥkhasatyam, kiṁ tarhi pañcāpyupādānaskandhāḥ, ityataḥ āryāṇāmeva tat satyamiti kṛtvā āryasatyamiti vyavasthāpyate | yathoktam -
ūrṇāpakṣma yathaiva hi karatalasaṁsthaṁ na vi (ve?) dyate puṁbhiḥ |
akṣigataṁ tu tadeva hi janayatyaratiṁ ca pīḍāṁ ca ||
karatalasadṛśo bālo na vetti saṁskāraduḥkhatāpakṣma |
akṣisadṛśastu vidvān tenaivodvejate gāḍham ||iti |
tasmādāryāṇāmeva tadduḥkhasatyamiti duḥkhamāryasatyamiti vyavasthāpyate ||
kadā ca tadduḥkhamāryasatyaṁ yujyate? yadā saṁskārāṇāmudayavyayau saṁbhavataḥ | yadā tu śūnyatvānna kiṁcidutpadyate nāpi kiṁcinnirudhyate, tadā nāsti duḥkham ||
asati ca duḥkhe kutaḥ samudayasatyam? yato hi hetorduḥkham, samudeti samutpadyate sa hetuḥ tṛṣṇākarmakleśalakṣaṇaḥ samudaya ityucyate | yadā tu phalabhūtaṁ duḥkhasatyaṁ nāsti, tadā phalarahitasya hetukatvānupapatteḥ samudayo'pi nāsti ||
duḥkhasya ca vigamaḥ apunarutpādaḥ nirodha ityucyate | yadā tu duḥkhameva nāsti, tadā kasya nirodhaḥ syāditi? ato duḥkhanirodho'pi na saṁbhavati | asati hi duḥkhe nirodhasatyasyā pyabhāvaḥ | asati ca duḥkhanirodhe kuto duḥkhanirodhagāminī āryāṣṭāṅgamārgānugā pratipad bhaviṣyatīti mārgasatyamapi nāstīti | tadevaṁ śūnyatvaṁ bhāvānāṁ bruvataḥ caturṇāmāryasatyānāmabhāvaḥ prasajyate ||1||
tataśca ko doṣa iti ? ucyate -
parijñā ca prahāṇaṁ ca bhāvanā sākṣikarma ca |
caturṇāmāryasatyānāmabhāvānnopapadyate ||2||
caturṇāmāryasatyānāmabhāvaprasaṅge sati yadetadanityādibhirākārairduḥkhasatyaparijñānaṁ duḥkhasamudayasya ca prahāṇaṁ duḥkhanirodhagāminyāśca pratipado bhāvanā duḥkhanirodhasya ca sākṣikarma sākṣātkaraṇam, tannopapadyate ||2||
yadi duḥkhādīnāmāryasatyānāmabhāve sati parijñānādikaṁ nāsti, tadā ko doṣa iti? ucyate -
tadabhāvānna vidyante catvāryāryaphalāni ca |
phalābhāve phalasthā no na santi pratipannakāḥ ||3||
saṁgho nāsti na cetsanti te'ṣṭau puruṣapudgalāḥ |
abhāvāccāryasatyānāṁ saddharmo'pi na vidyate ||4||
dharme cāsati saṁghe ca kathaṁ buddho bhaviṣyati |
yadā caivaṁ duḥkhaparijñānādikaṁ nāsti, tadā, asminnasati srotaāpattisakṛdāgāmyanāgāmyarhatphalākhyaṁ phalacatuṣṭayaṁ nopapadyate | kathaṁ kṛtvā ? iha kleśānāṁ prahāṇaṁ saṁpiṇḍitaṁ phalākhyaṁ pratilabhate | tadyathā - saṁyojanatrayaprahāṇe sati ṣoḍaśe mārge anvayajñānakṣaṇe yat kleśaprahāṇaṁ tat srotaāpattiphalam | kāmāvacarāṇāṁ bhāvanāprahātavyānāṁ kleśānāmadhimātramadhyamṛdūnāṁ prakārāṇāṁ punaradhimātramadhyamṛduprakārabhedena pratyekaṁ bhidyamānānāṁ nava prakārā bhavanti | tatra kāmāvacaraṣaṣṭha kleśaprakāraparikṣaye vimuktimārge yat prahāṇaṁ tat sakṛdāgāmiphalam | teṣāmeva kāmāvacarāṇāṁ navamaprakārakleśaparikṣaye vimuktimārge yat kleśaprahāṇaṁ tadanāgāmiphalam | rūpārūpyāvacarāṇāṁ kleśānāṁ bhāvanāprahātavyānāṁ bhūmau bhūmau navaprakārabhedabhinnānāṁ yāvannaivasaṁjñānāsaṁjñāyatanabhūmikanavamakleśaprakāraparikṣaye vimuktimārge yat prahāṇaṁ tadarhatphalam | ityetāni catvāri phalāni | tānyetāni kathaṁ yujyante? yadi duḥkhasya parijñānaṁ saṁbhavati, samudayasya prahāṇam, nirodhasya sākṣātkaraṇam, āryamārgasya ca bhāvanā bhavati | yadā tu duḥkhādīnāmāryasatyānāmabhāve sati duḥkhaparijñānādikaṁ nāsti, tadā na santi tāni catvāri phalāni | caturṇā ca phalānāmabhāve sati ye teṣu vyavasthitāḥ phalasthāścatvāra āryapudgalāḥ, te na santi | ata eva ca pratipannakā api catvāra āryapudgalā na saṁvidyante ||
iha hi ṣoḍaśāt mārge'nvayajñānakṣaṇāt pūrve ye pañcadaśa kṣāntijñānakṣaṇāḥ, tadyathā -traidhātukaduḥkhābhisamaye duḥkhasatyālambanāścatvāraḥ kṣāntijñānakṣaṇāḥ | tatra katame traidhātukaduḥkhābhisamaye catvāraḥ kṣāntijñānakṣaṇāḥ? tadyathā - kāmāvacaraduḥkhadarśanaprahātavyasatkāyāntagrāhamithyādṛṣṭidṛṣṭiparāmarśaśīlavrataparāmarśavicikitsārāgapratighamānāvidyākhyadaśānuśayapratipakṣaḥ anityaduḥkhaśūnyānātmākārotpannaḥ kāmāvacaraduḥkhasatyālambanaḥ ānantaryamārgalakṣaṇaḥ duḥkhe dharmajñānakṣāntikṣaṇaḥ ekaḥ | tadālambanākāra eva ca vimuktimārgalakṣaṇaḥ duḥkhe dharmajñānakṣaṇaḥ dvitīyaḥ | evaṁ rūpārūpyāvacaraduḥkhasatyālambanaḥ pratighavarjitānantaroktāṣṭādaśānuśayapratipakṣaḥ duḥkhādyākārotpannaḥ ānantaryamārga lakṣaṇaḥ duḥkhe anvayajñānakṣāntikṣaṇastṛtīyaḥ | tadālambanākāra eva ca vimuktimārgalakṣaṇaḥ duḥkhe'nvayajñānakṣaṇaścaturthaḥ ||
yathā caite traidhātukāvacaraduḥkhasatyābhisamaye kṣāntijñānakṣaṇāścatvāraḥ, evaṁ kāmāvacarasamudayadarśanaprahātavyamithyādṛṣṭidṛṣṭiparāmarśavicikitsārāgapratighamānāvidyākhyasaptānuśayapratipakṣaḥ hetu samudayaprabhavapratyayākārotpannaḥ kāmāvacarasamudayasatyālambanaḥ ānantaryamārgalakṣaṇaḥ samudaye dharmajñāna kṣāntikṣaṇaḥ ekaḥ | tadālambanākāra eva ca vimuktimārgalakṣaṇaḥ samudaye dharmajñānakṣayo dvitīyaḥ | evaṁ rūpārūpyāvacarasamudayasatyālambanaḥ pratighavarjitānantaroktadvādaśānuśayapratipakṣaḥ samudayasatyā kārotpannaḥ ānantaryamārgalakṣaṇaḥ samudaye'nvayajñānakṣāntikṣaṇastṛtīyaḥ | tadālambanākāra eva ca vimuktimārgalakṣaṇaḥ samudaye'nvayajñānakṣaṇaścaturthaḥ | ityete traidhātukāvacaraduḥkhasamudayasatyābhisamaye catvāraḥ kṣaṇāḥ ||
yathā caite catvāraḥ kṣaṇāḥ traidhātukaduḥkhasamudayasatyābhisamaye, evaṁ kāmāvacaraduḥkhanirodha darśanaprahātavyasamudayoktasaptānuśayapratipakṣaḥ nirodhaśāntapraṇītaniḥsaraṇākārotpannaḥ kāmāvacaraduḥkha nirodhasatyālambanaḥ ānantaryamārgalakṣaṇaḥ nirodhe dharmajñānakṣāntikṣaṇaḥ ekaḥ | tadālambanākāra eva ca vimuktimārgalakṣaṇaḥ nirodhe dharmajñānakṣaṇaḥ dvitīyaḥ | etaireva ākāraiḥ rūpārūpyāvacaraduḥkhanirodha satyālambanaḥ pratighavarjitadvādaśānuśayapratipakṣaḥ ānantaryamārgalakṣaṇaḥ nirodhe anvayajñānakṣāntikṣaṇa stṛtīyaḥ | tadālambanākāra eva ca vimuktimārgalakṣaṇaḥ nirodhe anvayajñānakṣaṇaścaturthaḥ | ityete traidhātukāvacaraduḥkhanirodhasatyābhisamaye catvāraḥ kṣaṇāḥ ||
evaṁ kāmāvacaraduḥkhanirodhagāmimārgadarśanaprahātavyanirodhoktānuśayeṣu śīlavrataparāmarśamaṣṭamaṁ prakṣipya aṣṭānuśayapratipakṣaḥ mārganyāyapratiopannairyāṇikākārotpannaḥ kāmāvacaraduḥkhanirodhagāmimārgā lambanaḥ ānantaryamārgalakṣaṇaḥ mārge dharmajñānakṣāntikṣaṇaḥ ekaḥ | tadālambanākāra eva ca vimukti mārgalakṣaṇaḥ mārge dharmajñānakṣaṇaḥ dvitīyaḥ | etairevākāraiḥ rūpārūpyāvacaraduḥkhanirodhagāmimārgālambanaḥ pratighavarjitacaturdaśānuśayapratipakṣaḥ ānantaryamārgalakṣaṇo mārge'nvayajñānakṣāntikṣaṇaḥ tṛtīyaḥ | ityete pañcadaśa kṣaṇāḥ darśanamārgābhidhānāḥ ||
evaṁ vyavasthitaḥ āryaḥ srotaāpattiphalasākṣātkriyāyai pratipannakaḥ ityucyate | ṣoḍaśe tu mārge'nvayajñānasthitaḥ sa srotaāpanna ityucyate ||
ta ete aṣṭāśītiranuśayāḥ satyānāṁ darśanamātreṇa bhāvanāmanapekṣyaiva prahīyante iti kṛtvā darśanaprahātavyā ityucyante | yathādṛṣṭasatyākārabhāvanayā tu ye paścātprahīyante te bhāvanāprahātavyāḥ | te ca daśānuśayā bhavanti | kāmāvacarā rāgapratighamānāvidyāḥ | rūpāvacarā eva pratighavarjitāsrayaḥ | ārūpyāvacarāśca trayaḥ ete eveti daśa bhavanti | ete ca yathoktena nyāyena bhūmau bhūmau navadhā bhidyante, kāmadhātau caturṣu dhyāneṣu, caturṣvārūpyeṣu | ekaikasya ca kleśaprakārasya prahāṇārtha mānantaryavimuktimārgabhedena dvau dvau jñānakṣaṇau vyavasthāpyete kleśakṣaṇaviparyayeṇa | adhimātrādhimātro hi kleśaprakāraḥ mṛdumṛdubhyāmānantaryavimuktimārgābhyāṁ prahīyate | yāvanmṛdumṛdukleśaprakāro'dhimātrā dhimātrābhyāṁ jñānakṣaṇābhyāṁ prahīyate | sthūlaṁ hi malamalpaprayatnasādhyam, sūkṣmaṁ tu mahāyatnasādhyaṁ rajakavastradhāvanasādharmyeṇeti vijñeyam ||
tatra darśanamārgādūrdhvaṁ kāmāvacarabhāvanāprahātavyaṣaṣṭhakleśaprakārapratipakṣavimuktimārgākhyajñānakṣaṇādarvāg jñānakṣaṇāvasthitaḥ āryaḥ sakṛdāgāmiphalapratipannaka ityucyate | sakṛdimaṁ lokamāgatya parinirvāṇāt sakṛdāgāmītyucyate, tatphalārthaṁpratipannakaḥ prayogasthaḥ sakṛdāgāmiphalapratipannaka ityucyate | ṣaṣṭhe tu kṣaṇe sakṛdāgāmītyucyate ||
ṣaṣṭhāt kṣaṇādūrdhva navamakleśaprakāraprahāṇavimuktimārgakṣaṇādarvāgjñānakṣaṇeṣu vartamānaḥ āryaḥ anāgāmiphalapratipannaka ityucyate | anāgatya imaṁ lokaṁ tatraiva parinirvāṇādanāgāmītyucyate | tatphalārthaṁ pratipannakaḥ prayogasthaḥ anāgāmiphalapratipannaka ityucyate | navame tu kṣaṇe anāgāmītyucyate ||
kāmāvacaranavamavimuktimārgakṣaṇādūrdhvaṁ naivasaṁjñānāsaṁjñātayanabhūmikanavamakleśaprakāraprahāṇavimuktimārgakṣaṇādarvāgjñānakṣaṇeṣu vartamānaḥ āryaḥ arhatphalapratipannakaḥ ityucyate | sadevamānuṣāsurāllokāt pūjārhatvādarhannityucyate | tatphalārthaṁ pratipannakaḥ prayogasthaḥ arhatphalapratipannakaḥ ityucyate | bhavāgrikanavamakleśaprakāraprahāṇāttu navamavimuktimārge vyavasthitaḥ arhan bhavati ||
ta ete catvāraḥ pratipannakāḥ pudgalāḥ, catvāraśca phalasthāḥ ityete aṣṭau mahāpuruṣapudgalā bhavanti | paramadakṣiṇārhā uktā bhagavatā | yathoktaṁ sūtre -
pṛṣṭaḥ sa devarājena śakreṇa vaśavartinā |
kṛṣatāṁ yajamānānāṁ prāṇināṁ puṇyakāṅkṣiṇām ||
kurvatāṁ śraddhaddadhānānāṁ puṇyamaupadhikaṁ sadā |
sukṣetraṁ te pravakṣyāmi yatra dattaṁ mahatphalam ||
pratipannakāścatvāraścatvāraśca phalasthitāḥ |
eṣa saṁgho dakṣiṇīyo vidyācaraṇasaṁpadā ||iti |
yadi catvāri āryasatyāni na santi teṣāṁ ca parijñānāni, tadā satyadarśanabhāvanā labhyānāṁ phalānāmabhāvāt pratipannakaphalasthapudgalānāmabhāva eva | ataśca saṁgho nāsti | tatra adhigamadharmeṇa pratyakṣadharmatayā sarvamārairapi buddhe bhagavati abhedyatvādavetya prasādalābhena saṁghaḥ, sa na syāt | na cet santi te'ṣṭau puruṣapudgalāḥ ||
āryasatyānāṁ ca abhāvāt saddharmo'pi na saṁbhavati | satāmāryāṇāṁ dharmaḥ saddharmaḥ | tatra nirodhasatyaṁ phaladharmaḥ, mārgasatyaṁ tu phalāvatāradharmaḥ | eṣa tāvadadhigamadharmaḥ | tatsaṁprakāśikā deśanā āgamadharmaḥ | sarva eṣa āryasatyānāmabhāve sati nāstīti -
abhāvāccāryasatyānāṁ saddharmo'pi na vidyate |
dharme cāsati saṁghe ca kathaṁ buddhao bhaviṣyati ||
yadi hi yathokto dharmaḥ syāt, tadā taddharmapratipattyā sarvākārasarvadharmābhisaṁbodhād buddho bhavatīti yuktaṁ syāt | yadi ca saṁghaḥ syāt, tadā tadupadeśairupacīyamānajñānasaṁbhāraḥ taddānamāna śaeraṇagamanādibhiśca upacīyamānapuṇyasaṁbhāraḥ kramād buddho bhavet ||
athavā | asati saṁghe srotaāpattiphalapratipannakādīnāmabhāvaḥ syāt | na ca pratipannakāditvamaprāpya buddhatvamāpyate | avaśyaṁ hi pūrvaṁ bhagavatā kasmiṁścit phale vyavasthātavyam | tatra ca phale vyavasthitaḥ saṁghāntaḥpātyeva bhagavān bhavati | saṁghe cāsati niyataṁ nāsti bhagavān buddhaḥ | atha bhagavānapi aśaikṣāntarbhāvāt saṁghāntargata eva | tathā ca buddhapramukho bhikṣusaṁghaḥ ityabhidhānāt saṁghāntargata eva bhagavān iti kecidvarṇayanti | teṣāṁ matena spaṣṭamevaitat -
dharme cāsati saṁghe ca kathaṁ buddho bhaviṣyati |iti |
madhyoddeśikāśca mahāvastūpadiṣṭabhūmivyavasthayā prathamabhūmisthitaṁ bodhisattvamutpannadarśanamārgaṁ vyācakṣāṇāḥ saṁghāntaḥpātinaṁ vyācakṣate | tadā saṁghe cāsati bodhisattvo'pi nāstīti kathaṁ buddho bhaviṣyatīti spaṣṭamevaitat | tad -
evaṁ trīṇyapi ratnāni bruvāṇaḥ pratibādhase ||5||
śūnyatāmityevaṁ vadan buddhadharmasaṁghākhyāni trīṇyapi durlabhatvāt kadācideva utpattitaḥ alpapuṇyānāṁ ca tadaprāpteḥ mahārghamūlyatvād ratnāni pratibādhase ||5||
kiṁ cānyat -
śūnyatāṁ phalasadbhāvamadharmaṁ dharmameva ca |
sarvasaṁvyavahārāṁśca laukikān pratibādhase ||6||
śūnyatāṁ bruvāṇa ityanena saṁbandhaḥ | yadi sarvamidaṁ śūnyam , yadā sarvameva nāsti, tadā sarvāntaḥ pātitvāt dharmādharmau saha taddhetukena iṣṭāniṣṭaphalena na saṁbhavataḥ | sarva eva cāmī laukikā vyavahārāḥ - kuru , paca, khāda, tiṣṭha, gaccha, āgaccha ityevamādayo'pi sarvāntargatatvāt sarvadharmāṇāṁ ca śūnyatvānnaiva yujyante iti | ato nāyaṁ yathopavarṇito nyāyo jyāyāniti ||6||
atra brūmaḥ śūnyatāyāṁ na tvaṁ vetsi prayojanam |
śūnyatāṁ śūnyatārthaṁ ca tata evaṁ vihanyase ||7||
sa bhavān svavikalpanayaiva nāstitvaṁ śūnyatārtha ityevaṁ viparītamadhyāropya " yadi sarvamidaṁ śūnyamudayo nāsti na vyayaḥ" ityādinopālambhaṁ bruvāṇo'smāsu mahāntaṁ khedamāpanno'tīva vihanyate vividhairbhūtaiḥ parikalpairhanyate ityarthaḥ | na tvayamasmābhiratra śāstre śūnyatārthaṁ upavarṇito yastvayā parigṛhītaḥ, śūnyatārthaṁ cājānānaḥ śūnyatāmapi na jānāsi | na cāpi śūnyatāyā yatprayojanaṁ tadvijānāsi | tataśca yathāvasthitavastusvarūpāparijñānena etat tvayā bahucāyuktamasmadvayākhyānāsaṁbaddhamevopavarṇitam ||
atha kiṁ punaḥ śūnyatāyāṁ prayojanam ? uktameva tadātmaparīkṣāyām -
karmakleśakṣayānmokṣaḥ karmakleśā vikalpataḥ |
te prapañcātprapañcastu śūnyatāyāṁ nirudhyate ||iti ||
ato niravaśeṣaprapañcopaśamārthaṁ śūnyatopadiśyate, tasmātsarvaprapañcopaśamaḥ śūnyatāyāṁ prayojanam | bhavāṁstu nāstitvaṁ śūnyatārthaṁ parikalpayan prapañcajālameva saṁvardhayamāno na śūnyatāyāṁ prayojanaṁ vetti ||
atha kā punaḥ śūnyatā? sāpi tatraivoktā |
aparapratyayaṁ śāntaṁ prapañcairaprapañcitam ||
nirvikalpamanānārthametattatvasya lakṣaṇam ||iti |
ataḥ prapañcanivṛttisvabhāvāyāṁ śūnyatāyāṁ kuto nāstitvamiti śūnyatāmapina jānāti bhavān | yaṁ cārthamupādāya śūnyatāśabdaḥ pravartate, tamapīhaiva pratipādayiṣyāmaḥ -
yaḥ pratītyasamutpādaḥ śūnyatāṁ tāṁ pracakṣmahe |
sā prajñaptirupādāya pratipatsaiva madhyamā ||iti ||
yaḥ pratyayairjāyati sa hyajāto
na tasya utpādu svabhāvato'sti |
yaḥ pratyayādhīnu sa śūnyu ukto
yaḥ śūnyatāṁ jānati so'pramattaḥ ||
iti bhagavato gāthāvacanāt | evaṁ pratītyasamutpādaśabdasya yo'rthaḥ, sa eva śūnyatā śabdasyārthaḥ, na punarabhāvaśabdasya yo'rthaḥ sa śūnyatāśabdasyārthaḥ | abhāvaśabdārthaṁ ca śūnyatārtha mityadhyāropya bhavānasmānupālabhate | tasmācchūnyatāśabdārthamapi na jānāti | ajānānaśca tvamevamupālambhaṁ kurvan niyataṁ vihanyase ||7||
kaścāsmākaṁ yathoktamupālambhaṁ karoti? yo bhagavatpravacanopadiṣṭāviparītasatyadvayavibhāgaṁ na jānāti, kevalaṁ granthamātrādhyayanapara eveti | ata ācāryaḥ karuṇayā parasya mithyāpravacanārthāva bodhanirāsārthaṁ bhagavatpravacanopadiṣṭāviparītasatyadvayavyavasthāmeva tāvadadhikṛtyāha -
dve satye samupāśritya buddhānāṁ dharmadeśanā |
lokasaṁvṛtisatyaṁ ca satyaṁ ca paramārthataḥ ||8||
iha hi bhagavatāṁ buddhānāṁ satyadvayamāśritya dharmadeśanā pravartate | katamatsatyadvayam ? lokasaṁvṛtisatyaṁ ca paramārthasatyaṁ ca | tatra
skandhātmā loka ākhyātastatra loko hi niśritaḥ |
iti vacanātpañca skandhānupādāya prajñapyamānaḥ pudgalo loka ityucyate | samantādvaraṇaṁ saṁvṛtiḥ | ajñānaṁ hi samantātsarvapadārthatattvāvacchādanātsaṁvṛtirityucyate | parasparasaṁbhavanaṁ vā saṁvṛtiranyonyasamāśrayeṇetyarthaḥ | athavā saṁvṛtiḥ saṁketo lokavyavahāra ityarthaḥ | sa cābhidhānābhi dheyajñānajñeyādilakṣaṇaḥ | loke saṁvṛtirlokasaṁvṛtiḥ | kiṁ punaralokasaṁvṛtirapyasti yata evaṁ viśiṣyate lokasaṁvṛtiriti? yathāvasthitapadārthānuvāda eṣaḥ, nātraiṣā cintāvatarati | athavā | timirakāmalādyupahatendriyaviparītadarśanāvasthānāste'lokāḥ, teṣāṁ yā saṁvṛtirasāvalokasaṁvṛtiḥ | ato viśiṣyate lokasaṁvṛtiriti | etacca madhyamakāvatāre vistareṇoktaṁ tato veditavyam | lokasaṁvṛtyā satyaṁ lokasaṁvṛtisatyam | sarva evāyamabhidhānābhidheyajñānajñeyādivyavahāro'śeṣo lokasaṁvṛtisatyamityucyate | na hi paramārthata ete vyavahārāḥ saṁbhavanti | tatra hi -
nivṛttamabhidhātavyaṁ nivṛtte cittagocare |
anutpannāniruddhā hi nirvāṇamiva dharmatā ||
iti kṛtvā kutastatra paramārthe vācāṁ pravṛttiḥ kuto vā jñānasya ? sa hi paramārtho'parapratyayaḥ śāntaḥ pratyātmavedya āryāṇāṁ sarvaprapañcātītaḥ | sa nopadiśyate na cāpi jñāyate | uktaṁ hi pūrvam -
aparapratyayaṁ śāntaṁ prapañcairaprapañcitam |
nirvikalpamanānārthametattattvasya lakṣaṇam ||iti |
paramaścāsāvarthaśceti paramārthaḥ | tadeva satyaṁ paramārthasatyam | anayośca satyayorvibhāgo vistareṇa madhyamakāvatārādavaseyaḥ | tadetatsatyadvayamāśritya buddhānāṁ bhagavatāṁ dharmadeśanā pravartate | evaṁ vyavasthite deśanākrame -
ye'nayorna vijānanti vibhāgaṁ satyayordvayoḥ |
te tattvaṁ na vijānanti gambhīraṁ buddhaśāsane ||9||
atrāha - yadi tarhi paramārtho niṣprapañcasvabhāvaḥ sa evāstu, tatkimanayā aparayā skandhadhātvāyatanāryasatyapratītyasamutpādādideśanayā prayojanamaparamārthayā? atatvaṁ hi parityājyam | yacca parityājyaṁ kiṁ tenopadiṣṭena? ucyate | satyametadevam | kiṁ tu laukikaṁ vyavahāramanabhyupagamya abhidhānābhidheyajñānajñeyādilakṣaṇam, aśakya eva paramārtho deśayitum, adeśitaśca na śakyo'dhigantum, anadhigamya ca paramārthaṁ na śakyaṁ nirvāṇamadhigantumiti pratipādayannāha -
vyavahāramanāśritya paramārtho na deśyate |
paramārthamanāgamya nirvāṇaṁ nādhigamyate ||10||
tasmānnirvāṇādhigamopāyatvādavaśyameva yathāvasthitā saṁvṛtirādāvevābhyupeyā bhājanamiva salilārthineti ||10||
tadevaṁ yaḥ saṁvṛtiparamārthalakṣaṇasatyadvayasya vyavasthāmapākṛtya śūnyatāṁ varṇayati, taṁ tathāvidhaṁ pudgalam -
vināśayati durdṛṣṭā śūnyatā mandamedhasam |
sarpo yathā durgṛhīto vidyā vā duṣprasādhitā ||19||
saṁvṛtisatyaṁ hi ajñānamātrasamutthāpitaṁ niḥsvabhāvaṁ buddhā tasya paramārthalakṣaṇāṁ śūnyatāṁ pratipadyamāno yogī nāntadvaye patati | kiṁ tadāsīdyadidānīṁ nāstītyevaṁ pūrvaṁ bhāvasvabhāvānupalambhāt paścādapi nāstitāṁ na pratipadyate | pratibimbākārāyāśca lokasaṁvṛterabādhanāt karmakarmaphaladharmā dharmādikamapi na bādhate | na cāpi paramārthaṁ bhāvasvabhāvatvena samāropayati | niḥsvabhāvānāmeva padārthānāṁ karmaphalādidarśanāt sasvabhāvanāṁ cādarśanāt ||
yastu evaṁ satyadvayavibhāgamapaśyan śūnyatāṁ saṁskārāṇāṁ paśyati, sa śūnyatāṁ paśyan mumukṣurnāstitāṁ vā saṁskārāṇāṁ parikalpayed, yadi vā śūnyatāṁ kāṁcidbhāvataḥ satīm, tasyāścāśrayārthaṁ bhāvasvabhāvamapi parikalpayet | ubhayathā cāsya durdṛṣṭā śūnyatā niyataṁ vināśayet | kathaṁ kṛtvā ? yadi tāvatsarvamidaṁ śūnyaṁ sarvaṁ nāstīti parikalpayet, tadāsya mithyādṛṣṭirāpadyate | yathoktam -
vināśayati durdṛṣṭo dharmo'yamavipaścitam |
nāstitādṛṣṭisamale yasmādasminnimajjati ||
atha sarvāpavādaṁ kartuṁ necchati, tadā niyatamasya śūnyatāyāḥ pratikṣepa āpadyate - kathaṁ hi nāma amī bhāvāḥ sakalasurāsuranaralokairupalabhyamānā api śūnyā bhaviṣyanti? tasmānna niḥsvabhāvārthaḥ śūnyatārthaḥ, ityevaṁ pratikṣipya saddharmavyasanasaṁvartanīyena pāpakena karmaṇā niyatamapāyānvayāt | yathoktamāryaratnāvalyām -
aparo'pyasya durjñānānmūrkhaḥ paṇḍitamānikaḥ |
pratikṣepavinaṣṭātmā yātyavīcimadhomukhaḥ || iti |
evaṁ tāvadabhāvena gṛhyamāṇā śūnyatā grahītāraṁ vināśayati | athāyaṁ bhāvena śūnyatāṁ parikalpayet, tadāśrayāṇāṁ ca saṁskārāṇāmastitvam, evamapi nirvāṇagāmini mārge vipratipannatvācchūnyatopadeśavihvalo jāyeta | tadevaṁ bhāvarūpeṇāpi śūnyatā gṛhyamāṇā grahītāraṁ vināśayati ||
nanu ca yadupakārakaṁ tadanyathā [kriyamāṇamakāloptamiva bījaṁ na phalāya kalpate, kāloptaṁ ca mahate phalalābhāya jāyate, evameva maṇimantrauṣadhādibhi ] rgṛhyamāṇaḥ [sarpaḥ] mahāntaṁ dhanaskandhamāvahati śiromaṇigrahaṇāt, tena ca vyālagrāhakāṇāṁ jīvikākalpanāt | yathoddeśatiraskāreṇa tu gṛhyamāṇo grahītārameva vināśayati | yathā ca yathopadeśaṁ prasādhitā vidyā sādhakamanugṛhṇāti, upadeśaparibhraṣṭā tu sādhyamānā sādhakameva vināśayati, evamihāpi yathopadeśaṁ śūnyatā mahatī vidyā sādhyamānā gṛhyamāṇā bhāvābhāvādigrāhatiraskāreṇa madhyamayā pratipadā grahītāraṁ parameṇa jātijarāmaraṇādiduḥkhahutāśanaśamanaikarasena nirupadhiśeṣanirvāṇajaladharadhārāvarṣamukhena yojayati | yathopadeśaviśeṣavigamena tu gṛhyamāṇā niyataṁ yathoditena nyāyena grahītārameva vināśayati ||
yataścaivaṁ śūnyatā durgṛhītā grahītāraṁ vināśayati, mandaprajñaiśca aśakyā samyaggrahītum -
ataśca pratyudāvṛttaṁ cittaṁ deśayituṁ muneḥ |
dharmaṁ matvāsya dharmasya mandairduravagāhatām ||12||
yasmādayaṁ śūnyatālakṣaṇo dharmo mandamedhasamalpaprajñaṁ sattvaṁ viparyāsagrahaṇādvināśayati, ata eva asya dharmasya mandairduravagāhatāṁ matvā anuttarāṁ samyaksaṁbodhimabhisaṁbudhya sarvasattvadhātuṁ cāvalokya dharmasya cātigāmbhīryam, saddharmaṁ deśayituṁ cittaṁ pratinivṛttaṁ munerbuddhasya bhagavato mahopāyajñānaviśeṣaśālinaḥ | yathoktaṁ sūtre -
atha bhagavato'cirābhisaṁbuddhasyaitadabhavat - adhigato mayā dharmo gambhīro gambhīrāvabhāso'tarko'tarkāvacaraḥ sūkṣmaḥ paṇḍitavijñavedanīyaḥ | sacettamahaṁ pareṣāmārocayeyam, pare ca me na vibhāvayeyuḥ, sa mama vighātaḥ syāt, klamathaḥ syāt, cetaso'nudayaḥ syāt | yannvahamekākyaraṇye pravivikte dṛṣṭadharmasukhavihāramanuprāpto vihareyam | iti vistaraḥ ||12||
tadevaṁ satyadvayāviparītavyavasthāmavijñāya -
śūnyatāyāmadhilayaṁ yaṁ punaḥ kurute bhavān |
doṣaprasaṅgo nāsmākaṁ sa śūnye nopapadyate ||13||
yo'yaṁ bhavatā mahān doṣaprasaṅgo'smāsu prakṣiptaḥ -
yadi śūnyamidaṁ sarvamudayo nāsti na vyayaḥ |
ityādinā, sa yasmāt satyadvayavyavasthānabhijñena satā śūnyatāṁ śūnyatārthaṁ śūnyatāprayojanaṁ ca yathāvadabuddhā upakṣiptaḥ, so'smākaṁ śūnye śūnyatāvāde nopapadyate | yataśca nopapadyate, ato yaṁ bhavān doṣaprasaṅgaṁ śūnyatāyāmudbhāvayan śūnyatāyāmadhilayamadhikṣepaṁ nirākaraṇaṁ pratikṣepaṁ karoti, so'dhilayo'smākaṁ nopapadyate | abhāvārthaṁ hi śūnyatārthamadhyāropya prasaṅga udbhāvito bhavatā | na ca vayamabhāvārthaṁ śūnyatārthaṁ vyācakṣmahe, kiṁ tarhi pratītyasamutpādārtham | ityato na yuktametat śūnyatādarśanadūṣaṇam ||13||
na ca kevalaṁ yathoktadoṣaprasaṅgo'smatpakṣe nāvatarati, api khalu sarvameva satyādi vyavasthānaṁ sutarāmupapadyate iti pratipādayannāha -
sarvaṁ ca yujyate tasya śūnyatā yasya yujyate |
sarvaṁna yujyate tasya śūnyaṁ yasya na yujyate ||14||
yasya hi sarvabhāvasvabhāvaśūnyateyaṁ yujyate, tasya sarvametad yathopavarṇitaṁ yujyate | kathaṁ kṛtvā? yasmāt pratītyasamutpādaṁ hi vayaṁ śūnyateti vyācakṣmahe -
yaḥ pratyayairjāyati sa hyajāto
na tasya utpādu svabhāvato'sti |
yaḥ pratyayādhīnu sa śūnya ukto
yaḥ śūnyatāṁ jānati so'pramattaḥ ||
iti gāthāvacanāt | "śūnyāḥ sarvadharmā niḥsvabhāvayogena" iti prajñāpāramitābhidhānāt ||
tasmādyasyeyaṁ śūnyatā yujyate rocate kṣamate, tasya pratītyasamutpādo yujyate | yasya pratītyasamutpādo yujyate, tasya catvāryāryasatyāni yujyante | kathaṁ kṛtvā? yasmāt pratītyasamutpannaṁ hi duḥkhaṁ bhavati nāpratītyasamutpannam | tacca niḥsvabhāvatvācchūnyam | sati ca duḥkhe duḥkha samudayo duḥkhanirodho duḥkhanirodhagāminī ca pratipad yujyate | tataśca duḥkhaparijñānaṁ samudayaprahāṇaṁ nirodhasākṣātkaraṇaṁ mārgabhāvanā ca yujyate | sati ca duḥkhādisatyaparijñānādike phalāni yujyante | satsu ca phaleṣu phalasthā yujyante | satsu ca phalastheṣu pratipannakā yujyante | satsu ca pratipannakaphalastheṣu saṁgho yujyate | āryasatyānāṁ ca sadbhāve sati saddharmo'pi yujyate | sati ca saddharme saṁghe ca buddho'pi yujyate | tataśca trīṇyapi ratnāni yujyante | laukikalokottarāśca padārthāḥ sarve viśeṣādhigamā yujyante | dharmādharmaṁ tatphalaṁ sugatidurgatiḥ laukikāśca sarvasaṁvyavahārā yujyante | tadevam -
sarvaṁ ca yujyate tasya śūnyatā yasya yujyate |
yasya sarvabhāvasvabhāvaśūnyatā yujyate, tasya sarvametad yathoditaṁ yujyate, saṁpadyate ityarthaḥ | yasya tu śūnyatā yathoditā na yujyate, tasya pratītyasamutpādābhāvāt sarvaṁ na yujyate | yathā ca na yujyate, tathā vistareṇa pratipādayiṣyati ||14||
tadevamāsmākīne supariśuddhatare sarvavyavasthāsu aviruddhe vyavasthite, atisthūle atyāsanne tadviruddhe ca svakīye pakṣe doṣavati atimogho yathāvadavasthitau guṇadoṣāvapaśyan -
sa tvaṁ doṣānātmanīnānasmāsu paripātayan |
aśvamevābhiruḍhaḥ sannaśvamevāsi vismṛtaḥ ||15||
yathā hi kaścid yamevāśvamārūḍhaḥ, tameva vismṛtaḥ san, tadapahāradoṣeṇa parānupālabhate, evameva bhavān pratītyasamutpādalakṣaṇaśūnyatādarśanāśvamārūḍha eva atyantavikṣepāttamanupalambhamāno'smān parivadati ||15||
ke punaste parasya doṣāḥ, yānanupalabhamānaḥ śūnyatāvādinameva upālabhate iti, tān pratipādayannāha -
svabhāvādyadi bhāvānāṁ sadbhāvamanupaśyasi |
ahetupratyayān bhāvāṁstvamevaṁ sati paśyasi ||16||
yadi tvaṁ svabhāvena vidyamānān bhāvān paśyasi, tadā svabhāvasya hetupratyayanirapekṣatvāt ahetupratyayān avidyamānahetupratyayān padārthān bāhyādhyātmikabhedabhinnān nirhetukān tvamevaṁ sati paśyasi ||16||
sati ca ahetukatvābhyupagame -
kāryaṁ ca kāraṇaṁ caiva kartāraṁ karaṇaṁ kriyām |
utpādaṁ ca nirodhaṁ ca phalaṁ ca pratibādhase ||17||
kathaṁ kṛtvā? yadīha ghaṭaḥ svabhāvato'stīti parikalpayasi, tadā asya svabhāvato vidyamānasya kiṁ mṛdādibhirhetupratyayaiḥ prayojanamiti teṣāmabhāvaḥ syāt | nirhetukaṁ ca kāryaṁ ghaṭākhyaṁ nopapadyate | asati cāsmiṁścakrādikasya karaṇasya, kartuḥ kumbhakārasya ghaṭakaraṇakriyāyāścābhāvā dutpādanirodhayorabhāvaḥ | asatoścotpādanirodhayoḥ kutaḥ phalam? iti sasvabhāvābhyupagame sati sarva metat kāryādikaṁ pratibādhase | tadevaṁ bhavataḥ sasvabhāvābhyupagame sati sarvameva na yujyate ||17||
asmākaṁ tu bhāvasvabhāvaśūnyatāvādināṁ sarvametadupapadyate | kiṁ kāraṇam? yasmādvayam -
yaḥ pratītyasamutpādaḥ śūnyatāṁ tāṁ pracakṣmahe |
sā prajñaptirupādāya pratipatsaiva madhyamā ||18||
yo'yaṁ pratītyasamutpādo hetupratyayānapekṣya aṅkuravijñānādīnāṁ prādurbhāvaḥ, sa svabhāve nānutpādaḥ | yaśca svabhāvenānutpādo bhāvānāṁ sā śūnyatā | yathā bhagavatoktam -
yaḥ pratyatyairjāyati sa hyajāto
na tasya utpādu svabhāvato'sti |
yaḥ pratyayādhīnu sa śūnya ukto
yaḥ śūnyatāṁ jānati so'pramattaḥ || iti |
tathā āryalaṅkāvatāre - " svabhāvānutpattiṁ saṁdhāya mahāmate sarvadharmāḥ śūnyā iti mayā deśitāḥ" || iti vistareṇoktam ||
dvayardhaśatikāyām - "śūnyāḥ sarvadharmā niḥsvabhāvayogena" || iti ||
yā ceyaṁ svabhāvaśūnyatā sā prajñaptirupādāya, saiva śūnyatā upādāya prajñaptiriti vyavasthāpyate | cakrādīnyupādāya rathāṅgāni rathaḥ prajñapyate | tasya yā svāṅgānyupādāya prajñaptiḥ, sā svabhāvenānutpattiḥ, yā ca svabhāvenānutpattiḥ, sā śūnyatā | saiva svabhāvānutpattilakṣaṇā śūnyatā madhyamā pratipaditi vyavasthāpyate | yasya hi svabhāvenānutpattiḥ, tasya astitvābhāvaḥ, svabhāvena cānutpannasya vigamābhāvānnāstitvābhāva iti | ato bhāvābhāvāntadvayarahitatvāt sarvasvabhāvānutpatti lakṣaṇā śūnyatā madhyamā pratipat, madhyamo mārga ityucyate | tadevaṁ pratītyasamutpādasyaivaitā viśeṣa saṁjñāḥ - śūnyatā, upādāya prajñaptiḥ, madhyamā pratipad iti ||18||
vicāryamāṇaśca sarvathā -
apratītya samutpanno dharmaḥ kaścinna vidyate |
yasmāttasmādaśūnyo hi dharmaḥ kaścinna vidyate ||19||
yo hi apratītyasamutpanno dharmaḥ, sa na saṁvidyate | yathoktaṁ śatake -
apratītyāstitā nāsti kadācitkasyacitkkacit |
na kadācitkkacitkaścidvidyate tena śāśvataḥ ||
ākāśādīni kalpyante nityānīti pṛthagjanaiḥ |
laukikenāpi teṣvarthānna paśyanti vicakṣaṇāḥ ||iti |
uktaṁ ca bhagavatā -
pratītya dharmānadhigacchate vidū
na cāntadṛṣṭīya karoti niśrayam |
sahetu sapratyaya dharma jānati
ahetu apratyaya nāsti dharmatā ||
evam -
apratītya samutpanno dharmaḥ kaścinna vidyate |
apratīsamutpannaśca śūnyaḥ | tasmādaśūnyo dharmo nāsti | yata etadevam, ato'smākaṁ sarvadharmāścaśūnyāḥ, na ca paroktadoṣaprasaṅgaḥ ||19||
bhavatastu sasvabhāvavādinaḥ -
yadyaśūnyamidaṁ sarvamudayo nāsti na vyayaḥ |
tadā niyatamudayavyayayorabhāve sati -
caturṇāmāryasatyānāmabhāvaste prasajyate ||20||
kiṁ kāraṇam? yasmāt -
apratītya samutpannaṁ kuto duḥkhaṁ bhaviṣyati |
anityamuktaṁ duḥkhaṁ hi tatsvābhāvye na vidyate ||21||
yaddhi sasvabhāvam, na tatpratītyotpadyate | yacca apratītya samutpannam , na tadanityaṁ bhavati | na hi gaganakusumamavidyamānamanityam | anityaṁ ca duḥkhamuktaṁ bhavagatā - yadanityaṁ tadduḥkhamiti | tathā ca śatakaśāstre -
anityasya dhruvā pīḍā pīḍā yasya na tatsukham |
tasmādanityaṁ yatsarvaṁ duḥkhaṁ taditi jāyate ||iti |
yacca anityaṁ svābhāvye sasvabhāvatve'bhyupagamyamāne bhāvānām, tanna vidyata iti ||21||
evaṁ tāvat sasvabhāvatve sati bhāvānāṁ duḥkhaṁ na yujyate | na ca kevalaṁ duḥkhameva na yujyate, sati sasvabhāvābhyupagame samudayo'pi na yujyate iti pratipādayannāha -
svabhāvato vidyamānaṁ kiṁ punaḥ samudeṣyate |
tasmātsamudayo nāsti śūnyatāṁ pratibādhataḥ ||22|
iha samudetyasmādduḥkhamiti duḥkhasya hetu [taḥ] samudaya ityucyate | tadasya duḥkhasya śūnyatāṁ pratibādhamānasya sasvabhāvaṁ duḥkhamabhyupagacchataḥ tasya punarutpādavaiyarthyāt taddhetukalpanā vaiyarthyameva, ityevaṁ śūnyatāṁ pratibādhamānasya samudayo'pi bhavato na yujyate ||22||
svābhāvikameva duḥkhamabhyupagacchato duḥkhanirodho'pi na yujyate iti pratipādayannāha -
na nirodhaḥ svabhāvena sato duḥkhasya vidyate |
svabhāvaparyavasthānānnirodhaṁ pratibādhase ||23||
yadi hi svabhāvato duḥkhaṁ syāt, tadā svabhāvasyānapāyitvāt kuto'sya nirodhatvamiti? evaṁ svabhāvaparyavasthānāt svabhāvaṁ gṛhītvā pratyavatiṣṭhamāno duḥkhanirodhamapi pratibādhase ||23||
idānīmāryamārgo'pi sasvabhāvavādino yathā nopapadyate tathā pratipādayannāha -
svābhāvye sati mārgasya bhāvanā nopapadyate |
athāsau bhāvyate mārgaḥ svābhāvyaṁ te na vidyate ||24||
yadi hi sasvabhāvā bhāvā bhaveyuḥ, tadā mārgo'pi sasvabhāva eveti kṛtvā abhāvita evāsāvasti | tasya kiṁ punarbhāvanayeti? evam -
svābhāvye sati mārgasya bhāvanā nopapadyate |
atha asya mārgasya bhāvanā abhyupagamyate bhavatā, evaṁ tarhi svabhāvatā āryamārgasya na syāt, kāryatvādityabhiprāyaḥ ||24||
api ca - duḥkhasya nirodhaprāptyarthaṁ samudayasya ca prahāṇārthaṁ bhāvanā mārgasyeṣyate | pūrvoktena tu nyāyena sasvabhāvavādino bhavataḥ -
yadā duḥkhaṁ samudayo nirodhaśca na vidyate |
mārgo duḥkhanirodhatvāt katamaḥ prāpayiṣyati ||25||
nāstyeva asau duḥkhanirodhaḥ, yannirodhānmārgo bhāvitaḥ san prāpayiṣyati | tasmādāryamārgo'pyevaṁ nopapadyata iti | evaṁ sasvabhāvavādinaḥ caturṇāmāryasatyānāmabhāvaḥ prāpnoti ||25||
idānīṁ duḥkhādiparijñānādikamapi yathā parasya na saṁbhavati, tathā pratipādayannāha -
svabhāvenāparijñānaṁ yadi tasya punaḥ katham |
parijñānaṁ nanu kila svabhāvaḥ samavasthitaḥ ||26||
yadi pūrvaṁ duḥkhamaparijñātasvabhāvaṁ tat paścāt parijñāyata iti kalpyate, tadayuktam | kiṁ kāraṇam? yasmānnanu kila svabhāvaḥ samavasthitaḥ | yo hi svabhāvaḥ, sa kila loke samavasthitaḥ, naivānyathātvamāpadyate, vahnerauṣṇyavat | yadā ca svabhāvasyānyathātvaṁ nāsti, tadā pūrvamaparijñāta svabhāvasya duḥkhasya paścādapi parijñānaṁ nopapadyata iti | ato duḥkhaparijñānamapi na saṁbhavati ||26||
yadā caitadduḥkhaparijñānamapi na saṁbhavati, tadā -
prahāṇasākṣātkaraṇe bhāvanā caivameva te |
parijñāvanna yujyante catvāryapi phalāni ca ||27||
yadetat samudayasya prahāṇaṁ nirodhasya ca sākṣātkaraṇam, te ete dve prahāṇasākṣātkaraṇe yā ca mārgasya bhāvanā, eṣāpi | evameva te duḥkhaparijñānāsaṁbhavānna yujyante | samudayasya svabhāvenāprahīṇasya svabhāvasyānapāyitvāt paścādapi prahāṇaṁ nopapadyate | evaṁ bhāvanāsākṣātkaraṇe'pi yojyam | na ca kevalaṁ parijñānādikameva na saṁbhavati sasvabhāvavāde, api ca -
parijñāvanna yujyante catvāryapi phalāni ca |
yathā svabhāvenāparijñātasya duḥkhasya parijñānaṁ na yuktam, evaṁ svabhāvenāvidyamānasya pūrvaṁ srotaāpattiphalasya paścādastitvaṁ na saṁbhavati | yathā srotaāpattiphalasya, evaṁ sakṛdāgāmyanā gāmyarhatphalānāmabhāvo veditavyaḥ||27||
na ca kevalametāni phalāni parijñāvanna yujyante, kiṁ tarhi adhigamo'pyeṣāṁ na yujyata iti pratipādayannāha -
svabhāvenānadhigataṁ yatphalaṁ tatpunaḥ katham |
śakyaṁ samadhigantuṁ syātsvabhāvaṁ parigṛhṇataḥ ||28||
svabhāvasyāvijahanaprakṛtikatvādbhāvasvabhāvavādamabhyupagacchataḥ pūrvamanadhigatasvabhāvānāṁ paścādapyadhigamo nopapadyate ||28||
tataśca -
phalābhāve phalasthā no na santi pratipannakāḥ |
saṁgho nāsti na cetsanti te'ṣṭau puruṣapudgalāḥ ||29||
abhāvāccāryasatyānāṁ saddharmo'pi na vidyate |
dharme cāsati saṁghe ca kathaṁ buddho bhaviṣyati ||30||
anayośca ślokayoḥ pūrvavadevārtho veditavyaḥ ||29-30||
api ca - sasvabhāvābhyupagame sati -
apratītyāpi bodhiṁ ca tava buddhaḥ prasajyate |
apratītyāpi buddhaṁ ca tava bodhiḥ prasajyate ||31||
yadi hi svabhāvato buddho nāma kaścid bhāvaḥ syāt, sa bodhiṁ sarvajñajñānamapratītyāpi anapekṣyāpi syāt |
akṛtrimaḥ svabhāvo hi nirapekṣaḥ paratra ca |
iti vacanāt | tathā vināpi buddhena bodhiḥ syāt, anapekṣyāpi buddhaṁ nirāśrayā bodhiḥ syāt ||31||
kiṁ cānyat -
yaścābuddhaḥ svabhāvena sa bodhāya ghaṭannapi |
na bodhisattvacaryāyāṁ bodhiṁ te'dhigamiṣyati ||32||
iha hi buddhatvātpūrvamabuddhasvabhāvasya sataḥ pudgalasya satyāmapi bodhisattvacaryāyāṁ bodhyarthaṁ ghaṭamānasyāpi naiva bodhiḥ syāt, abuddhasvabhāvasya vyāvartayitumaśakyatvāt ||32||
kiṁ cānyat -
na ca dharmamadharmaṁ vā kaścijjātu kariṣyati |
kimaśūnyasya kartavyaṁ svabhāvaḥ kriyate na hi ||33||
sati hi svabhāvavādābhyupagame dharmādharmayoḥ karaṇaṁ nopapadyate | kiṁ hi aśūnyasya kartavyam? na hi svabhāvasyāśūnyasya kāraṇamupapadyate vidyamānatvāt ||33||
kiṁ cānyat -
vinā dharmamadharmaṁ ca phalaṁ hi tava vidyate |
dharmādharmanimittaṁ ca phalaṁ tava na vidyate ||34||
yadetaddharmādharmanimittakamiṣṭāniṣṭaphalam, yadi tat svabhāvato'sti, tad vināpi dharmādharmābhyāṁ syāt | yadā ca vinā dharmādharmaṁ phalaṁ tavāsti, tadā dharmādharmajaṁ phalaṁ tava na saṁbhavati | dharmādharmopārjanavaiyarthyaṁ syāt,
dharmādharmanimittaṁ ca phalaṁ tava na vidyate | iti |
atha dharmādharmanimittakaṁ phalaṁ bhavatīti parikalpyate, na tarhi tatphalamaśūnyamiti pratipādayannāha -
dharmādharmanimittaṁ vā yadi te vidyate phalam |
dharmādharmasamutpannamaśūnyaṁ te kathaṁ phalam ||35||
śūnyamevaitat, pratītyasamutpannatvāt, pratibimbavat, ityabhiprāyaḥ ||35||
api ca | sarva eva hyete ' gaccha, kuru, paca, paṭha, tiṣṭha' ityevamādayo laukikā vyavahārāḥ pratītyasamutpannāḥ | tān yadi sasvabhāvānicchati bhavān, tadā bhavatā pratītyasamutpādo bādhito bhavati |tadbādhanācca sarva eva laukikā vyavahārā bādhitā bhavantīti pratipādayannāha -
sarvasaṁvyavahārāṁśca laukikān pratibādhase |
yatpratītyasamutpādaśūnyatāṁ pratibādhase ||36||
yacchabdaḥ kriyāviśeṣaṇam | yadbādhase ityanena saṁbadhyate ||36||
kiṁ cānyat -
na kartavyaṁ bhavetkiṁcidanārabdhā bhavetkriyā |
kārakaḥ syādakurvāṇaḥ śūnyatāṁ pratibādhataḥ ||37||
yadi hi svarūpaśūnyāḥ padārthā na bhaveyuḥ, sasvabhāvā eva bhaveyuḥ, tadā svabhāvasya vidyamānatvānna kenacit kasyacit kiṁcit kartavyaṁ syāt | na hi nabhaso'nāvaraṇatvaṁ kenacit kriyate | akriyamāṇā ca kriyā syāt | kriyāṁ cākurvāṇasya kārakatvaṁ syāt | na caitadevamiti | tasmānnāśūnyāḥ padārthāḥ ||37||
kiṁ cānyat -
ajātamaniruddhaṁ ca kūṭasthaṁ ca bhaviṣyati |
vicitrābhiravasthābhiḥ svabhāve rahitaṁ jagat ||38||
[ vicitrābhiravasthāmiḥ svabhāvaracitaṁ svabhāvenaiva racitamapratītyasamutpannaṁ jagat svabhāva śūnyavādinām | ] svabhāvenaiva yadi bhāvāḥ [sasvabhāvāḥ] syuḥ, tadā svabhāvasyākṛtrimatvādavyā vartanatvācca sarvamidaṁ jagadajātamaniruddhaṁ ca syāt | ajātāniruddhatvājjagat kūṭasthaṁ syāt | hetupratyayānapekṣaṁ vicitrābhiravasthābhī rahitamapratītyasamutpannaṁ jagadaśūnyavādināṁ syāt | yathoktaṁ pitāputrasamāgame -
syādyadi kiṁcidaśūnyaṁ na vadejjinu tasya vyākaraṇam |
tathāhi sthitaṁ tat svake svake bhāve |
kūṭasthamavikāraṁ na tasya vṛddhirna parihāṇiḥ || iti ||
tathā āryahastikakṣyasūtre -
yadi koci dharmāṇa bhavetsvabhāvaḥ
tatraiva gaccheya jinaḥ saśrāvakaḥ |
kūṭasthadharmāṇa siyā na nirvṛtī
na niṣprapañco bhavi jātu paṇḍitaḥ ||iti ||38||
na ca kevalaṁ sasvabhāvavādābhyupagame laukikā eva vyavahārā nopapadyante, api ca lokottarā eva [api?] nopapadyante iti pratipādayannāha -
asaṁprāptasya ca prāptirduḥkhaparyantakarma ca |
sarvakleśaprahāṇaṁ ca yadyaśūnyaṁ na vidyate ||39||
yadi hi aśūnyaṁ sasvabhāvaṁ sarvametat syāt, tadā yadasaṁprāptaṁ tadasaṁprāptameva, iti asaṁprāptasya ca phalasya prāptirna syāt | tadā duḥkhaparyantakāraṇaṁ ca pūrvaṁ nābhūditi sāṁpratamapi na syāt | sarveṣāṁ ca kleśānāṁ pūrvaṁ prahāṇaṁ nābhūditi paścādapi prahāṇaṁ na syāt ||39||
tadevaṁ yasmāt sasvabhāvavādābhyupagame sati sarvametanna yujyate, ataḥ -
yaḥ pratītyasamutpādaṁ paśyatīdaṁ sa paśyati |
duḥkhaṁ samudayaṁ caiva nirodhaṁ mārgameva ca ||40||
yo hi sarvadharmapratītyasamutpādalakṣaṇāṁ svabhāvaśūnyatāṁ samyak paśyati, sa catvāri āryasatyāni paśyati yathābhūtāni tattvataḥ |
yathoktamāryamañjuśrīparipṛcchāyām -
yena mañjuśrīranutpādaḥ sarvadharmāṇāṁ dṛṣṭaḥ, tena duḥkhaṁ parijñātam | yena nāstitā sarvadharmāṇāṁ dṛṣṭā, tasya samudayaḥ prahīṇaḥ | yena atyantaparinirvṛtāḥ sarvadharmā dṛṣṭāḥ, tena nirodhaḥ sākṣātkṛtaḥ | yena mañjuśrīrabhāvaḥ sarvadharmāṇāṁ dṛṣṭaḥ, tena mārgo bhāvitaḥ || iti vistaraḥ ||
uktaṁ ca āryadhyāyitamuṣṭisūtre -
atha khalu bhagavān mañjuśriyaṁ kumārabhūtametadavocat - caturṇā mañjuśrīrāryasatyānāṁ yathābhūtādarśanāccaturbhirviparyāsairviparyastacittāḥ sattvā evabhimamabhūtaṁ saṁsāraṁ nātikrāmanti | evamukte mañjuśrīḥ kumārabhūto bhagavantametadavocat - deśayatu bhagavān kasyopalambhataḥ sattvāḥ saṁsāraṁ nātikrāmanti? bhagavānāha - ātmātmīyopalambhato mañjuśrīḥ sattvāḥ saṁsāraṁ nātikrāmanti | tat kasya hetoḥ? yo hi mañjuśrīrātmānaṁ paraṁ ca samanupaśyati, tasya karmābhisaṁskārā bhavanti | bālo mañjuśrīraśrutavān pṛthagjano'tyantaparinirvṛtān sarvadharmānaprajānānaḥ ātmānaṁ paraṁ ca upalabhate, upalabhya abhiniviśate, abhiniviṣṭaḥ san rajyate duṣyate muhyate | sa rakto duṣṭo mūḍhaḥ san trividhaṁ karma abhisaṁskaroti kāyena vācā manasā | saḥ asatsamāropeṇa vikalpayati - ahaṁ raktaḥ, ahaṁ duṣṭaḥ , ahaṁ mūḍhaḥ iti | tasya tathāgataśāsane pravrajitasya evaṁ bhavati - ahaṁ śīlavān, ahaṁ brahmacārī, saṁsāraṁ samatikrāmiṣyāmi, ahaṁ nirvāṇamanuprāpsyāmi, ahaṁ duḥkhebhyo mokṣyāmi | sa kalpayati - ime dharmāḥ kuśalāḥ, ime dharmā akuśalā iti , ime dharmāḥ prahātavyāḥ, ime dharmāḥ sākṣātkartavyāḥ, duḥkhaṁ parijñātavyam, samudayaḥ prahātavyaḥ , nirodhaḥ sākṣātkartavyaḥ, mārgo bhāvayitavyaḥ | sa kalpayati anityāḥ sarvasaṁskārāḥ, ādīptāḥ sarvasaṁskārāḥ | yannvahaṁ sarvasaṁskārebhyaḥ palāyeyam | tasyaiva mavekṣamāṇasya utpadyate nirvitsahagato manasikāraḥ animittapurogataḥ | tasyaivaṁ bhavati - eṣā sā duḥkhaparijñā, yeyameṣāṁ dharmāṇāṁ parijñā | tasyaivaṁ bhavati - yannvahaṁ samudayaṁ prajaheyam | sa sarvadharmebhya artīyate jehrīyate vitarati vijugupsate uttrasyati saṁtrasyati saṁtrāsamāpadyate | tasyaivaṁ bhavati - iyameṣāṁ dharmāṇāṁ sākṣātkriyā, idaṁ samudayaprahāṇam, yadidamebhyo dharmebhyo'rtīyanā | tasyaivaṁ bhavati - nirodhaḥ sākṣātkartavyaḥ | samudayaṁ kalpayitvā nirodhaṁ saṁjānāti | tasyaivaṁ bhavati - eṣā sā nirodhasākṣātkriyā | tasyaivaṁ bhavati - yannūnamahaṁ mārgaṁ bhāvayeyam | sa eko rahogatastān dharmān manasi kurvan śamathaṁ pratilabhate | tasya tena nirvitsahagatena manasikāreṇa śamatha utpadyate | tasya sarvadharmeṣu cittaṁ na pralīyate prativahati pratyudāvartate | tebhyaścārtīyate jehrīyate, anabhinandanācittaṁ samutpadyate | tasyaivaṁ bhavati - mukto'smi sarvaduḥkhebhyaḥ, na mama bhūyaḥ uttariṁ kiṁcitkaraṇīyam, arhannasmītyātmānaṁ saṁjānāti | sa maraṇakālasamaye utpattimātmano deveṣu paśyati | tasya kāṅkṣā vicikitsā ca bhavati buddhabodhau | sa vicikitsāmāpatitaḥ kālagato mahānirayeṣu prapatati | tatkasya hetoḥ? yathāpīdamanutpannān sarvadharmān vikalpayitvā tathāgate vicikitsāṁ vimatimutpādayati ||
atha khalu mañjuśrīḥ kumārabhūto bhagavantametadavocat - kathaṁ punarbhagavan catvāri ārya satyāni draṣṭavyāni? bhagavānāha - yena mañjuśrīranutpannāḥ sarvadharmā dṛṣṭāḥ, tena duḥkhaṁ parijñātam | yena asamutthitāḥ sarvadharmā dṛṣṭāḥ, tasya samudayaḥ prahīṇaḥ | yena atyantaparinirvṛtāḥ sarvadharmā dṛṣṭāḥ, tena nirodhaḥ sākṣātkṛtaḥ | yena atyantaśūnyāḥ sarvadharmā dṛṣṭāḥ, tena mārgo bhāvitaḥ | yena mañjuśrīrevaṁ catvāri āryasatyāni dṛṣṭāni, sa na kalpayati - ime dharmāḥ kuśalāḥ, ime dharmā akuśalāḥ, ime dharmāḥ prahātavyāḥ, ime dharmāḥ sākṣātkartavyāḥ, duḥkhaṁ parijñātavyam, samudayaḥ prahātavyaḥ, nirodhaḥ sākṣātkartavyaḥ, mārgo bhāvayitavyaḥ iti | tat kasya hetoḥ? tathāhi sa taṁ dharmaṁ na samanupaśyati nopalabhate yaṁ parikalpayet | bālapṛthagjanāstvetān dharmān kalpayanto rajyanti ca dviṣyanti ca muhyanti ca | sa na kaṁciddharmamāvyūhati nirvyūhati | tasyaivamanāvyūhato'nirvyūhatastraidhātuke cittaṁ na sajjati | ajātaṁ sarvatraidhātukaṁ samanupaśyati māyopamaṁ svapnopamaṁ pratiśrutkopamam || evaṁsvabhāvān sarvadharmān paśyan anunayapratidhāpagato bhavati sarvasattveṣu | tat kasya hetoḥ? tathāhi sa tān dharmān nopalabhate yatrānunīyeta vā pratihanyeta vā | sa ākāśasamena cittena buddhamapi na samanupaśyati, dharmamapi na samanupaśyati, saṁdhamapi na samanupaśyati | sarvadharmān śūnyāniti samanupaśyan na kkaciddharme vicikitsāmutpādayati | avicikitsan nirupādāno bhavati | nirupādāno'nupādāya parinirvātīti vistaraḥ ||40||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
āryasatyaparīkṣā nāma caturviṁśatitamaṁ prakaraṇam ||
nirvāṇaparīkṣā pañcaviṁśatitamaṁ prakaraṇam |
atrāha -
yadi śūnyamidaṁ sarvamudayo nāsti na vyayaḥ |
prahāṇādvā nirodhādvā kasya nirvāṇamiṣyate ||1||
iha hi bhagavatā uṣitabrahmacaryāṇāṁ tathāgataśāsanapratipannānnāṁ dharmānudharmapratipattiyuktānāṁ pudgalānāṁ dvividhaṁ nirvāṇamupavarṇitaṁ sopadhiśeṣaṁ nirupadhiśeṣaṁ ca | tatra niravaśeṣasya avidyārāgādikasya kleśagaṇasya prahāṇāt sopadhiśeṣaṁ nirvāṇamiṣyate | tatra upadhīyate'sminnātmasnehaḥ iti upadhiḥ | upadhiśabdena ātmaprajñaptinimittāḥ pañcopādānaskandhā ucyante | śiṣyata iti śeṣaḥ, upadhireva śeṣaḥ upadhiśeṣaḥ, saha upadhiśeṣeṇa vartate iti sopadhiśeṣam | kiṁ tat? nirvāṇam | tacca skandhamātrakameva kevalaṁ satkāyadṛṣṭayādikleśataskararahitamavaśiṣyate nihatāśeṣacauragaṇagrāmamātrāvasthānasādharmyeṇa | tat sopadhiśeṣaṁ nirvāṇam | yatra tu nirvāṇe skandhapañcakamapi nāsti, tannirupadhiśeṣaṁ nirvāṇam | nirgataḥ upadhiśeṣo'sminniti kṛtvā | nihatāśeṣacauragaṇasya grāmamātrasyāpi vināśasādharmyeṇa | tadeva ca adhikṛtya ucyate -
abhedi kāyo nirodhi saññā
vedanā pi ti dahaṁsu sabbā |
vūpasamiṁsu saṁkhārā
viññāṇamatthamagamā ti ||
tathā -
asaṁlīnena kāyena vedanāmadhyavāsayat |
pradyotasyeva nirvāṇaṁ vimokṣastasya cetasaḥ ||iti |
tadevaṁ nirupadhiśeṣaṁ nirvāṇaṁ skandhānāṁ nirodhāllabhyate | etacca dvividhaṁ nirvāṇaṁ kathaṁ yujyate yadi kleśānāṁ skandhānāṁ ca nirodho bhavati? yadā tu sarvamidaṁ śūnyam, naiva kiṁcidutpadyate nāpi kiṁcinnirudhyate, tadā kutaḥ kleśāḥ, kuto vā skandhāḥ, yeṣāṁ nirodhe nirvāṇaṁ syāditi? tasmādvidyata eva bhāvānāṁ svabhāva iti ||1||
atrocyate | nanu evamapi sasvabhāvābhyupagame -
yadyaśūnyamidaṁ sarvamudayo nāsti na vyayaḥ |
prahāṇādvā nirodhādvā kasya nirvāṇamiṣyate ||2||
svabhāvena hi vyavasthitānāṁ kleśānāṁ skandhānāṁ ca svabhāvasyānapāyitvāt kuto nivṛttiḥ, yatastannivṛttyā nirvāṇaṁ syāditi ? tasmāt svabhāvavādināṁ naiva nirvāṇamupapadyate | na ca śūnyatā vādinaḥ skandhanivṛttilakṣaṇaṁ kleśanivṛttilakṣaṇaṁ vā nirvāṇamicchanti yatasteṣāmayaṁ doṣaḥ syāditi | ataḥ anupālambha evāyaṁ śūnyavādinām ||2||
yadi khalu śūnyatāvādinaḥ kleśānāṁ skandhānāṁ vā nivṛttilakṣaṇaṁ nirvāṇaṁ necchanti, kiṁlakṣaṇaṁ tarhi icchanti? ucyate -
aprahīṇamasaṁprāptamanucchinnamaśāśvatam |
aniruddhamanutpannametannirvāṇamucyate ||3||
yaddhi naiva prahīyate rāgādivat, nāpi prāpyate śrāmaṇyaphalavat, nāpyucchidyate skandhādivat, yaccāpi na nityamaśūnyavat, tat svabhāvato'niruddhamanutpannaṁ ca sarvaprapañcopaśamalakṣaṇaṁ nirvāṇamuktam | tat kutastasminnitthaṁvidhe niṣprapañce kleśakalpanā yeṣāṁ kleśānāṁ prahāṇānnirvāṇaṁ bhavet? kuto vā skandhakalpanā tatra, yeṣāṁ skandhānāṁ nirodhāt tadbhavet? yāvaddhi etāḥ kalpanāḥ pravartante, tāvannāsti nirvāṇādhigamaḥ, sarvaprapañcaparikṣayādeva tadadhigamāt ||
atha syāt - yadyapi nirvāṇe na santi kleśāḥ, na cāpi skandhāḥ, tathāpi nirvāṇādarvāgvidyante | tatasteṣāṁ parikṣayānnirvāṇaṁ bhaviṣyatīti | ucyate | tyajyatāmayaṁ grāhaḥ , yasmānnirvāṇādarvāk svabhāvato vidyamānānāṁ na punarabhāvaḥ śakyate kartum | tasmānnirvāṇābhilāṣiṇā tyājyaiṣā kalpanā | vakṣyati hi -
nivāṇasya ca yā koṭiḥ koṭiḥ saṁsaraṇasya ca |
na tayorantaraṁ kiṁcitsusūkṣmamapi vidyate ||iti |
tadevaṁ nirvāṇe na kasyacit prahāṇaṁ nāpi kasyacinnirodha iti vijñeyam | tataśca niravaśeṣakalpanākṣayarūpameva nirvāṇam | uktaṁ ca bhagavatā -
nirvṛtti dharmāṇa ca asti dharmā
ye neha astī na te jātu asti |
astīti nāstīti ca kalpanāvatā -
mevaṁ carantāna na duḥkha śāmyati ||iti |
asyā gāthāyā ayamarthaḥ - nivṛtau nirupadhiśeṣe nirvāṇadhātau dharmāṇāṁ kleśakarmajanmalakṣaṇānāṁ skandhānāṁ vā sarvathā astaṁgamādastitvaṁ nāsti, evaṁ ca sarvavādināmabhimatam | ye tarhi dharmā iha nirvṛtau na santi, pradīpodayādandhakāropalabdharajjusarpabhayādivat, na te jātu asti, na te dharmāḥ kleśakarmajanmādilakṣaṇāḥ kasmiṁścit kāle saṁsārāvasthāyāmapi tattvato vidyante | na hi rajjuḥ andhakārāvasthāyāṁ svarūpataḥ sarpo'sti, sadbhūtasarpavat andhakāre'pi āloke'pi kāyacakṣurbhyāmagrahaṇāt | kathaṁ tarhi saṁsāraḥ iti cet, ucyate | ātmātmīyāsadgrahagrastānāṁ bālapṛthagjanānāmasatsvarūpā api bhāvāḥ satyataḥ pratibhāsante taimirikāṇāmiva asatkeśamaśakādaya iveti | āha -
astīti nāstīti ca kalpanāvatā-
mevaṁ carantāna na duḥkha śāmyati | iti |
astīti bhāvasadbhāvakalpanāvatāṁ jaiminīyakāṇādakāpilādīnāṁ vaibhāṣikaparyantānām| nāstīti ca kalpanāvatāṁ nāstikānāmapāyagatiniṣṭhānām | tadanyeṣāṁ ca atītānāgatasaṁsthānāṁ vijñaptiviprayuktasaṁskārāṇāṁ nāstivādināṁ tadanyadastivādinām, parikalpitasvabhāvasya nāstivādinām, paratantrapariniṣpannasvabhāvayorastivādinām, evamastināstivādināmevaṁ caratāṁ na duḥkhaṁ saṁsāraḥ śāmyatīti | tathā -
yatha śaṅkitena viṣasaṁjña abhyupeti |
no cāpi koṣṭha gantu āviṣṭa papadyate |
evameva bālu'pagato
jāyi mriyate sadā abhūto ||iti |
tadevaṁ na kasyacinnirvāṇe prahāṇaṁ nāpi kasyacinnirodha iti vijñeyam | tataśca sarvakalpanā kṣayarūpameva nirvāṇam | yathoktamāryaratnāvalyām -
na cābhāvo'pi nirvāṇaṁ kuta evāsya bhāvanā |
bhāvābhāvaparāmarśakṣayo nirvāṇamucyate ||
iti ||3||
ye tu sarvakalpanopaśamarūpaṁ nirvāṇamapratipadyamānāḥ bhāvābhāvatadubhayānubhayarūpaṁ nirvāṇaṁ parikalpayanti, tān prati ucyate -
bhāvastāvanna nirvāṇaṁ jarāmaraṇalakṣaṇam |
prasajyetāsti bhāvo hi na jarāmaraṇaṁ vinā ||4||
tatraike bhāvato nirvāṇamabhiniviṣṭā evamācakṣate - iha kleśakarmajanmasaṁtānapravṛttiniyata rodhabhūto jalapravāharodhabhūtasetusthānīyo nirodhātmakaḥ padārthaḥ, tannirvāṇam | na ca avidyamāna svabhāvo dharmaḥ evaṁ kāryakārī dṛśyate | nanu ca yo'syā nandīrāgasahagatāyāstṛṣṇāyāḥ kṣayo virāgo nirodho nirvāṇamityuktam, na ca kṣayamātraṁ bhāvo bhavitumarhati | tathā -
pradyotasyeva nirvāṇaṁ vimokṣastasya cetasaḥ |
ityuktam | na ca pradyotasya nivṛttirbhāva ityupapadyate | ucyate | naitadevaṁ vijñeyaṁ tṛṣṇāyāḥ kṣayaḥ tṛṣṇākṣayaḥ iti | kiṁ tarhi tṛṣṇāyāḥ kṣayo'sminniti nirvāṇākhye dharme sati bhavati, sa tṛṣṇākṣaya iti vaktavyam | pradīpaśca dṛṣṭāntamātram | tatrāpi yasmin sati cetaso vimokṣo bhavatīti veditavyamiti ||
evaṁ bhāve nirvāṇa vyavasthāpite ācāryo nirūpayati - bhāvastāvanna nirvāṇam | kiṁ kāraṇam? yasmājjarāmaraṇalakṣaṇaṁ prasajyeta, bhāvasya jarāmaraṇalakṣaṇāvyabhicāritvāt | tataśca nirvāṇameva tanna syāt, jarāmaraṇalakṣaṇatvādvijñānavat, ityabhiprāyaḥ ||
tāmeva ca jarāmaraṇalakṣaṇavyabhicāritāṁ spaṣṭayannāha - asti bhāvo hi na jarāmaraṇaṁ vineti | yo hi jarāmaraṇarahitaḥ, sa bhāva eva na saṁbhavati, khapuṣpavat, jarāmaraṇarahitatvāt ||4||
kiṁ cānyat -
bhāvaśca yadi nirvāṇaṁ nirvāṇaṁ saṁskṛtaṁ bhavet |
nāsaṁskṛto hi vidyate bhāvaḥ kkacana kaścana ||5||
yadi nirvāṇaṁ bhāvaḥ syāt, tadā tannirvāṇaṁ saṁskṛtaṁ bhavet, vijñānādivat bhāvatvāt | yastu asaṁskṛtaḥ, nāsau bhāvaḥ, tadyathā kharaviṣāṇavaditi vyatirekamupadarśayannāha -
nāsaṁskṛto hi vidyate bhāvaḥ kkacana kaścana |
kkacanetyadhikaraṇe deśe kāle siddhānte vā | kaścanetyādheye | ādhyātmiko bāhyātmiko vetyarthaḥ ||5||
kiṁ cānyat -
bhāvaśca yadi nirvāṇamanupādāya tatkatham |
nirvāṇaṁ nānupādāya kaścid bhāvo hi vidyate ||6||
yadi bhavanmatena nirvāṇaṁ bhāvaḥ syāt, tadupādāya bhavet, svakāraṇasāmagrīmāśritya bhavedityarthaḥ | na caivamupādāya nirvāṇamiṣyate, kiṁ tarhi anupādāya | tadyadi bhāvo nirvāṇamanupādāya, tat kathaṁ nirvāṇaṁ syāt? naiva anupādāya syāt, bhāvatvāt, vijñānādivat | vyatireka kāraṇamāha - nānupādāya kaścidbhāvo hi vidyate iti ||6||
atrāha - yadi bhāvo hi na nirvāṇam , yathoditadoṣaprasaṅgāt, kiṁ tarhi abhāva eva nirvāṇam, kleśajanmanivṛttimātratvāditi ? ucyate | etadapyayuktam, yasmāt -
yadi bhāvo na nirvāṇamabhāvaḥ kiṁ bhaviṣyati |
nirvāṇaṁ yatra bhāvo na nābhāvastatra vidyate ||7||
yadi bhāvo nirvāṇaṁ neṣyate, yadi nirvāṇaṁ bhāva iti neṣyate, tadā kimabhāvo bhaviṣyati nirvāṇam? abhāvo'pi na bhaviṣyatītyarthaḥ | kleśajanmanorabhāvo nirvāṇamiti cet, evaṁ tarhi kleśajanmanoranityatā nirvāṇamiti syāt | anityataiva hi kleśajanmanorabhāvo nānyat , ityataḥ anityataiva nirvāṇaṁ syāt | na caitadiṣṭam, ayatnenaiva mokṣaprasaṅgādityuktamevaitat ||7||
kiṁ cānyat -
yadyabhāvaśca nirvāṇamanupādāya tatkatham |
nirvāṇaṁ na hyabhāvo'sti yo'nupādāya vidyate ||8||
tatra abhāvaḥ anityatā vā bhāvamupādāya prajñapyate, kharaviṣāṇādīnāmanityatānupalambhāt | lakṣaṇamāśritya lakṣyaṁ prajñapyate, lakṣyamāśritya ca lakṣaṇam | ataḥ parasparāpekṣikyāṁ lakṣyalakṣaṇa pravṛttau kuto lakṣyaṁ bhāvamapekṣya anityatā bhaviṣyati? tasmādabhāvo'pyupādāya prajñapyate | tato yadi abhāvaśca nirvāṇam, tat kathamanupādāya nirvāṇaṁ bhavet? upādāyaiva tadbhavet, abhāvatvādvināśavat | etadeva spaṣṭayannāha - na hyabhāvo'sti yo'nupādāya vidyate iti ||
yadi tarhi abhāvaḥ anupādāya nāsti, kimidānīmupādāya bandhyāputrādayo'bhāvā bhaviṣyanti? kenaitaduktaṁ vandhyāputrādayo'bhāvā iti ? uktaṁ hi pūrvam -
bhāvasya cedaprasiddhirabhāvo naiva sidhyati |
bhāvasya hyanyathābhāvamabhāvaṁ bruvate janāḥ ||iti |
tasmānna bandhyāputrādīnāmabhāvatvam | yaccāpyucyate -
ākāśaṁ śaśaśṛṅgaṁ ca vandhyāyāḥ putra eva ca |
asantaścābhilapyante tathā bhāveṣu kalpanā ||iti,
tatrāpi bhāvakalpanāpratiṣedhamātram, na abhāvakalpanā, bhāvatvāsiddhereveti vijñeyam | vandhyāputra iti śabdamātramevaitat, na asya arthaḥ upalabhyate, yasyārthasya bhāvatvamabhāvatvaṁ vā syāditi | kutaḥ anupalabhyamānasvabhāvasya bhāvābhāvakalpanā yokṣyate? tasmāt na bandhyāputro'bhāva iti vijñeyam | tataśca sthitameva na hyabhāvo'sti yo'nupādāya vidyate iti ||8||
atrāha - yadi bhāvo nirvāṇaṁ na bhavati, abhāvo'pi, kiṁ tarhi nirvāṇamiti? ucyate | iha hi bhagavadbhistathāgataiḥ-
ya ājavaṁjavībhāva upādāya pratītya vā |
so'pratītyānupādāya nirvāṇamupadiśyate ||9||
tatra ājavaṁjavībhāvaḥ āgamanagamanabhāvajanmamaraṇaparaṁparetyarthaḥ | sa cāyamājavaṁjavībhāvaḥ kadāciddhetupratyayasāmagrīmāśritya astīti prajñapyate dīrghahrasvavat | kadācidutpadyata iti prajñapyate pradīpaprabhāvad bījāṅkuravat | sarvathā yadyayamupādāya prajñapyate, yadi vā pratītya jāyata iti vyavasthāpyate, sarvathāsya janmamaraṇaparaṁparāprabandhasya apratītya vā anupādāya vā apravṛttistannirvāṇa miti vyavasthāpyate | na ca apravṛttimātraṁ bhāvo'bhāvo veti parikalpitu pāryata iti | evaṁ na bhāvo nābhāvo nirvāṇam ||
athavā | yeṣāṁ saṁskārāḥ saṁsarantīti pakṣaḥ, teṣāṁ pratītya pratītya ya utpādaśca vināśaśca , so'pratītyāpravartamāno nirvāṇamiti kathyate | yeṣāṁ tu pudgalaḥ saṁsarati, teṣāṁ tasya nityānityatvenā - vācyasya tattadupādānamāśritya ya ājavaṁjavībhāvaḥ sa upādāya pravartate, sa evopādāyopādāya pravartayamānaḥ sannidānīmanupādāyāpravartayamāno nirvāṇamiti vyapadiśyate | na ca saṁskārāṇāṁ pudgalasya vā apravṛttimātrakaṁ bhāvo'bhāvo veti śakyaṁ parikalpayitum | ityato'pi na bhāvo nābhāvo nirvāṇamiti yujyate ||9||
kiṁ cānyat -
prahāṇaṁ cābravīcchāstā bhavasya vibhavasya ca |
tasmānna bhāvo nābhāvo nirvāṇamiti yujyate ||10||
tatra sūtra uktam - ye kecidbhikṣavo bhavena bhavasya niḥsaraṇaṁ paryeṣante vibhavena vā, aparijñānaṁ [taṁ?] tatteṣāmiti | ubhayaṁ hyetat parityājyaṁ bhave tṛṣṇā vibhave tṛṣṇā ca | na caitannirvāṇaṁ prahātavyamuktaṁ bhagavatā, kiṁ tarhi aprahātavyam | tadyadi nirvāṇaṁ bhāvarūpaṁ syādabhāvarūpaṁ vā , tadapi prahātavyaṁ bhavet | na ca prahātavyam |
tasmānna bhāvo nābhāvo nirvāṇamiti yujyate ||
yeṣāmapi kleśajanmanostatrābhāvādabhāvarūpaṁ nirvāṇaṁ svayaṁ ca bhāvarūpatvādbhāvarūpamityubhayarūpam, teṣāmubhayarūpamiti nirvāṇaṁ nopapadyate, iti pratipādayannāha -
bhavedabhāvo bhāvaśca nirvāṇamubhayaṁ yadi |
bhavedabhāvo bhāvaśca mokṣastacca na yujyate ||11||
yadi bhāvābhāvobhayarūpaṁ nirvāṇaṁ syāt, tadā bhāvaśca abhāvaśca mokṣa iti syāt | tataśca yaḥ saṁskārāṇāmātmalābhaḥ tasya ca vigamaḥ, sa eva mokṣaḥ syāt | na ca saṁskārā eva mokṣa iti yujyate | ata evāha - tacca na yujyate iti ||11||
kiṁ cānyat -
bhavedabhāvo bhāvaśca nirvāṇamubhayaṁ yadi |
nānupādāya nirvāṇamupādāyobhayaṁ hi tat ||12||
yadi bhāvābhāvarūpaṁ nirvāṇaṁ syāt, tadā hetupratyayasāmagrīmupādāya āśritya bhavet, na anupādāya | kiṁ kāraṇam ? yasmādupādāyobhayaṁ hi tat | bhāvamupādāya abhāvaḥ, abhāvaṁ copādāya bhāvaḥ, iti kṛtvā ubhayametad bhāvaṁ ca abhāvaṁ ca upādāyaiva bhavati, na anupādāya | evaṁ nirvāṇaṁ bhaved bhāvābhāvarūpam | na caitadevam, iti na yuktametat ||12||
kiṁ cānyat -
bhavedabhāvo bhāvaśca nirvāṇamubhayaṁ katham |
asaṁskṛtaṁ ca nirvāṇaṁ bhāvābhāvau ca saṁskṛtau ||13||
bhāvo hi svahetupratyayasāmagrīsaṁbhūtatvāt saṁskṛtaḥ | abhāvo'pi [bhāvaṁ ] pratītya saṁbhūtatvāt, jātipratyayajarāmaraṇavacanācca saṁskṛtaḥ | tadyadi bhāvābhāvasvabhāvaṁ nirvāṇaṁ syāt, tadā na asaṁskṛtam, [kiṁ tu] saṁskṛtameva | yasmānna ca saṁskṛtamiṣyate, tasmānna bhāvābhāvasvarūpaṁ nirvāṇaṁ yujyate ||13||
athāpi syāt- naiva hi nirvāṇaṁ bhāvābhāvasvarūpam, kiṁ tarhi nirvāṇe bhāvābhāvāviti | evamapi na yuktam | kutaḥ? yasmāt -
bhavedabhāvo bhāvaśca nirvāṇe ubhayaṁ katham |
[tayorekatra nāstitvamālokatamasoryathā] ||14||
bhāvābhāvayorapi parasparaviruddhayorekatra nirvāṇe nāsti saṁbhava iti , ataḥ,
bhavedabhāvo bhāvaśca nirvāṇe ubhayaṁ katham |
naiva bhavedityabhiprāyaḥ ||14||
idānīṁ yathā naiva bhāvo naivābhāvo nirvāṇaṁ yujyate, tathā pratipādayannāha -
naivābhāvo naiva bhāvo nirvāṇamiti yāñjanā |
abhāve caiva bhāve ca sā siddhe sati sidhyati ||15||
yadi hi bhāvo nāma kaścit syāt, tadā tatpratiṣedhena naiva bhāvo nirvāṇamityeṣā kalpanā, yadi kaścidabhāvaḥ syāt, tadā tatpratiṣedhena naivābhāvo nirvāṇaṁ syāt | yadā ca bhāvābhāvāveva na staḥ, tadā tatpratiṣedho'pi nāstīti | tasmānnaiva bhāvo naivābhāvo nirvāṇamiti yā kalpanā, sāpi nopapadyata eva | iti na yuktametat ||15||
kiṁ cānyat -
naivābhāvo naiva bhāvo nirvāṇaṁ yadi vidyate |
naivābhāvo naiva bhāva iti kena tadajyate ||16||
yadi etannirvāṇaṁ naivābhāvarūpaṁ naiva bhāvarūpamastīti kalpyate, kena tadānīṁ taditthaṁvidhaṁ nobhayarūpaṁ nirvāṇamastīti ajyate gṛhyate prakāśate vā? kiṁ tatra nirvāṇe kaścidevaṁvidhaḥ pratipattāsti, atha nāsti? yadi asti, evaṁ sati nirvāṇe'pi tavātmā syāt | na ceṣṭam, nirupādānasyātmano'stitvābhāvāt | atha nāsti, kenaitaditthaṁvidhaṁ nirvāṇamastīti paricchidyate? saṁsārāvasthitaḥ paricchinattīti cet, yadi saṁsārāvasthitaḥ paricchinatti, sa kiṁ vijñānena paricchinatti, utta jñānena? yadi vijñāneneti parikalpyate, tanna yujyate | kiṁ kāraṇam? yasmānnimittālambanaṁ vijñānam, na ca nirvāṇe kiṁcinnimittamasti, tasmānna tattāvadvijñānenālambyate | jñānenāpi na jñāyate | kiṁ kāraṇam? yasmād jñānena hi śūnyatālambanena bhavitavyam, tacca anutpādarūpameveti, kathaṁ tenāvidyamānasvarūpeṇa naivābhāvo naiva bhāvo nirvāṇamiti gṛhyate, sarvaprapañcātītarūpatvād jñānasyeti | tasmānna kenacinnirvāṇaṁ naivābhāvo naiva bhāva ityajyate | anajyamānamaprakāśyamānamagṛhyamāṇaṁ tadevamastīti na yujyate ||16||
sarvathā yathā ca nirvāṇe etāścatasraḥ kalpanā na saṁbhavanti, evaṁ nirvāṇādhigantaryapi tathāgate etāḥ kalpanā naiva saṁbhavantīti pratipādayannāha -
paraṁ nirodhādbhagavān bhavatītyeva nohyate |
na bhavatyubhayaṁ ceti nobhayaṁ ceti nohyate ||17||
uktaṁ hi pūrvam -
ghanagrāhagṛhītastu yenāstīti tathāgataḥ |
nāstīti vā kalpayan sa nirvṛtasya vikalpayet |
evaṁ tāvat paraṁ nirodhādbhavati tathāgato na bhavati ceti nohyate | etaddvayasyābhāvādubhaya mityapi nohyate | ubhayasyābhāvādeva nobhayamiti nohyate na gṛhyate ||17|
na ca kevalaṁ paraṁ nirodhāccaturbhiḥ prakārairbhagavānnohyate, api ca -
tiṣṭhamāno'pi bhagavān bhavatītyeva nohyate |
na bhavatyubhayaṁceti nobhayaṁ ceti nohyate ||18||
yathā nājyaṁ na cohyaṁ tathā tathāgataparīkṣāyāṁ pratipāditam ||18||
ata eva -
na saṁsārasya nirvāṇātkiṁcidasti viśeṣaṇam |
na nirvāṇasya saṁsārātkiṁcidasti viśeṣaṇam ||19||
yasmāttiṣṭhannapi bhagavān bhavatītyevamādinā nohyate, parinirvṛto'pi nohyate bhavatītyeva mādinā, ata eva saṁsāranirvāṇayoḥ parasparato nāsti kaścidviśeṣaḥ, vicāryamāṇayostulyarūpatvāt | yaccāpīdamuktaṁ bhagavatā - anavarāgro hi bhikṣavo jātijarāmaraṇasaṁsāra iti , tadapi ata evopapannam, saṁsāranirvāṇayorviśeṣasyābhāvāt ||19||
tathāhi -
nirvāṇasya ca yā koṭiḥ koṭiḥ saṁsaraṇasya ca |
na tayorantaraṁ kiṁcitsusūkṣmamapi vidyate ||20||
na ca kevalaṁ saṁsārasya nirvāṇenāviśiṣṭatvāt pūrvāparakoṭikalpanā na saṁbhavati, yā apyetāḥ -
paraṁ nirodhādantādyāḥ śāśvatādyāśca dṛṣṭayaḥ |
nirvāṇamaparāntaṁ ca pūrvāntaṁ ca samāśritāḥ ||21||
tā api ata eva nopapadyante, saṁsāranirvāṇayorubhayorapi prakṛtiśāntatvenaikarasatvāt ||
tatra paraṁ nirodhādityanenopalakṣaṇena catasro dṛṣṭayaḥ parigṛhyante | tadyathā - bhavati tathāgataḥ paraṁ maraṇāt, na bhavati tathāgataḥ paraṁ maraṇāta, bhavati ca na bhavati ca tathāgataḥ paraṁ maraṇāt, naiva bhavati na na bhavati tathāgataḥ paraṁ maraṇāditi | etāścatasro dṛṣṭayo nirvāṇaparāmarśena pravṛttāḥ ||
antādyā api dṛṣṭayaḥ | tadyathā - antavān lokaḥ, anantavāṁśca, antavāṁścānantavāṁśca, naivāntavān nānantavān lokaḥ iti | etāścatasro dṛṣṭayo'parāntaṁ samāśritya pravṛttāḥ | tatra ātmano lokasya vā anāgatamutpādamapaśyan antavān loka ityevaṁ kalpayan aparāntamālambya pravartate| evamanāgatamutpādaṁ paśyan anantavān loka ioti pravartate| paśyaṁśca apaśyaṁśca ubhayathā prātipadyate| dvayapratiṣedhena naivāntavān nānantavāniti pratipadyate | śāśvato lokaḥ, aśāśvato lokaḥ, śāśvataścāśāśvataśca, naivaśāśvato naivāśāśvāto lokaḥ, ityetāścatasro dṛṣṭayaḥ pūrvāntaṁ samāśritya pravartante| tatra ātmano lokasya vā atītamutpādaṁ paśyan śāśvato loka iti pratipadyate, apaśyannaśāśvata iti pratipadyate, paśyaṁśca apaśyaṁśca śāśvataścāśāśvataśceti pratipadyate, naiva paśyannaivāpaśyan naivaśāśvato nāśāśvataśceti pratipadyate pūrvāntamāaśritya | tāścaitā dṛṣṭayaḥ kathaṁ yujyante? yadi kasyacitpadārthasya kaścit svabhāvo bhavet, tasya bhāvābhāvakalpanāt syuretā dṛṣṭayaḥ | yadā tu saṁsāranirvāṇayoraviśeṣaḥ pratipāditaḥ, tadā -
śūnyeṣu sarvadharmeṣu kimanantaṁ kimantavat |
kimanantamantavacca nānantaṁ nāntavacca kim ||22||
kiṁ tadeva kimanyatkiṁ śāśvataṁ kimaśāśvatam |
aśāśvataṁ śāśvataṁ ca kiṁ vā nobhayamapyataḥ ||23||
caturdaśāpyetāni avyākṛtavastūni asati bhāvasvarūpe naiva yujyante| yastu bhāvasvarūpamadhyāropya tadvigamāvigamataḥ etā dṛṣṭīrutpādya abhiniviśate, tasyāyamabhiniveśo nirvāṇapuragāminaṁ panthānaṁ niruṇaddhi, sāṁsārikeṣu ca duḥkheṣu niyojayatīti vijñeyam ||23||
atrāha - yadi evaṁ bhavatā nirvāṇamapi pratiṣiddham, nanu ca ya eṣa bhavagatā anantacaritasattvarāśyanuvartakena viditāviparītasakalajagadāśayasvabhāvena mahākarūṇāparatantreṇa priyaikaputra kapremānugatāśeṣatribhuvanajanena caritapratipakṣānurūpo dharmo deśito lokasya nirvāṇādhigamārtham, sa evaṁ sati vyartha eva jāyate| ucyate - yadi kaściddharmo nāma svabhāvarūpataḥ syāt, kecicca sattvāstasya dharmasya śrotāraḥ syuḥ, kaścidvā deśitā buddho bhagavānnāma bhāvasvabhāvaḥ syāt, syādetadevam | yadā tu -
sarvopalambhopaśamaḥ prapañcopaśamaḥ śivaḥ |
na kkacitkasyacitkaściddharmo buddhena deśitaḥ ||24||
tadā kuto'smākaṁ yathoktadoṣaprasaṅgaḥ? iha hi sarveṣāṁ prapañcānāṁ nimittānāṁ ya upaśamo'pravṛttistannirvāṇam | sa eva copaśamaḥ prakṛtyaivopaśāntatvācchivaḥ | vācāmapravṛttervā prapañcopaśamaścittasyāpravṛtteḥ śivaḥ | kleśānāmapravṛttyā vā janmano'pravṛttyā śivaḥ | kleśaprahāṇena vā prapañcopaśamo niravaśeṣavāsanāprahāṇe śivaḥ | jñeyānupalabdhyā vā prapañcopaśamo jñānānupalabdhyā śivaḥ | yadā caivaṁ buddhā bhagavantaḥ sarvaprapañcopaśāntarūpe nirvāṇe śive'sthānayogena nabhasīva haṁsarājāḥ sthitāḥ svapuṇyajñānasaṁbhārapakṣapātavāte vātagagane vā gaganasyākiṁcanatvāt, tadā sarvanimittānupalambhānna kkaciddeveṣu vā manuṣyeṣu vā na kasyaciddevasya vā manuṣyasya vā na kaściddharmaḥ sāṁkleśiko vā vaiyavadāniko vā deśita iti vijñeyam | yathoktamāryatathāgataguhyasūtre - " yāṁ ca rātriṁ śāntamate tathāgato'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ, yāṁ ca rātrimanupādāya parinirvāsyati, atrāntare tathāgate- naikamapyakṣaraṁ nodāhṛtaṁ na vyāhṛtaṁ nāpi pravyāharati nāpi pravyāhariṣyati | atha ca yathādhimuktāḥ sarvasattvā nānādhātvāśayāstāṁ tāṁ vividhāṁ tathāgatavācaṁ niścarantīṁ saṁjānanti | teṣāmevaṁ pṛthak pṛthagbhavati - ayaṁ bhagavānasmabhyamimaṁ dharmaṁ deśayati, vayaṁ ca tathāgatasya dharmadeśanāṁ śṛṇumaḥ | tatra tathāgato na kalpayati na vikalpayati | sarvakalpavikalpajālavāsanāprapañcavigato hi śāntamate tathāgataḥ " | iti vistaraḥ ||
tathā -
avāca'nakṣarāḥ sarvaśūnyāḥ śāntādinirmalāḥ |
ya evaṁ jānati dharmān kumāro buddha socyate ||
yadi tarhyevaṁ na kkacitkasyacitkaściddharmo buddhena deśitaḥ, tatkathamime ete vicitrāḥ pravacanavyavahārāḥ prajñāyante? ucyate | avidyānidrānugatānāṁ dehināṁ svapnāyamānānāmiva svavikalpābhyudaya eṣaḥ - ayaṁ bhagavān sakalatribhuvanasurāsuranaranāthaḥ imaṁ dharmamasmabhyaṁ deśayatīti | yathoktaṁ bhagavatā -
tathāgato hi pratibimbabhūtaḥ
kuśalasya dharmasya anāsravasya |
naivātra tathatā na tathāgato'sti
bimbaṁ ca saṁdṛśyati sarvaloke || iti |
etacca tathāgatavāgguhyaparivarte vistareṇa vyākhyātam | tataśca nirvāṇārthaṁ dharmadeśanāyā abhāvāt kuto dharmadeśanāyāḥ sadbhāvena nirvāṇasyāstitvaṁ bhaviṣyati? tasmānnirvāṇamapi nāstīti siddham | uktaṁ ca bhagavatā -
anirvāṇaṁ hi nirvāṇaṁ lokanāthena deśitam |
ākāśena kṛto granthirākāśenaiva mocitaḥ ||iti |
tathā - na teṣāṁ bhagavan saṁsārasamatikramo ye nirvāṇaṁ bhāvataḥ paryeṣante | tatkasya hetoḥ? nirvāṇamiti bhagavan yaḥ praśamaḥ sarvanimittānāmuparatiḥ sarveñjitasamiñjitānām | tadime bhagavan mohapuruṣā ye svākhyāte dharmavinaye pravrajya tīrthikadṛṣṭau nipatitā nirvāṇaṁ bhāvataḥ paryeṣante tadyathā tilebhyastailaṁ kṣīrātsarpiḥ | atyantaparinirvṛteṣu bhagavan sarvadharmeṣu ye nirvāṇaṁ mārganti tānahamābhimānikān tīrthikāniti vadāmi | na bhagavan yogācāraḥ samyak pratipannaḥ kasyaciddharmasyotpādaṁ vā nirodhaṁ vā karoti, nāpi kasyaciddharmasya prāptimicchati nābhisamayamiti vistaraḥ ||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
nirvāṇaparīkṣā nāma pañcaviṁśatitamaṁ prakaraṇam ||
dṛṣṭiparīkṣā saptaviṁśatitamaṁ prakaraṇam |
yaścaivaṁ pratītyasamutpādaṁ yathābhūtaṁ samyak paśyati, sa na pūrvāntaṁ pratisarati, nāparāntaṁ pratisarati, - ityādi sūtre paṭhayate, tatra katamaḥ pūrvāntaḥ, katamo'parāntaḥ, kathaṁ na pratisaratīti? tadvayutpatyarthamidamārabhyate | tatra vartamānamātmabhāvamapekṣya atītā ātmabhāvāḥ pūrvānta ityucyate | pūrvo hi janmaparaṁparāṁśaḥ pūrvāntaḥ | taṁ na pratisarati, dṛṣṭiprakārairnālambate | pratītyasamutpādasya yathāvadavasthitatattvadarśanāt nānyathāvasthitaṁ vastu anyathā abhiniviśate | tatra aṣṭau dṛṣṭayaḥ pūrvāntamālambya anyathā pravṛttāḥ | tadyathā -
abhūmatītamadhvānaṁ nābhūmiti ca dṛṣṭayaḥ |
yāstāḥ śāśvatalokādyāḥ pūrvāntaṁ samupāśritāḥ ||1||
tatra itiśabdaḥ ādyarthaḥ | athavā dṛṣṭidvayopādānamupalakṣaṇārtham | catastrastvetā dṛṣṭayaḥ | tadyathā - kiṁ nvahamabhūvamatītamadhvānam, nābhūvamatītamadhvānam, abhūvaṁ ca nābhūvaṁ ca, naivābhūvaṁ na nābhūvam, iti | etāścatasro dṛṣṭayaḥ pūrvāntaṁ samāśritāḥ | aparā api catasra ityāha-
yāstāḥ śāśvatalokādyāḥ
pūrvaṁ prasaṅgena upavarṇitāḥ, tā api
pūrvāntaṁ samupāśritāḥ ||
tatra yadyapi pūrvāntād dṛṣṭicatuṣṭayāduttaraṁ dṛṣṭicatuṣṭayaṁ nātibhidyate, tathāpi tāvanmātra viśeṣamāśritya pṛthagupādīyate | tacca uttaratra vyākhyāsyāmaḥ | tatra śāśvato lokaḥ ityetat, abhūvamatītamadhvānam, ityetasmānnātibhidyate | athavā ayaṁ viśeṣaḥ - yacchāśvato lokaḥ ityeṣāṁ dṛṣṭiḥ sāmānyena pūrvāntamāśritā | abhūvamatītamadhvānam, ityeṣā tu ātmana eva pūrvāntaparāmarśena pravṛttā, na sāmānyeneti | evamanyāsvapi dṛṣṭiṣu viśeṣo vaktavyaḥ | ityevaṁ tāvat aṣṭāvetā dṛṣṭayaḥ pūrvāntaṁ samupāśritāḥ ||1||
uktaḥ pūrvāntastadālambikābhirdṛṣṭibhiḥ sārdham | idānīmaparānta ucyate | tatra vartamāna mātmabhāvamapekṣya bhāvinaḥ ātmabhāvāḥ aparānta ityucyate | aparo hi janmaparaṁparāṁśo'parāntaḥ, taṁ na pratisarati, dṛṣṭiprakārairnālambate | pratītyasamutpādasya yathāvadavasthitatattvadarśanāt, nānyathāvasthitaṁ vastu anyathābhiniviśate | tatra aṣṭau dṛṣṭayaḥ aparāntamālambya anyathā pravṛttāḥ | tadyathā -
dṛṣṭayo na bhaviṣyāmi kimanyo'nāgate'dhvani |
bhaviṣyāmīti cāntādyā aparāntaṁ samāśritāḥ ||2||
ihāpi dṛṣṭidvayopādānamupalakṣaṇārtham | catastrastvetā dṛṣṭayaḥ | tadyathā - kiṁ nu bhaviṣyāmyanāgatamadhvānam, na bhaviṣyāmi, bhaviṣyāmi ca na bhaviṣyāmi ca, naiva bhaviṣyāmi na ca na bhaviṣyāmyanāgatamadhvānam, ityetāścatasro dṛṣṭayaḥ aparāntaṁ samāśritāḥ | kimetā eva catasro dṛṣṭayaḥ aparāntaṁ samāśritāḥ? netyāha | kiṁ tarhi aparā api catasro vidyante antādyā aparāntaṁ samāśritāḥ | tatra antādyāścatasro dṛṣṭayaḥ sāmānyena aparāntamāaśritya pravṛttāḥ, kiṁ tu bhaviṣyāmyanāgatamadhvānamityetāstu ātmana evāparāntamāśritya pravṛttāḥ, ityevaṁ dṛṣṭicatuṣṭayasya viśeṣa iti boddhavyam ||2||
tatra ādyasya tāvat pūrvāntālambikasya dṛṣṭicatuṣṭayasya yathā na saṁbhavaḥ, tathā pratipādayannāha -
abhūmatītamadhvānamityetannopapadyate |
yo hi janmasu pūrveṣu sa eva na bhavatyayam ||3||
tatra ya eva atīteṣu janmasu babhūva, yadi sa evāyamadhunā syāt, tadā yuktamasya grahītum- abhūvamahamatītamadhvānamiti | na caitadevaṁ saṁbhavati nityatvaprasaṅgāt, nityasya ca saṁsaraṇā nupapatteḥ, ekagatisthasyāpi nānāgatisaṁgṛhītatvaprasaṅgāt | iha hi pūrvaṁ yadi narakādigatiko bhūtvā idānīṁ karmavaicitryāt manuṣyeṣu upapannaḥ evaṁkalpayet - ahamevāsau nāraka āsam iti , tadasya na yuktam | kathaṁ hi nāma manuṣyaḥ san nārakādikaḥ syāt?
yattarhi idaṁ paṭhayate sūtre - ahameva sa tena kālena tena samayena māndhātā nāma rājā cakravartī abhūvam iti, tat kathaṁ veditavyamiti? anyatvapratiṣedhaparaṁ tadvacanaṁ naikatvapratipādakamiti vijñeyam | ata eva hi nānyaḥ sa tena kālena tena samayeneti paṭhayate | yadi punaḥ sa evāyamiti pūrvakasya cādhunātanasya ca ekatvaṁ syāt, ko doṣaḥ syāt? uktastāvadatra doṣaḥ - nityatvaṁ syāditi ||3||
tathāpi bhūya ucyate -
sa evātmeti tu bhavedupādānaṁ viśiṣyate |
yadi sa eva pūrvaka ātmāyamidānīṁ syāt, tadā upādānasya pañcaskandhalakṣaṇasya viśeṣo na syāt upādāturaviśeṣātpūrvāvasthāyāmiva | na caivamupādānāviśeṣo'syātmanaḥ, kiṁ tarhi viśiṣyata eva upādānamupādātuḥ karmabhedāt kārakabhedācca | tataśca upādānaviśeṣāt sa evāyamātmeti na yujyate ||
atha manyase - viśiṣyatāmupādānam, ātmā tu eka eveti | ataḥ ātmano'viśiṣṭatvā dabhūmatītamadhvānamityetad bhaviṣyatyeva | ucyate -
upādānavinirmukta ātmā te katamaḥ punaḥ ||4||
yadi hi anyadupādānam, anyaścātmā syāt, tadā upādānaviśeṣe'pi ātmano'viśeṣāt syādetadevam | na caitad bhedena darśayituṁ śakyam - ayamasāvātmā, idamasyopādānamiti, upādānaviśiṣṭasvabhāvatvādātmano'hetukatvaprasaṅgāt, pṛthaggrahaṇaprasaṅgācca | yadā caivamupādānavinirmukta ātmā darśayituṁ na śakyate, tadā upādānaviśeṣe'pi ātmāviśeṣa iti na śakyate kalpayitum ||4||
athāpi kaścit parikalpayet- satyam, upādānavinirmukta iti evaṁ na saṁbhavati, kimupādānameva ātmatvena parikalpyate iti ? etadapi na yuktamiti pratipādayannāha -
upādānavinirmukto nāstyātmeti kṛte sati |
syādupādānamevātmā nāsti cātmeti vaḥ punaḥ ||5||
yathā tāvadupādānamevātmā na saṁbhavati tathā pratipādayannāha -
na copādānamevātmā vyeti tatsamudeti ca |
kathaṁ hi nāmopādānamupādātā bhaviṣyati ||6||
tatra yadetat pañcopādānaskandhākhyamupādānam, tat pratikṣaṇamutpadyate ca vinaśyati ca | na caivamātmā pratikṣaṇamutpadyate ca vinaśyati ca | ātmā skandhebhyastattvānyatvādinā ca nityānityatvenāpyaśakya eva vaktum, anekadoṣaprasaṅgāt | nityatve hi ātmanaḥ śāśvatavādaḥ syāt, anityatve ca ucchedavādaprasaṅgaḥ | tataśca tadubhayaṁ śāśvatocchedākhyaṁ mahānarthakaramiti nopagantavyam | ataḥ upādānamevātmeti tāvanna yujyate ||
api ca - kathaṁ hi nāmopādānamupādātā bhaviṣyati |
iha upādīyate ityupādānaṁ karma | tasya ca avaśyamupādātrā upārjakena bhavitavyam | tasya copādānasya yadi ātmatvamiṣyate, tatra upādānameva upādātā ityapi vidyate | tataśca kartṛkarmaṇoraikye sati chetṛcchettavyaghaṭakumbhakārāgnīndhanādīnāmapi aikyaṁ syāt | na caitad dṛṣṭaṁ yuktaṁ vā iti pratipādayannāha -
kathaṁ hi nāmopādānamupādātā bhaviṣyati | iti |
api tu atyantāsaṁbhava evāsya pakṣasyetyabhiprāyaḥ ||6||
atrāha - satyamupādānamātramātmā na yujyate, kiṁ tarhi upādānavyatirikta eva ātmā bhaviṣyati | etadapi na yuktam | kiṁ kāraṇam? yasmāt -
anyaḥ punarupādānādātmā naivopapadyate |
gṛhyate hyanupādāno yadyanyo na ca gṛhyate || 7||
yadi upādānādātmā vyatiriktaḥ syāt, gṛhyeta sa upādānavyatiriktaḥ, ghaṭādiva paṭaḥ | na caivaṁ gṛhyate | tasmādupādānavyatirikto'pi nāsti | anupādānaḥ upādānavyatirekeṇa agṛhyamāṇatvāt khapuṣpavat, ityabhiprāyaḥ ||7||
idānīṁ yathopapāditamarthaṁ nigamayannāha -
evaṁ nānya upādānānna copādānameva saḥ |
ātmā nāstyanupādānaḥ
atha syāt - yadi ātmā upādānasvarūpo na bhavati, upādānopādātrorekatvaprasaṅgāt | udayavyayaprasaṅgācca | sa hi anyo'pi na bhavati upādānamanapekṣya bhedena grahaṇaprasaṅgāt | na cāpyanupādānaḥ, upādānanirapekṣasya grahaṇaprasaṅgāt | evaṁ tarhi nāsti ātmetyastu | ucyate -
nāpi nāstyeṣa niścayaḥ ||8||
yo hi nāma skandhānupādāya prajñapyate, sa kathaṁ nāstīti syāt? na hi avidyamāno vandhyātanayaḥ skandhānupādāya prajñapyate | kathaṁ sati upādāne upādātā nāstīti yujyate | tasmānnāstitvamapyasya na yujyate | tasmānnāsti ātmeti niścayo'pyeṣa nopapadyate | asya tvātmano vyavasthānaṁ vistareṇa madhyamakāvatārādavaseyam | ihāpi ca pūrvameva sthānasthāneṣu kṛtā vyavastheti na punariha tadvayavasthāne yatna āsthīyate ||8||
evaṁ tāvadabhūvamatītamadhvānamityeṣā kalpanā nopapadyate | idānīṁ nābhūvamatītamadhvāna mityedapi yathā nopapadyate tathā pratipādayannāha -
nābhūmatītamadhvānamityetannopapadyate |
yo hi janmasu pūrveṣu tato'nyo na bhavatyayam ||9||
yadi pūrvakādātmanaḥ asya adhunātanasya ātmano'nyatvaṁ syāt, tadānīṁ nābhūmatīta madhvānamiti syāt | na caitadevaṁ saṁbhavati | tasmānnābhūvamatītamadhvānamityetannopapadyate ||9||
yadi punaḥ pūrvakādātmanaḥ asya anyatvaṁ syāt, ko doṣa iti ? ucyate -
yadi hyayaṁ bhavedanyaḥ pratyākhyāyāpi taṁ bhavet |
tathaiva ca sa saṁtiṣṭhettatra jāyeta vāmṛtaḥ ||10||
yadi hi ayamadhunātana ātmā pūrvakādātmanaḥ anyaḥ syāt, tadā taṁ pūrvakamātmānaṁ pratyākhyāya parityajya tannirapekṣaḥ ataddhetuka eva syāt | kiṁ cānyat | tathaiva ca sa saṁtiṣṭhettatra yadi pūrvakādātmanaḥ asya anyatvaṁ syāt, tadā anyatvād ghaṭotpāde paṭāvināśavat pūrvasyātmanā uttarasminnapi ātmani samutpadyamāne'pi anirodhaḥ syāt | aniruddhatvācca yatra pūrvaṁ devamanuṣyādi janmasu upapannaḥ, yena varṇasaṁsthānādinā pūrvamupalabhyamānaḥ, tenaiva prakāreṇa tathaiva sa tatrāvatiṣṭheta tathaivāvatiṣṭheteti | tasmānnābhūvamatītamadhvānamityetannopapadyate ||
atrāha - tatra yaduktam -
yadi hyayaṁ bhavedanyaḥ pratyākhyāyāpi taṁ bhavet | iti , yadi puna pūrvakamātmānaṁ pratyākhyāya [ ayamiha bhavet, ko doṣaḥ syāt? tatra doṣā bahavaḥ syuḥ | kathamiti cet, yasmādevaṁ sati -
ucchedaḥ karmaṇāṁ nāśastathānyakṛtakarmaṇām |
anyena paribhogaḥ syādevamādi prasajyate ||11||
yadi pūrvakamātmānaṁ pratyākhyāya ayamātmā bhavet, tadā ] pūrvakasya ātmanaḥ tatra naṣṭatvād, iha ca anyasyaiva cotpādanātpūrvakasyātmana ucchedaḥ syāt | tasmiṁśca ātmani ucchinne karmaṇāmadattaphalānāmevāśrayavicchedena vicchedāt, bhoktaścābhāvānnāśa eva syāt | atha pūrvakenātmanā kṛtasya karmaṇaḥ uttareṇātmanā phalaparibhogaḥ parikalpyate, tathāpi anyena kṛtasya karmaṇaḥ phalasya anyenopabhogaḥ syāt | tataśca -
akṛtābhyāgamabhayaṁ syātkarmākṛtakaṁ yadi |
ityevamādi aniṣṭamāpadyate ||11||
api ca | yadi ayamātmā pūrvakādātmanaḥ anya eva atropapannaḥ syāt, tadā pūrvamabhūtvā paścādutpanna iti syāt | na caitadyuktamiti pratipādayannāha -
nāpyabhūtvā samudbhūto doṣo hyatra prasajyate |
kṛtako vā bhavedātmā saṁbhūto vāpyahetukaḥ ||12||
iti | yadi hi ātmā pūrvamabhūtvā paścādutpannaḥ syāt, tadā kṛtaka eva ātmā syāt | na ca kṛtaka ātmeṣyate, anityatvaprasaṅgāt | vyatiriktasya ca tanniṣpādakasya karturabhāvāt kutaḥ kṛtakatvamātmano yojyeta? kṛtake cātmani parikalpyamāne ādimān saṁsāraḥ syādeva, apūrvasattvasya prādurbhāvaśca | na caitadevam | tasmānna kṛtaka ātmā | api ca | saṁbhūto vāpyahetukaḥ | abhūtvā prāgātmā samutpadyamāno nirhetuka evopapadyate | pūrvaṁ hi ātmā nāstīti akṛtako nirhetukaḥ syāt | vāśabdo vikalpe | kṛtako vā bhavedātmā yadi vā nābhūvamatīta madhvānamityetannābhyupeyam | saṁbhūto vāpyahetukaḥ, yadi vā -
nābhūmatītamadhvānamityetannopapadyate |
ityabhyupagamyatām ||12||
idānīṁ yathopavarṇitamevārthaṁ nigamayannāha -
evaṁ dṛṣṭiratīte yā nābhūmahamabhūmaham |
ubhayaṁ nobhayaṁ ceti naiṣā samupapadyate ||13||
evaṁ yathopavarṇitena nyāyena abhūmatītamadhvānamiti yā dṛṣṭiḥ, eṣāpi naivopapadyate | etaddvayasyābhāvācca ubhayamapi nopapadyate | kiṁ kāraṇam? yasmād dvayaṁ hyetatsamāhatamubhayamiti kalpyate | ekaikasya ca pṛthakpṛthagabhāvāt kutastatsamāhāra iti ubhayamapi na saṁbhavati |
ubhayasyābhāvāt kutastatpratiṣedhena nobhayaṁ bhaviṣyatīti? tasmānnaivābhūvaṁ na nābhūvamityetadapi nopapadyate ||13||
tadevaṁ pūrvāntaṁ samāśritasya dṛṣṭicatuṣṭayasya asaṁbhavamudbhāvya idānīmaparāntasamāśritasya pratiṣedhamāha -
adhvanyanāgate kiṁ nu bhaviṣyāmīti darśanam |
na bhaviṣyāmi cetyetadatītenādhvanā samam ||14||
yathaiva hi atīte'dhvani dṛṣṭicatuṣṭayaṁ niṣiddham, evamanāgate'pyadhvani dṛṣṭicatuṣṭayaṁ niṣedhanīyamuktapāṭhaparivartanena | tadyathā -
adhvanyanāgate kiṁ nu bhaviṣyāmītyasaṁgatam |
aiṣyajanmani yo bhāvo sa eva na bhavatyayam ||
ityevamādinā sarvaṁ samaṁ yojyamekatvapratiṣedhe | evamanyatvapratiṣedhe'pi samaṁ yojyam -
na syāmanāgate kāle ityetannopapadyate
aiṣya janmani yo bhāvo tato'nyo na bhavatyayam ||
ityevamādinā pūrvaślokapāṭhaparivartanena ||14||
idānīṁ pūrvāntaṁ samāśritasya śāśvatādidṛṣṭicatuṣṭayasya pratiṣedhārthamāha -
sa devaḥ sa manuṣyaścedevaṁ bhavati śāśvatam |
anutpannaśca devaḥ syājjāyate na hi śāśvatam ||15||
iha hi kaścinmanuṣyagatisthaḥ kuśalaṁ karma kṛtvā devagatiṁ gacchati | tatra yadi sa eva devaḥ sa eva manuṣya iti evamubhayoraikyaṁ syāt, tadā śāśvataṁ syāt | na caitadevaṁ yadeva eva manuṣyo bhavediti | ato nāsti kiṁcicchāśvatam | api ca | śāśvatavāde sati asamutpannaśca devaḥ syāt | kiṁ kāraṇam? yasmājjāyate na hi śāśvatam | yaddhi vastu śāśvatam, tadvidyamānatvānnaiva jāyate | tataśca anutpanno devaḥ syāt, anutpanno devo na yujyate iti || evaṁ tāvacchāśvataṁ na yujyate ||15||
idānīmaśāśvatamapi yathā na saṁbhavati tathā pratipādayannāha -
devādanyo manuṣyaścedaśāśvatamato bhavet |
devādanyo manuṣyaścetsaṁtatirnopapadyate ||16||
yadi hi anyo devo'nyaśca manuṣyaḥ syāt, tadā pūrvakasya manuṣyātmanastatra naṣṭatvādiha ca anyasyaivotpādāt sa pūrvako manuṣyātmā tatra vinaṣṭa ityaśāśvataṁ syāt | tatsaṁtānānuvṛttyā nāśāśvatamiti cet, ucyate -
devādanyo manuṣyaścetsaṁtatirnopapadyate |
yadi devādanyo manuṣyo bhavet, tadā yathā nimbasya na āmratarusaṁtāno bhavati, evaṁ manuṣyasya devaḥ ekasaṁtānapatito na syāt | tataśca pūrvakasya vināśādaśāśvatameva bhavet | athavā |
yadi devādanyo manuṣyo bhavet, tadā saṁtānānuvṛttirna syāt | asti ceyaṁ saṁtānānuvṛttiḥ devasya manuṣyaḥ ekasaṁtānapatita iti | tasmāt saṁtānābhāvaprasaṅgāt devādanyo manuṣyo na bhavati | yataścaivam , ato'śāśvatamapi nāsti ||16||
idānīṁ śāśvatāśāśvatapratiṣedhārthamāha -
divyo yadyekadeśaḥ syādekadeśaśca mānuṣaḥ
aśāśvataṁ śāśvataṁ ca bhavettacca na yujyate ||17||
yadi ayaṁ manuṣyaḥ aṁśena manuṣyatāṁ vijahyāt, aṁśena vihāya manuṣyatāṁ devātmabhāvamupādadyāt, tadā ekadeśasya nāśādaśāśvataṁ syāt, ekadeśasya ca avasthānācchāśvataṁ syāt | etacca ayuktaṁ yadekasya divyagatisaṁgṛhītaḥ ekadeśaḥ syāt, ekadeśaśca manuṣyaḥ syāt | tasmācchāśvataṁ ca aśāśvataṁ ca etadubhayaṁ nopapadyate ||17||
idānīṁ naśāśvatanaivāśāśvatadṛṣṭipratiṣedhārthamāha -
aśāśvataṁ śāśvataṁ ca prasiddhamubhayaṁ yadi |
siddhe na śāśvataṁ kāmaṁ naivāśāśvatamityapi ||18||
yadi śāśvataṁ kiṁcidvastu syāt, tadā paścādaśāśvatadarśanānnaiva śāśvatamiti syāt | evaṁ yadi kiṁcidaśāśvataṁ syāt, tadā tasya paścācchāśvatopapattito nāśāśvatamiti syāt | yadā tu śāśvatāśāśvatamevāprasiddham, tadā kutastatpratiṣedhena naivaśāśvataṁ nāśāśvatam syāditi? tasmādeta dapyayuktam ||18||
atha syāt - anādijanmamaraṇaparaṁparāpravṛttamavicchinnakamaṁ saṁsāraprabandhamupalabhya śāśvata mātmānaṁ parikalpayāmaḥ | astyasau śāśvataḥ kaścit padārthaḥ, yo hi nāma evamanādimati saṁsāre paribhramannadyāpyupalabhyate iti | ucyate | etadapi nopapadyate | kiṁ kāraṇam? yo hi nāma -
kutaścidāgataḥ kaścitkiṁcidgacchetpunaḥ kkacit |
yadi tasmādanādistu saṁsāraḥ syānna cāsti saḥ ||19||
yadi hi saṁskārāṇāmātmano va kutaścidgatyantarād gamanaṁ gatyantaramāgamanaṁ syāt, tataśca gantyantarāt punaḥ kkacid gamanaṁ syāt, tadānīmanādiḥ saṁsāraḥ syāt | na ca kutaścit kasyacidāgamanaṁ saṁbhavati, nityasya vā anityasya vā āgamanānupapatteḥ | na cāpi itaḥ punaḥ kasyacit kkacid gamanaṁ saṁbhavati, nityasya vā anityasya gamanānupapatteḥ | yadā caivaṁ na saṁbhavati, tadā kuto janmamaraṇaparaṁparāyā atidīrghatvena ādyanupalambhādanādimān saṁsāraḥ syāt? saṁsarturabhāvāt kutaḥ anādimattvamādimatvaṁ vā saṁsārasya saṁbhavet? yadā ca na saṁbhavati , tadā yaduktam - astyasau śāśvataḥ kaścitpadārthaḥ, yo hi nāma evamanādimati saṁsāre paribhramannadyāpyupalabhyate iti, tanna yuktam ||
ataśca, evaṁ yathoditanyāyena -
nāsti cecchāśvataḥ kaścit ko bhaviṣyatyaśāśvataḥ |
śāśvato'śāśvataścāpi dvābhyāmābhyāṁ tiraskṛtaḥ ||20||
yadā caivaṁ śāśvata eva padārtho na saṁbhavati, tadā kasya vigamanādaśāśvataḥ syāt | śāśvatāśāśvatānupalambhācca kutaḥ ubhayaṁ kuto nobhayamiti? tasmādevaṁ śāśvatādidṛṣṭicatuṣṭayaṁ pūrvānte saṁsārasya na saṁbhavati ||20||
idānīmantānantādicatuṣṭayamaparānte yathā na saṁbhavati, tathā pratipādayannāha -
antavān yadi lokaḥ syātparalokaḥ kathaṁ bhavet |
athāpyanantavāṁllokaḥ paralokaḥ kathaṁ bhavet ||21||
yadi hi antavān, vināśādūrdhvaṁ pūrvaloko na syāt, tadā paraloko na syāt asti ca paraloka iti antavāṁlloka iti nopapadyate | athāpi anantavāṁllokaḥ syāt, tadānīmapi paralokaḥ kathaṁ bhavet? naiva paralokaḥ syādityabhiprāyaḥ | na ca paraloko nāsti | ataḥ paralokasadbhāvādantavānapi loko na bhavati ||21||
idānīmantavattvamanantavatvaṁ ca ubhayametallokasya yathā na saṁbhavati, tathā pratipādayannāha -
skandhānāmeṣa saṁtāno yasmāddīpārciṣāmiva |
pravartate tasmānnāntānantavattvaṁ ca yujyate || 22||
pūrvottarahetuphalabhāvasaṁbandhanairantaryāvicchinnakamavartī yasmādayaṁ pradīpavat pratikṣaṇavināśī skandhasaṁtānaḥ pravartate, tasmāddhetuphalapravṛttidarśanānnāntavattvaṁ nānantavattvaṁ ca yujyate ||22||
kathaṁ kṛtvā ?
pūrve yadi ca bhajyerannutpadyeranna cāpyamī |
skandhāḥ skandhān pratītyemānatha loko'ntavān bhavet ||23||
yadi pūrve manuṣyaskandhā naśyeyuḥ, tāṁśca pratītya uttare devagatyupapattisaṁgṛhītā nopapadyeran, tadā antavān loko bhavet tailavartikṣayaniruddhapradīpavat | uttarātmabhāvotpādānnāsti antavattvam || 23||
pūrve yadi na bhajyerannutpadyeranna cāpyamī |
skandhāḥ skandhān pratītyemāṁlloko'nanto bhavedatha ||24||
atha yadi pūrvakāḥ skandhā na naśyeṣuḥ , tān pratītya uttare phalabhūtāḥ skandhā notpadyeran tadā ananto'vināśī lokaḥ syāt svarūpādapracyutatvāt | yadā tu pūrvakāḥ skandhā nirudhyante taddhetukāścāpare skandhā uttarakālaṁ jāyante, tadā pūrvakānāmanavasthānāt kuto'nantavattvaṁ saṁsārasya syāt? ||24||
idānīṁ tṛtīyamubhayapakṣabhāvaṁ pratipādayannāha -
antavānekadeśaścedekadeśastvanantavān |
syādantavānanantaśca lokastacca na yujyate ||25||
yadi hi kasyacidekadeśasya vināśaḥ syāt, ekadeśasya ca gatyantaragamanaṁ syāt, yāttadānīmantavāṁśca loko'nantavāṁśca | na caitadevaṁ saṁbhavati yadekadeśo naśyati, ekadeśo na naśyatīti | ataḥ antavāṁśca anantavāṁśca loka iti na yujyate ||25||
kasmāt punarekadeśasya vināśaḥ ekadeśasya cāvasthānaṁ na yujyate iti pratipādayannāha -
kathaṁ tāvadupādāturekadeśo vinaṅkṣyate|
na naṅkṣyate caikadeśa evaṁ caitanna yujyate ||26||
iha ekadeśasya vināśe ekadeśasya cāvasthāne parikalpyamāne yadi vā upādātu rekadeśasya vināśaḥ avasthānaṁ vā parikalpyeta, yadi vā upādānasya ? tatra yadi tāvadupādātu rekadeśasya vināśaḥ ekadeśasya cāvasthānaṁ parikalpyate, tanna yujyate | kiṁ kāraṇam? yasmāt -
kathaṁ tāvadupādāturekadeśo vinaṅkṣyate |
na naṅkṣyate caikadeśaḥ
naiva hi atra kācidupapattirasti yayā ekadeśasya vināśamekadeśasya cāvināśaṁ parikalpayiṣyāmaḥ | ata eva upapattimapaśyannācārya āha -
evaṁ caitanna yujyate ||iti |
athavā | upādātā hi nāma ātmā | sa ca skandheṣu pañcadhā mṛgyamāṇo na saṁbhavati | yaśca na saṁbhavati, tasya kathamekadeśo vinaṅkṣyate, ekadeśaśca na naṅkṣyate? ata evāha - evaṁ caitanna yujyate iti | athavā yadi upādāturekadeśo naśyedekadeśaśca na naśyet, tadā ekasyaiva upādāturdevatvamaṁśenānyena manuṣyatvaṁ syāt | na caitadiṣyate ityāha - evaṁ caitanna yujyate iti | evaṁ tāvadupādāturantavattvamanantavattvaṁ ca na yuktamiti ||26||
idānīmupādānasyāpi yathā na saṁbhavati tathā pratipādayannāha -
upādānaikadeśaśca kathaṁ nāma vinaṅkṣyate |
na naṅkṣyate caikadeśo naitadapyupapadyate ||27||
upādātṛvadetadapi vyākhyeyam ||27||
tadevamubhayadarśanāsaṁbhavaṁ pratipādya idānīṁ yathā nobhayamapi na saṁbhavati tathā pratipādayannāha -
antavaccāpyanantaṁ ca prasiddhamubhayaṁ yadi |
siddhe naivāntavatkāmaṁ naivānantavadityapi || 28||
pratiṣedhyasya vastuno'saṁbhavāt pratiṣedhasyāpyasaṁbhava iti | ataḥ antavattve ca anantavattve ca ubhayasminnapratīte kasya pratiṣedhena naivāntavān nānantavān lokaḥ iti dṛṣṭisaṁbhavaḥ syāditi ||28||
evaṁ tāvat sāṁvṛtaṁ pratibimbākāramupādātāramupādānaṁ cābhyupetyāpi śāśvatādidṛṣṭayasaṁbhavaṁ pratipādya idānīṁ sarvathā bhāvasvabhāvānupalambhena bandhyāputraśyāmagauratādivat śāśvatādidṛṣṭīnāmasaṁbhavaṁ pratipipādayiṣurāha -
athavā sarvabhāvānāṁ śūnyatvācchāśvatādayaḥ |
kka kasya katamāḥ kasmātsaṁbhaviṣyanti dṛṣṭayaḥ ||29||
iha sarvabhāvānāṁ pratītyasamutpannatvāt śūnyatvaṁ sakalena śāstreṇa pratipāditam | tataśca sarvabhāvānāṁ śūnyatvāt katamāstāḥ sarvabhāvabāhyāḥ śāśvatādyā dṛṣṭayo bhaviṣyanti, yāḥ kaścid grahīṣyati yatastannirākaraṇamārapsyāmahe? tathā kiṁ vā ālambanaṁ yat sarvabhāvānantargataṁ yatraitā dṛṣṭaya utpatsyante yatraitā dṛṣṭīrnivārayiṣyāmaḥ? katamaścāsau bhāvaḥ pudgalo vā sarvabhāvabāhyāḥ yasyaitā dṛṣṭayaḥ utpatsyante yaṁ dṛṣṭibhyo nivārayiṣyāmaḥ ? kiṁ vā dṛṣṭīnāmutpattikāraṇamālambana - nimittaṁ sarvabhāvabāhyaṁ yasmānnimittādutpadyamānāḥ śāśvatādikāḥ dṛṣṭīḥ vārayiṣyāmaḥ? sarveṣāmeva hi padārthānāṁ sarvabhāvāntargatatvāt śūnyatvam, śūnyatvācca sarve eva hi te padārthā nopalabhyanta iti ,
kka kasya katamāḥ kasmātsaṁbhaviṣyanti dṛṣṭayaḥ |
naiva kāścit, naiva kkacit, naiva kasyacit, nāpi kenacidākāreṇa saṁbhaviṣyantītyabhiprāyaḥ | asaṁbhave ca sati āsāṁ parikalpanaiva notpadyate ityayuktā evaitā dṛṣṭayaḥ ||29||
tadevam -
sarvadṛṣṭiprahāṇāya yaḥ saddharmamadeśayat |
anukampāmupādāya taṁ namasyāmi gautamam ||30||
tatra saṁsāranirvāṇaprahāṇādhigamopalambhaprapātapatanasaṁdhāraṇāt dharmaḥ | satāmāryāṇāṁ kṛtakāryāṇāṁ dharmaḥ saddharmaḥ | yadi vā śobhano dharmaḥ saddharmaḥ, sakalasaṁsāraduḥkhakṣayakaratvena praśaṁsanīyatvāt || yaḥ saddharmam -
anirodhamanutpādamanucchedamaśāśvatam |
anekārthamanānārthamanāgamamanirgamam ||
prapañcopaśamaṁ śivaṁ pratītyasamutpādasaṁjñayā hi deśitavān sarvadṛṣṭiprahāṇārthaṁ jagatāmanukampāmupādāya mahākaruṇāmevāśritya priyaikaputrādhikatarapremapātrasakalatribhuvanajanaḥ na lābhasatkārapratyupakārādi lipsayā, taṁ namasyāmi niruttaramadvitīyaṁ śāstāram | kiṁnāmadheyam? gautamam | paramarṣi gotrasaṁbhūtamityarthaḥ ||
yathoktamāryaśālistambasūtre āryamaitreyeṇa mahābodhisattvena -
ya imaṁ pratītyasamutpādamevaṁ yathābhūtaṁ samyakprajñayā satatasamitamajīvaṁ nirjīvaṁ yathāvada viparītamajātamabhūtamakṛtamasaṁskṛtamapratighamanāvaraṇaṁ śivamabhayamanāhāryamavyayamavyupaśamasvabhāvaṁ paśyati asatastucchataḥ riktato'sārato rogato gaṇḍataḥ śalyato'ghato'nityato duḥkhataḥ śūnyato'nātmataḥ, na sa pūrvāntaṁ pratisarati | kiṁ nvahamabhūvamatīte'dhvani, āhosvinnābhūvamatīte'dhvani, ko nvahamabhūvamatīte' dhvani, kathaṁ nvahamabhūvamatīte'dhvani | aparāntaṁ vā punarna pratisarati kiṁ nvahaṁ bhaviṣyāmyanāgate'dhvani, āhosvinna bhaviṣyāmyanāgate'dhvani, ko nu bhaviṣyāmyanāgate'dhvani , kathaṁ nu bhaviṣyāmyanāgate'dhvani | pratyutpannaṁ vā punarna pratisarati kiṁ nvidaṁ kathaṁ nvidaṁ ke santaḥ ke bhaviṣyāmaḥ ayaṁ sattvaḥ kutaṁ āgataḥ, sa itaścyutaḥ kutra gamiṣyatīti yānyekeṣāṁ śramaṇabrāhmaṇānāṁ pṛthagloke dṛṣṭigatāni bhaviṣyanti tadyathā - ātmavādapratisaṁyuktāni jīvavādapratisaṁyuktāni kautukamaṅgalapratisaṁyuktāni, tānyasya tasmin samaye prahīṇāni bhavanti parijñātāni samucchinnamūlāni tālamastakavadanābhāsagatāni āyatyāmanutpādānirodhadharmāṇi | |
atha khalvāyuṣmān śāriputro maitreyasya bodhisattvasya mahāsattvasya bhāṣitamabhinandya anupramodya utthāyāsanāt prakrāntaḥ, prakrāntāste ca bhikṣava iti ||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
dṛṣṭiparīkṣā nāma saptaviṁśatitamaṁ prakaraṇaṁ samāptam ||
||samāptaṁ cedaṁ madhyamakaśāstraṁ sakalalaukikalokottarapravacananītaneyārthavyākhyānanaipuṇya viśāradaṁ śrāvakapratyekabuddhānuttarasamyaksaṁbuddhabodhimaṇḍāsanadāyakamiti ||
dvādaśāṅgaparīkṣā ṣaḍviṁśatitamaṁ prakaraṇam |
atrāha - yaduktam -
yaḥ pratītyasamutpādaḥ śūnyatāṁ tāṁ pracakṣmahe |
sā prajñaptirupādāya pratipatsaiva madhyamā ||iti,
kaḥ punarasau pratītyasamutpādaḥ, yaḥ śūnyatetyucyate?
athavā | yadetaduktam -
yaḥ pratītyasamutpādaṁ paśyatīdaṁ sa paśyati |
duḥkhaṁ samudayaṁ caiva nirodhaṁ mārgameva ca || iti ,
tatkatamo'sau pratītyasamutpādaḥ iti? atastadaṅgaprabhedavivakṣayedamucyate -
punarbhavāya saṁskārānavidyānivṛtastridhā |
abhisaṁskurute yāṁstairgatiṁ gacchati karmabhiḥ ||1||
tatra avidyā ajñānaṁ tamo yathābhūtārthapracchādakaṁ stimitatā | avidyayā nivṛtaḥ chāditaḥ pudgalaḥ punarbhavāya punarbhavārthaṁ punarbhavotpattyarthamabhisaṁskaroti utpādayati yān kuśalādicetanāviśeṣāṁste punarbhavābhisaṁskārāt saṁskārāḥ | te ca trividhāḥ -kuśalā akuśalā ānejyāśca, yadi vā -kāyikā vācikā mānasāśceti | tāṁstrividhān karmalakṣaṇān saṁskārānavidyānivṛtaḥ pudgalaḥ karoti | taiśca saṁskārairabhisaṁskṛtaiḥ karmabhiḥ karmasaṁjñitaiḥ taddhetukāṁ gatiṁ gacchati ||1||
tato'sya -
vijñānaṁ saṁniviśate saṁskārapratyayaṁ gatau |
kṛtopacitasaṁskārasyāsya pudgalasya saṁskārānurūpāyāṁ gatau devādikāyāṁ saṁskārahetukaṁ vijñānaṁ saṁniviśate praviśati upapadyate saṁsārānarthabījabhūtam | tata uttarakālam -
saṁniviṣṭe'tha vijñāne nāmarūpaṁ niṣicyate ||2||
tatra karmakleśāviddhaṁ tasmiṁstasminnupapattyāyatane nāmayatīti nāma, saṁjñāvaśena vā artheṣu nāmayatīti nāma |
catvāro'rūpiṇaḥ skandhā nāmeti vyapadiśyate |
rūpyata iti rūpam | bādhyata ityarthaḥ | idaṁ ca rūpaṁ pūrvakaṁ ca nāma , ubhayametadabhisaṁkṣipya nāmarūpamiti vyavasthāpyate | tatra bimbapratibimbanyāyena svādhyāyadīpamudrāpratimudrādinyāyena vā māraṇāntikeṣu skandheṣu nirudhyamāneṣu ekasminneva kṣaṇe tulādaṇḍanāmonnāmanyāyenaiva aupapattyāṁśikāḥ skandhā yathākarmākṣepata upajāyante | evaṁ ca bimbapratibimbamudrāpratimudrānyāyena pratītyasamutpādaḥ sidhyati | tulādaṇḍanāmonnāmanyāyena tu yadvijñānaṁ saṁniviśate ityuktam, tad bālalokabodhānurodhena, samānakāla eva bhavapratisaṁdhiriti |
tathā samānena samānakālaṁ
lokasya duḥkhaṁ ca sukhodayaṁ ca |
hartuṁ ca kartuṁ ca sadāstu śakti -
stamaḥ prakāśaṁ ca yathaiva bhānoḥ ||iti |
na tu punaḥ pratītyasamutpādasvarūpavicakṣaṇānāmevaṁ vaktuṁ yujyate sāhacaryāditvamekakṣaṇe tulādaṇḍanāmonnāmadṛṣṭānteneti |
janmonmukhaṁ na sadidaṁ yadi jāyamānaṁ
nāśonmukhaṁ sadapi nāma nirudhyamānam |
iṣṭaṁ tadā kathamidaṁ tulayā samānaṁ
kartrā vinā janiriyaṁ na ca yuktarūpā ||
ityādivacanāt | yathā bimbapratibimbamudrāpratimudrādinyāyena kṣaṇikatvaṁ neṣyate bhavadbhiḥ, tathā anyasyāpi bhāvasya utpādasamanantaradhvaṁsinaḥ kṣaṇikatvaṁ na yuktam | yataḥ jātijarāsthityanityatākhyāni catvāri saṁskṛtalakṣaṇāni utpadyamānasya bhāvasya bāhyasya ādhyātmikasya vā ekasminneva kṣaṇe bhavantītyabhidharmapāṭhaḥ | tatra jātijarayoḥ parasparavirodhāt sthityanityatayośca ekasminneva bhāve na yugapatsaṁbhava iṣyate sadbhiḥ |
kṣaṇike sarvathābhāvātkutaḥ kācitpurāṇatā |
sthairyādakṣaṇike cāpi kutaḥ kācitpurāṇatā ||
yathānto'sti kṣaṇasyaivamādimadhyaṁ ca kalpyatām |
antakatvātkṣaṇasyaivaṁ na lokasya kṣaṇasthitiḥ ||
ādimadhyāvasānāni cintyāni kṣaṇavatpunaḥ |
ādimadhyāvasānatvaṁ na svataḥ parato'pi vā ||
iti madhyamakasiddhāntapāṭhāt kṣaṇikapadārthāsiddherasiddhiravaseyā | na ca jātimaraṇayoḥ parasparabhinnalakṣaṇayoḥ ekasmin kṣaṇe saṁbhavo bhavet, saṁśayaniścayajñānayorālokāndhakārayorjñānā jñānayorbījāṅkurayormaraṇabhavopapattibhavayorbhinnalakṣaṇayorityādivat | parasparanirapekṣayoreva svahetupratyayasiddhayoḥ sahabhāvo yujyate savyetaragoviṣāṇayoryuvatistanayornarakarṇayorityādivat, na tu punaḥ kadācidapi parasparaviruddhayorvināśotpādayoḥ | yathoktaṁ rāgaraktaparīkṣāyām -
sahaiva punarudbhūtirna yuktā rāgaraktayoḥ |
bhavetāṁ rāgaraktau hi nirapekṣau parasparam ||
naikatve sahabhāvo'sti na tenaiva hi tatsaha |
pṛthaktve sahabhāvo'tha kuta eva bhaviṣyati ||
evaṁ raktena rāgasya siddhirna saha nāsaha |
rāgavatsarvadharmāṇāṁ siddhirna saha nāsaha ||
iti pratiṣedhāt kutaḥ samānakālatā bhāvānāṁ maraṇabhavopapattibhavayoriti? ataḥ sahabhāvo vineya janabodhānurodhapravṛtta eveti lakṣyate | tena naikasminneva kṣaṇe nāmonnāmau tulāyāḥ saṁbhavataḥ nāmonnāmayoḥ kālabhedāt | balavatpuruṣācchaṭāmātreṇa pañcaṣaṣṭiḥ kṣaṇā atikrāmantīti pāṭhāt, utpalapatraśatasahasravedhavat sūcyagreṇeti | tathāpi atra utpalapatraśatasahasravedhaḥ sūcyagreṇa kramaśo vedho'vaseyaḥ kṣaṇānāmatisūkṣmatvāt | ekakṣaṇena ślokākṣarapadodāharaṇavat ||
kiṁ ca -
anirodhamanutpādamanucchedamaśāśvatam |
anekārthamanānārthamanāgamamanirgamam ||
yaḥ pratītyasamutpādaṁ prapañcopaśamaṁ śivam |
iti pāṭhādutpādanirodhayorasaṁbhava eva pratipāditaḥ śāstre madhyamake | āgamasūtreṣu -
avināśamanutpannaṁ dharmadhātusamaṁ jagat |
sattvadhātuṁ ca deśeti eṣā lokānuvartanā ||
trīṣu adhvasu sattvānāṁ prakṛtiṁ nopalambhati |
sattvadhātuṁ ca deśeti eṣā lokānuvartanā ||ityādi |
tathā -
phenapiṇḍopamaṁ rūpaṁ vedanā budbudopamā |
marīcisadṛśī saṁjñā saṁskārāḥ kadalīnibhāḥ |
māyopamaṁ ca vijñānamuktamādityabandhunā ||
evaṁ dharmān vīkṣamāṇo bhikṣurārabdhavīryavān |
divā vā yadi vā rātrau saṁprajānan pratismṛtaḥ |
pratividhyetpadaṁ śāntaṁ saṁskāropaśamaṁ śivam ||iti |
etāśca gāthāḥ sarvanikāyaśāstrasūtreṣu paṭhayante | ataḥ phenapiṇḍādīnāṁ hetupratyayasāmagrīṁ prāpya pratītya samutpannānāṁ sāravastuvigatānāṁ kutaḥ kṣaṇikākṣaṇikacinteti? mahāyānasūtreṣu ca -
supinopamā bhavagatī sakalā
na hi kaści jāyati na co mriyate |
na ca karma naśyati kadāci kṛtaṁ
phalu deti kṛṣṇaśubha saṁsarato ||
na ca śāśvataṁ na ca uccheda puno
na ca karmasaṁcayu na cāpi sthitiḥ |
na ca so'pi kṛtva punarāspṛśatī
na ca anyu kṛtva puna vedayate ||
yathā kumārī supināntarasmiṁ
svaputra jātaṁ ca mṛtaṁca paśyati |
jāte'tituṣṭā mṛti daurmanasyitā
tathopamān jānatha sarvadharmān ||
yathaiva grāmāntari lekhadarśanāt
kriyāḥ pravartanti pṛthak śubhāśubhāḥ |
na lekhasaṁkrānti girāya vidyate
tathopamān jānatha sarvadharmān ||
mudrātpratimudra dṛśyate
mudrasaṁkrānti na copalabhyate |
na ca tatra na caiva sānyato
evaṁ saṁskāra'nucchedaśāśvatāḥ ||
bījasya sato yathāṅkuro
na ca yo bīju sa caiva aṅkuro |
na ca anyu tato na caiva tat
evamanuccheda aśāśvata dharmatā ||
yatha muñja pratītya balbajaṁ
rajju vyāyāmabalena vartitā |
ghaṭiyantra sacakra vartate
teṣu ekaikasu nāsti vartanā ||
tatha sarvabhavāṅgavartinī
anyamanyopacayena niśritā |
ekaikeṣu teṣu vartanī
pūrvamaparāntatu nopalabhyate ||
ata evoktamācāryanāgārjunapādaiḥ -
svādhyāyadīpamudrādarpaṇaghoṣārkakāntabījāmlaiḥ |
skandhapratisaṁdhirasaṁkramaśca vidvadbhirupadhāryau ||iti |
śatakaśāstre ca āryadevapādairmahābodhicaryāsthiraprasthānasthitaiḥ -
alātacakranirmāṇasvapnamāyāmbucandrakaiḥ |
dhūmikāntaḥ pratiśrutkāmarīcyabhraiḥ samo bhavaḥ ||iti ||
tadevaṁ bimbapratibimbādinyāyena mātuḥ kukṣau vijñāne saṁmūrcchite vijñānapratyayaṁ nāmarūpaṁ niṣicyate, kṣarati prādurbhavatītyarthaḥ | yadi iha gatau vijñānaṁ na saṁmūrchitaṁ syāt, tadā nāmarūpaprādurbhāvo na syāt |
sacedānanda vijñānaṁ mātuḥ kukṣiṁ nāvakrāmeta, na tat kalalaṁ kalalatvāya saṁvarteta | iti vacanāt ||2||
tadevam -
niṣikte nāmarūpe tu ṣaḍāyatanasaṁbhavaḥ |
duḥkhotpattyā āyadvārabhāvena darśanaśravaṇaghrāṇarasasparśamanaākhyaṁ ṣaḍāyatanaṁ nāmarūpahetukamupajāyate | sa cakṣuṣā rūpāṇi dṛṣṭvā saumanasyasthānīyānyabhiniviśate, abhiniviṣṭaḥ san rāgajaṁ dvevajaṁ mohajaṁ karma karotītyādinā duḥkhotpattāvāyadvāratvaṁ ṣaṇṇāmāyatanānām | tadevaṁ saṁbhūte ṣaḍāyatane uttarakālam -
ṣaḍāyatanamāgamya saṁsparśaḥ saṁpravartate ||3||
kaḥ punarayaṁ saṁsparśaḥ, kathaṁ vā saṁpravartate iti pratipādayannāha -
cakṣuḥ pratītya rūpaṁ ca samanvāhārameva ca |
nāmarūpaṁ pratītyaivaṁ vijñānaṁ saṁpravartate ||4||
saṁnipātasrayāṇāṁ yo rūpavijñānacakṣuṣām |
sparśaḥ saḥ
cakṣurindriyaṁ pratītya rūpāṇi ca samanvāhāraṁ ca pratītya manaskāraṁ viṣayādivilakṣaṇaṁ samanantarapratyayaṁ vijñānabījabhūtaṁ cakṣurvijñānamutpadyate | tatra cakṣuśca rūpāyatanaṁ ca rūpam | samanvāhāraścatuḥskandhalakṣaṇaṁ nāma | tadetattrayaṁ pratītyotpadyamānaṁ cakṣurvijñānaṁ nāmarūpaṁ pratītyotpadyate | tadevameṣāmindriyaviṣayavijñānānāṁ trayāṇāṁ yaḥ saṁnipātaḥ sahotpādaḥ anyonyopakāreṇa tulyaṁ yā pravṛttiḥ, sa spṛṣṭilakṣaṇaḥ sparśaḥ | tata uttarakālam -
tasmātsparśācca vedanā saṁpravartate ||5||
iṣṭāniṣṭobhayaviparītaviṣayānubhūtirviṣayānubhavo vedanaṁ vittirvedanetyucyate | duḥkhā sukhā aduḥkhāsukhā ca trividhā | yathā caiṣāṁ rūpavijñānacakṣuṣāṁ trayāṇāṁ saṁnipātalakṣaṇaṁ sparśamāgamya vedanā uktā, evaṁ śeṣendriyaviṣayavijñānatrayasaṁnipātalakṣaṇasparśahetukā vedanā vyākhyeyā ||5||
tata uttarakālam -
vedanāpratyayā tṛṣṇā
saṁpravartate iti vartate | vedanā pratyayo yasyāstṛṣṇāyāḥ sā vedanāpratyayā | kiṁviṣayā punaḥ sā tṛṣṇā? vedanāviṣayaiva | kiṁ kāraṇam? yasmādasau tṛṣṇāluḥ
vedanārthaṁ hi tṛṣyate |
vedanānimittameva abhilāṣaṁ karotītyarthaḥ | kathaṁ kṛtvā? yadi tāvat sukhā vedanā asyopajāyate, sa tasyāḥ punaḥ punaḥ saṁyogārthaṁ paritṛṣyate | atha duḥkhā, tadā tasyā visaṁyogārthaṁ paritṛṣyate | atha aduḥkhāsukhā, tasyā api nityamaparibhraṁśārthaṁ paritṛṣyate | sa evam -
tṛṣyamāṇa upādānamupādatte caturvidham ||6||
sa evaṁ vedanāsvabhiniviṣṭaḥ saktaḥ tṛṣṇāpratyayaṁ kāmadṛṣṭiśīlavratātmavādopādānākhyaṁ caturvidhaṁ karmākṣepakāraṇaṁ parigṛhṇāti | tadevamasya tṛṣṇāpratyayamupādānaṁ bhavati ||6||
tata uttarakālam -
upādāne sati bhava upādātuḥ pravartate |
syāddhi yadyanupādāno mucyeta na bhavedbhavaḥ ||7||
pañca skandhāḥ sa ca bhavaḥ
caturvidhasya yathoktasya upādānasya upādātā grahītā utpādayitā | tasya upādātuḥ upādānapratyayo bhavaḥ upajāyate | kiṁ kāraṇam? yasmāt, yo hi anutpāditavedanātṛṣṇaḥ pratisaṁkhyānabalena tṛṣṇāmasvīkurvan, caturvidhamupādānaṁ pravihāya upādātā amalādvayajñānasaṁmukhī bhāvāt syāddhi yadyanupādāno mucyeta saḥ | tadānīṁ tasya na bhavedbhavaḥ ||
kaḥ punarayaṁ bhavaḥ? pañca skandhāḥ sa ca bhavaḥ | yaḥ upādānāt pravartate, sa pañcaskandha svabhāvo veditavyaḥ | trividhamapi kāyikaṁ vācikaṁ mānasikaṁ ca karma bhavatyasmādanāgataṁ skandha pañcakaṁ bhavaḥ iti vyapadiśyate | tatra kāyikaṁ vācikaṁ karma rūpaskandhasvabhāvaṁ karmavijñaptitvāt | mānasaṁ tu catuḥskandhasvabhāvamiti | evaṁ sa bhavaḥ pañca skandhā iti vijñeyam | tasmāt -
bhavājjātiḥ pravartate |
anāgataskandhotpādo jātiḥ | sā ca bhavāt pravartate | tata uttarakālam -
jarāmaraṇaduḥkhādi śokāḥ saparidevanāḥ ||8||
daurmanasyamupāyāsā jāteretatpravartate |
jātihetukā ete jarāmaraṇādayaḥ pravartante | eṣāṁ ca yathāsūtrameva vyākhyānaṁ veditavyam | tatra skandhaparipāko jarā | jīrṇasya skandhabhedo maraṇam | mriyamāṇasya vigacchataḥ saṁmūḍhasya sāmiṣaṅgo hṛdayasaṁtāpaḥ śokaḥ | śokasamutthito vākpralāpaḥ paridevaḥ | pañcendriyāsātanipāto duḥkham | manoniṣṭanipāto daurmanasyam | duḥkhadaurmanasyabahutvasaṁbhūtā upāyāsāḥ | iti | tadevaṁ yathopavarṇitena nyāyena
kevalasyaivametasya duḥkhaskandhasya saṁbhavaḥ ||9||
kevalasyeti ātmātmīyasvabhāvavigatasya bālapṛthagjanaparikalpitamātrasya | duḥkhātmakasya sukhāvyāmiśrasyaivetyarthaḥ | evamiti hetupratyayamātrabalenaivetyarthaḥ | duḥkhaskandhasyeti duḥkhasamudāyasya duḥkhasamūhasya duḥkharāśerityarthaḥ ||9||
yataścaivaṁ yathopavarṇitādavidyādikādeva bhavāṅgānāṁ pravṛttiḥ, ataḥ -
saṁsāramūlānsaṁskārānavidvān saṁskarotyataḥ |
avidvān kārakastasmānna vidvāṁstattvadarśanāt ||10||
tatra saṁsārasya vijñānādipravṛttilakṣaṇasya mūlaṁ pradhānaṁ kāraṇaṁ saṁskārāḥ | tataśca saṁsāramūlān saṁskārānavidvān saṁskaroti ||
avidyānugato yaḥ pudgalo bhikṣavaḥ puṇyānapi saṁskārānabhisaṁskaroti, apuṇyānapi saṁskārānabhisaṁskaroti, āneñjyānapi saṁskārānabhisaṁskaroti ||
iti bhagavadvacanāt | yataścaivamavidvān kārakaḥ, tasmādavidvāneva pudgalaḥ kārako bhavati saṁskārāṇām, na vidvāṁstattvadarśī prahīṇāvidyaḥ | kiṁ kāraṇam? tattvadarśanāt tattvadarśane hi sarvapadārthanā mevānupalambhāt nāsti kiṁcid yadālambya karma kuryāditi ||10||
yataścaivamavidyāyāmeva satyāṁ saṁskārāḥ pravartante, asatyāṁ na pravartante, ataḥ -
avidyāyāṁ niruddhāyāṁ saṁskārāṇāmasaṁbhavaḥ |
hetuvaiyarthyāt | tasyāḥ punaravidyāyāḥ kuto nirodhaḥ ityāha-
avidyāyā nirodhastu jñānenāsyaiva bhāvanāt ||11||
asyaiva pratītyasamutpādasya yathāvadaviparītabhāvanātaḥ avidyā prahīyate | yo hi pratītyasamutpādaṁ samyak paśyati, sa sūkṣmasyāpi bhāvasya na svarūpamupalabhate | pratibimbasvaprālāta cakramudgādivattu svabhāvaśūnyatāṁ sarveṣāṁ bhāvānāmavatarati | sa eva svabhāvaśūnyatāṁ sarveṣāṁ bhāvānāmavatīrṇo na kiṁcidvastu upalabhate bāhyamādhyātmikaṁ vā | so'nupalabhamāno na kkaciddharme muhyati, amūḍhaśca karma na karotīti | evaṁ pratītyasamutpādabhāvanayā tattvamavatarati |tattvadarśinoyogino niyatameva avidyā prahīyate | prahīṇāvidyasya saṁskārā nirudhyante ||11||
yathā caivamavidyānirodhāt saṁskārā nirudhyante, evam -
tasya tasya nirodhena tattannābhipravartate |
duḥkhaskandhaḥ kevalo'yamevaṁ samyaṅ nirudhyate ||12||
pūrvasya pūrvasya aṅgasya nirodhena utarasyottarasya aṅgasya nirodho bhavatīti vijñeyam | anayā cānupūrvyā ayaṁ yogī ātmātmīyādyadarśanāyāsanirastaḥ kārakavedakavirahitaṁ bhāvasvabhāvaśūnyaṁ duḥkharāśiṁ punaranutpattyā samyaṅnirodhayati | yathoktamāryaśālistambasūtre -
evamādhyātmiko'pi pratītyasamutpādo dvābhyāmeva kāraṇābhyāmutpadyate | katamābhyāṁ dvābhyām ? hetūpanibandhataḥ pratyayopanibandhataśca | tatrādhyātmikasya pratītyasamutpādasya hetūpanibandhaḥ katamaḥ? yadidamavidyāpratyayāḥ saṁskārāḥ, saṁskārapratyayaṁ vijñānam, vijñānapratyayaṁ nāmarūpam, nāmarūpapratyayaṁ ṣaḍāyatanam, ṣaḍāyatanapratyayaḥ sparśaḥ, sparśapratyayā vedanā, vedanāpratyayā tṛṣṇā, tṛṣṇāpratyayamupādānam, upādānapratyayo bhavaḥ, bhavapratyayā jātiḥ, jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyo pāyāsāḥ saṁbhavanti | evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati | avidyā cennābhaviṣyannaiva saṁskārāḥ prajñāsyante | evaṁ yāvajjātiścennābhaviṣyajjarāmaraṇaṁ na prajñāsyate | athavā , satyāmavidyāyāṁ saṁskārāṇāmabhinirvṛttirbhavati | evaṁ yāvajjātyāṁ satyāṁ jarāmaraṇasyābhinirvṛttirbhavati | atrāvidyāyā naivaṁ bhavati ahaṁ saṁskārānabhinirvartayāmīti | saṁskārāṇāmapi naivaṁ bhavati vayamavidyayābhinirvartitā iti | evaṁ yāvajjāterapi naivaṁ bhavati ahaṁ jarāmaraṇamabhinirvartayāmīti | jarāmaraṇasyāpi naivaṁ bhavatyahaṁ jātyābhinirvartitamiti | atha ca satyāmavidyāyāṁ saṁskārāṇābhinirvṛtti rbhavati prādurbhāvaḥ | evaṁ yāvajjātyāṁ satyāṁ jarāmaraṇasyābhinirvṛttirbhavati prādurbhāvaḥ | evamādhyā tmikasya pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ ||
kathamādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavya iti? ṣaṇṇāṁ dhātūnāṁ samavāyāt | katameṣāṁ ṣaṇṇāṁ dhātūnāṁ samavāyāt? yadidaṁ pṛthivyaptejovāyvākāśavijñānadhātūnāṁ samavāyādādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ | tatrādhyātmikasya pratītyasamutpādasya pṛthivīdhātuḥ katamaḥ? yaḥ kāyasya saṁśleṣātkaṭhinabhāvamabhinirvartayati, ayamucyate pṛthivīdhātuḥ | yaḥ kāyasyānuparigrahakṛtyaṁ karoti, ayamucyate'bdhātuḥ | yaḥ kāyasyāśitabhakṣitaṁ paripācayati, ayamucyate tejodhātuḥ | yaḥ kāyasya āśvāsapraśvāsakṛtyaṁ karoti, ayamucyate vāyudhātuḥ | yaḥ kāyasyāntaḥ śauṣīryamabhinirvartayati, ayamucyate ākāśadhātuḥ | yo nāmarūpamabhinirvartayati naḍakalāpayogena pañcavijñānakāyasaṁyuktaṁ sāsravaṁ ca manovijñānam, ayamucyate bhikṣavo vijñānadhātuḥ | tatra asatāmeṣāṁ pratyayānāṁ kāyasyotpattirna bhavati | yadā tvādhyātmikaḥ pṛthivīdhāturavikalo bhavati, evamaptejovāyvā kāśavijñānadhātavaścāvikalā bhavanti, tataḥ sarveṣāṁ samavāyātkāyasyotpattirbhavati | tatra pṛthivīdhātornaivaṁ bhavati - ahaṁ kāyasya kaṭhinabhāvamabhinirvartayāmīti | abdhātornaivaṁ bhavati - ahaṁ kāyasyānuparigrahakṛtyaṁ karomīti | tejodhātornaivaṁ bhavati - ahaṁ kāyasyāśitapītakhāditaṁ paripācayāmīti | vāyudhātornaivaṁ bhavati ahaṁ kāyasyāśvāsapraśvāsakṛtyaṁ karomīti | ākāśadhātornaivaṁ bhavati - ahaṁ kāyasyāntaḥ śauṣīryamabhi nirvartayāmīti | vijñānadhātornaivaṁ bhavati- ahaṁ kāyasya nāmarūpamabhinirvartayāmīti | kāyasyāpi naivaṁ bhavati ahamemiḥ pratyayairjanita iti | atha ca punaḥ satāmeṣāṁ pratyayānāṁ samavāyātkāyasyotpatti rbhavati | tatra pṛthivīdhāturnātmā na sattvo na jīvo na janturna manujo na mānavo na strī na pumān na napuṁsakaṁ na cāhaṁ na mama na cānyasya kasyacit | evamabdhātustejodhāturvāyudhātu - rākāśadhāturvijñānadhāturnātmā na sattvo na jīvo na janturna manujo na mānavo na strī na pumān na napuṁsakaṁ na cāhaṁ na mama na cānyasya kasyacit ||
tatra avidyā katamā? yā eṣāmevaṁ ṣaṇṇāṁ dhātūnāyamaiksaṁjñā piṇḍasaṁjñā nityasaṁjñā dhruvasaṁjñā śāśvatasaṁjñā sukhasaṁjñā ātmasaṁjñā sattvasaṁjñā jīvapudgalamanujamānavasaṁjñā ahaṁkārasaṁjñā mamakārasaṁjñā evamādi vividhamajñānam | iyamucyate'vidyeti | evamavidyāyāṁ satyāṁ viṣayeṣu rāgadveṣamohāḥ pravartante | tatra ye rāgadveṣamohā viṣayeṣu, amī saṁskārā ityucyante | vastuprati vijñaptirvijñānam | vijñānasahabhuvaścatvāraḥ skandhā arūpiṇaḥ upādānākhyāḥ, tannāmarūpaṁ catvāri mahābhūtāni , tāni copādāya rūpam | tacca nāma rūpam | aikadhyamabhisaṁkṣipya tannāmarūpam | nāmarūpasaṁniśritānīndriyāṇi ṣaḍāyatanam | trayāṇāṁ dharmāṇāṁ saṁnipātaḥ sparśaḥ | sparśānubhavo vedanā | vedanādhyavasānaṁ tṛṣṇā | tṛṣṇāvaipulyamuipādānam | upādānanirjātaṁ punarbhavajanakaṁ karma bhavaḥ | bhavahetukaḥ skandhaprādurbhāvo jātiḥ | jātasya skandhasya paripāko jarā | jīrṇasya skandhasya vināśo maraṇam | mriyamāṇasya saṁmūḍhasya sābhiṣvaṅgasyāntardāhaḥ śokaḥ | śokotthamālapanaṁ paridevaḥ | pañcavijñānakāyasaṁyuktamasātamanubhavanaṁ duḥkham | manasā saṁyuktaṁ mānasaṁ duḥkhaṁ dārmanasyam | ye cāpyanye evamādaya upakleśāste upāyāsā iti ||
tatra mohāndhakārārthenāvidyā | abhisaṁskārārthena saṁskārāḥ | vijñāpanārthena vijñānam | anyonyopastambhanārthena nāmarūpam | āyadvārārthena ṣaḍāyatanam | sparśanārthena sparśaḥ | anubhavanārthena vedanā | paritarṣaṇārthena tṛṣṇā | upādānārthenopādānam | punarbhavārthena bhavaḥ | janmārthena jātiḥ | paripākārthena jarā | vināśārthena maraṇam | śocanārthena śokaḥ | paridevanārthena paridevaḥ kāyaparipīḍanārthena duḥkham | cittasaṁpīḍanārthena daurmanasyam | upakleśārthenopāyāsāḥ ||
athavā tattve'pratipattirmithyāpratipattirajñānamavidyā | evamavidyāyāṁ satyāṁ trividhāḥ saṁskārā abhinirvartante puṇyopagā apuṇyopagā āneñjyopagāḥ | tatra puṇyopagānāṁ saṁskārāṇāṁ puṇyopagameva vijñānaṁ bhavati | apuṇyopagānāṁ saṁskārāṇāmapuṇyopagameva vijñānaṁ bhavati | āneñjyopagānāṁ saṁskārā ṇāmāneñjyopagameva vijñānaṁ bhavati | idamucyate vijñānam | vijñānapratyayaṁ nāmarūpamiti vedanādayo'rūpiṇaścatvāraḥ skandhāstatra tatra bhave nāmayantīti nāma | saharūpaskandhena ca nāma rūpaṁ ceti nāmarūpamucyate | nāmarūpavivṛddhayā ṣaḍbhirāyatanadvāraiḥ kṛtyakriyāḥ pravartante prajñāyante, tannāmarūpapratyayaṁ ṣaḍāyatanamityucyate | ṣaḍbhyaścāyataṁebhyaḥ ṣaṭ sparśakāyāḥ pravartante, ayaṁ ṣaḍāyatanapratyayaḥ sparśa ityucyate | yajjātīyaḥ sparśo bhavati tajjātīyā vedanā pravartate | iyamucyate bhikṣavaḥ sparśapratyayā vedaneti | yastāṁ vedanāṁ viśeṣeṇāsvādayati abhinandati adhyavasyati adhyavasāya tiṣṭhati, sā vedanāpratyayā tṛṣṇetyucyate | āsvādanābhinandanādhyavasānasthānādātmapriyarūpasātarūpairviyogo mā bhūnnityamaparityāgo bhavediti yaivaṁ prārthanā idamucyate bhikṣavastṛṣṇāpratyayamupādānam | yatra vastuni satṛṣṇastasya vastuno'rjanāya viṭhapanāyopādānamupādatte, tatra tatra prārthayate , evaṁ prārthayamānaḥ punarbhavajanakaṁ karma samutthāpayati kāyena vācā manasā ca , sa upādānapratyayo bhava ityucyate | tatkarmanirjātānāṁ skandhānāmabhinirvṛtiryā sā bhavapratyayā jātirityucyate | jātyābhinirvṛttānāṁ skandhānāmupacayanaparipākādvināśo bhavati | tadidaṁ jātipratyayaṁ jarāmaraṇamityucyate ||
evamayaṁ dvādaśāṅgaḥ pratītyasamutpādo'nyonyahetuko'nyonyapratyayo naivānityo naiva nityo na saṁskṛto nāsaṁskṛto nāhetuko nāpratyayo na vedayitā nāvedayitā na pratītyasamutpanno nāpratītyasamutpanno na kṣayadharmo nākṣayadharmo na vināśadharmo nāvināśadharmo na nirodhadharmo nānirodhadharmo'nādikālapravṛtto'nucchinno'nupravartate nadīsrotavat ||
yadyapyayaṁ dvādaśāṅgaḥ pratītyasamutpādo'nucchinno'nupravartate nadīsrotavat, atha cemānyasya dvādaśāṅgasya pratītyasamutpādasya catvāryaṅgāni saṁghātakriyāyai hetutvena pravartante | katamāni catvāri? yaduta avidyā tṛṣṇā karma vijñānaṁ ca | tatra vijñānaṁ bījasvabhāvatvena hetuḥ | karma kṣetrasvabhāvatvena hetuḥ | avidyā tṛṣṇā ca kleśasvabhāvatvena hetuḥ | karmakleśā vijñānabījaṁ janayanti | tatra karma vijñānabījasya kṣetrakāryaṁ karoti | tṛṣṇā vijñānabījaṁ snehayati | avidyā vijñānabījamavakirati | asatāṁ teṣāṁ pratyayānāṁ vijñānabījasyabhinirvṛttirna bhavati | tatra karmaṇo naivaṁ bhavati - ahaṁ vijñānabījasya kṣetrakāryaṁ karomīti | tṛṣṇāyā api naivaṁ bhavati - ahaṁ vijñānasya snehakāryaṁ karomiti | avidyāyā api naivaṁ bhavati - ahaṁ vijñānabījamavakirāmīti | vijñānabījasyāpi naivaṁ bhavati - ahamebhiḥ pratyayairjanitamiti ||
atha ca vijñānabījaṁ karmakṣetrapratiṣṭhitaṁ tṛṣṇāsnehābhiṣyanditamavidyayā svavakīrṇaṁ vibhajyamānaṁ virohati | tatratatropapattyāṁyatanapratisaṁdhau mātuḥ kukṣau nāmarūpāṅkuramabhinirvartayati | sa ca nāmarūpāṅkuro na svayaṁ kṛtoa na parakṛto nobhayakṛto neśvarakṛto na kālapariṇāmito na prakṛtisaṁbhūto na caikakāraṇādhīno nāpyahetusamutpannaḥ | atha ca mātāpitṛsaṁyogād, ṛtusamavāyād, anyeṣāṁ pratyayānāṁ samavāyād āsvādānuviddhaṁ vijñānabījaṁ mātuḥ kukṣau nāmarūpāṅkuramabhinirvartayati asvāmikeṣu dharmeṣvaparigraheṣvamameṣvākāśasameṣu māyālakṣaṇasvabhāveṣu hetupratyayānāmavaikalyāt ||
tadyathā pañcabhiḥ kāraṇaiścakṣurvijñānamutpadyate | katamaiḥ pañcabhiḥ? yaduta cakṣuḥ pratītya rūpaṁ cālokaṁ cākāśaṁ ca tajjamanasikāraṁ ca pratītyotpadyate cakṣurvijñānam | tatra cakṣurvijñānasya cakṣurāśrayakṛtyaṁ karoti | rūpamālambanakṛtyaṁ karoti | āloko'vabhāsakṛtyaṁ karoti | ākāśamanāvaraṇakṛtyaṁ karoti | tajjamanasikāraḥ samanvāharaṇakṛtyaṁ karoti | asatāmeṣāṁ pratyayānāṁ cakṣurvijñānaṁ notpadyate | yadā tu cakṣurādhyātmikamāyatanamavikalaṁ bhavati, evaṁ rūpālokākāśatajjamanasikārāścāvikalā bhavanti, tataḥ sarveṣāṁ samavāyāccakṣurvijñānamutpadyate | tatra cakṣuṣo naivaṁ bhavati - ahaṁ cakṣurvijñānasyāśrayakṛtyaṁ karomīti | ālokasyāpi naivaṁ bhavati - ahaṁ cakṣurvijñānasyāvabhāsakṛtyaṁ karomīti | ākāśasyāpi naivaṁ bhavati - ahaṁ cakṣurvijñānasyānāvaraṇakṛtyaṁ karomiti | tajjamanasikārasyāpi naivaṁ bhavati - ahaṁ cakṣurvijñānasya samanvāharaṇakṛtyaṁ karomīti | cakṣurvijñānasyāpi naivaṁ bhavati - ahamebhiḥ pratyayairjanitamiti | atha ca satāmeṣāṁ pratyayānāṁ samavāyāccakṣurvijñānasyotpattirbhavati | evaṁ śeṣāṇāmindriyāṇāṁ yathāyogaṁ karaṇīyam ||
tatra na kaściddharmo'smāllokātparalokaṁ saṁkrāmati | asti ca karmaphalaprativijñaptirhetupratyayānā mavaikalyāt | tadyathā bhikṣavaḥ supariśuddhe ādarśamaṇḍale mukhapratibimbakaṁ dṛśyate, na ca tatrādarśamaṇḍale mukhaṁ saṁkrāmati, asti ca mukhaprativijñaptirhetupratyayānāmavaikalyāt, evamasmāllokānna kaściccyuto nāpyanyatropapannaḥ, asti ca karmaphalaprativijñaptirhetupratyayānāmavaikalyāt | tadyathā bhikṣavaścandramaṇḍalaṁ catvāriṁśadyojanaśatamūrdhvaṁ vrajati, atha ca punaḥ parītte'pyudakabhājane candrasya pratibimbaṁ dṛśyate, na ca tasmātsthānādūrdhvaṁ nabhasaścyutaṁ parītte udakasya bhājane saṁkrāntaṁ bhavati asti ca candramaṇḍalaprativijñaptirhetupratyayānāmavaikalyāt | evamasmāllokānna kaściccyuto nānyatropapannaḥ, asti ca karmaphalaprativijñaptirhetupratyayānāmavaikalyāt ||
tadyathā - agnirupādānapratyaye sati jvalati, upādānavaikalyānna jvalati , evameva bhikṣavaḥ karma kleśajanitaṁ vijñānabījaṁ tatratatropapattyāyatanapratisaṁdhau mātuḥ kukṣau nāmarūpāṅkuramabhinirvartayati asvāmikeṣu dharmeṣvaparigraheṣu māyālakṣaṇasvabhāveṣu amameṣu kṛtrimeṣu hetupratyayānāmavaikalyāt ||
tatrādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ | katamaiḥ pañcabhiḥ? na śāśvatato nocchedato na saṁkrāntitaḥ parīttahetuvipulaphalābhinirvṛttitastatsadṛśānuprabandhataśceti | kathaṁ na śāśvatataḥ? yasmādanye māraṇāntikāḥ skandhāḥ, anye aupapattyaṁśikāḥ skandhāḥ | na tu ya eva māraṇāntikāḥ skandhāsta evaupapattyaṁśikāḥ | api tu māraṇāntikāḥ skandhā nirudhyante, tasminneva ca samaye aupapattyaṁśikāḥ skandhāḥ prādurbhavanti | ato na śāśvatataḥ | kathaṁ nocchedataḥ ? na ca pūrvaniruddheṣu māraṇāntikeṣu skandheṣu aupapattyaṁśikāḥ skandhāḥ prādurbhavanti nāpyaniruddheṣu | api tu māraṇāntikāḥ skandhā nirudhyante, tasminneva ca samaye aupapattyaṁśikāḥ skandhāḥ prādurbhavanti tulādaṇḍonnābhāvanāmavat candrabimbapratibimbavat | ato nocchedataḥ | kathaṁ na saṁkrāntitaḥ ? visadṛśāḥ sattvanikāyāḥ sabhāgāyāṁ jātyāṁ jātimabhinirvartayanti | ato na saṁkrāntitaḥ | kathaṁ parīttahetuto vipulaphalābhinirvṛttitaḥ | parīttaṁ karma kriyate, vipulaḥ phalavipāko'nubhūyate | ataḥ parīttahetuto vipulaphalābhinirvṛttitaḥ | kathaṁ tatsadṛśānuprabandhataḥ? yathāvedanīyaṁ karma kriyate, tathāvedanīyo vipāko'nubhūyate | atastatsadṛśānuprabandhataśca | iti vistaraḥ ||
ityācāryacandrakīrtipādoparacitāyāṁ prasannapadāyāṁ madhyamakavṛttau
dvādaśāṅgaparīkṣā nāma ṣaḍviṁśatitamaṁ prakaraṇam ||
Links:
[1] http://dsbc.uwest.edu/node/7725
[2] http://dsbc.uwest.edu/node/6086
[3] http://dsbc.uwest.edu/node/6087
[4] http://dsbc.uwest.edu/node/6088
[5] http://dsbc.uwest.edu/node/6089
[6] http://dsbc.uwest.edu/node/6090
[7] http://dsbc.uwest.edu/node/6091
[8] http://dsbc.uwest.edu/node/6092
[9] http://dsbc.uwest.edu/node/6093
[10] http://dsbc.uwest.edu/node/6094
[11] http://dsbc.uwest.edu/node/6095
[12] http://dsbc.uwest.edu/node/6096
[13] http://dsbc.uwest.edu/node/6097
[14] http://dsbc.uwest.edu/node/6098
[15] http://dsbc.uwest.edu/node/6099
[16] http://dsbc.uwest.edu/node/6100
[17] http://dsbc.uwest.edu/node/6101
[18] http://dsbc.uwest.edu/node/6102
[19] http://dsbc.uwest.edu/node/6103
[20] http://dsbc.uwest.edu/node/6104
[21] http://dsbc.uwest.edu/node/6105
[22] http://dsbc.uwest.edu/node/6106
[23] http://dsbc.uwest.edu/node/6107
[24] http://dsbc.uwest.edu/node/6108
[25] http://dsbc.uwest.edu/node/6109
[26] http://dsbc.uwest.edu/node/6110
[27] http://dsbc.uwest.edu/node/6112
[28] http://dsbc.uwest.edu/node/6111
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 18.191.28.190 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập